सामानुष्ठानः - मंत्र ४

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते, या विभागात अनुष्ठानासाठीचे मंत्र आहेत.


अथ नृसिंहप्रीतये स्तुत्यर्थं सत्यसाम सच्चिदानंदसाम च जपेत् ॥
ॐ ऋत सत्य्म पुरुषं नृकेसरि विग्रहं ॥
कृष्णापिङुलमूर्ध्वरेतं विरुपाक्षं शङ्करं नीललोहितं ॥
उमापतिः पशुपतिः पिनाकिनंह्यमिति द्युतिमीशानः सर्वाविद्यानामीश्वरः सर्वभूतानां ब्रह्मा धिपतिर्ब्रह्मणादिपतिः ॥
इति सत्यसाम ॥ ॐ तस्मादिदं सामसच्चिदान्दमयं परं ब्रह्म तमेवं विद्वानमृत इह भवति ॥
इति सच्चिदानन्दसाम ॥ इति तृतीयः पटलः ॥ अथ श्रीनृसिंहं ध्यायेत् ॥ सत्यज्ञानेति यथोक्तरुपं ध्यायेत् ॥ अथ त्रैकालिका ध्यानानि ॥
क्षीरोदालयविद्रूमा चलनिभेस्यांतेनमोस्तद्विषेदोर्भिश्चक्रधनुर्वराभयभुते नागेंद्रमौलिलिषे ॥
भास्वन्नीलगलाय चोद‌‍भटसटायांकस्थद्माजुर्षें विष्वक्सृष्टिवशीकृतामृतदृशे सिंहासनायानिशम् ॥१॥
इति प्रातः ॥ क्षीराब्धिस्थो दधानो रथचरणगयो विद्युदाभः पिनाकम् ॥ वामोर्ध्वे मोक्षमुख्याखिलवरवरदो दक्षिणाधःकरेण ॥ वामांके हस्तदत्ता भयद्रुतकनकत्विट्‍स्वयं नीलकण्ठो ॥ भूयाल्लक्ष्मीनृसिंहो भुजंगफणिवृत्तो मत्कृते साभिमानः ॥२॥
इति मध्याह्रे ॥ नौमि क्षीराम्बुनिधिशयिनम पुर्णराकेशवर्णम् ॥ लक्ष्मीकान्तं करतललच्चापमिच्चापमिष्टाभयं च ॥ शेषच्छत्रं शाशिसुखमुखं नीलकण्ठं त्रिनेत्रम् ॥ शान्तेः पुष्टे र्विपदि तरणं कारणं श्रीनृसिंहम् ॥३॥
इति सायङ्काले ॥

N/A

References : N/A
Last Updated : March 24, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP