श्रीनृसिंहार्चनपद्धतिः - पद्धतिः ४

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते.


पंचाशद्वर्णभेदैः विहितवदनदोः पादयूक्‍ कुक्षिवक्षोदेशाम भास्वत्कपदं किलितशाशिकलाबिन्दु कुन्दावदाताम् ।
अक्षस्त्रकपूर्णकुम्भा लिखितवरकरां त्र्यक्षणां पद्मसंस्थामच्छकल्पामतुल स्तनजघनभरां भारवीं ताम नमामि ॥१॥
इतिध्यात्वा ॥
सृष्टिन्यासेति सर्गान्ताः सर्व बिन्दुतिका स्थितौ ॥
बिन्द्वन्ता संहतौ चैषामित्युक्ते ॥ मुद्रालक्षणम् ॥
मध्यमानामिका फाले पुनस्ताभ्यां तर्जनी ॥
मुखवृत्तिप्रविन्यस्य नेत्रे नाम च मध्यमा ॥
अंगुष्ठकर्णयोर्न्यस्य कनिष्ठांगुष्ठनासिके ॥
तर्जनी मध्यमानामागण्डयोर्विअन्यसेत्सुधीः ॥
मध्यमानामिकाचोष्ठौ दन्तपंक्तावनामिका ॥
मध्यमेन शिरोदेशे मध्यमेन मुखे न्यसेत्॥
हस्तादि पादप्रर्यन्तं अंगुलीभिश्च पंचभिः ॥
मुद्राभिराभिर्य कुर्यात्मातृकान्याससन्यतिः ॥
तस्य सिध्यन्ति सकला पंचाशद्वर्णमातृकाः ॥१॥
इति पंचाशद्वर्णमातृकादि न्यासाः ॥
अं नमः इति सर्वत्र ॥ मूर्ध्नि ॥ अनामिकामध्यमा ॥
इं. दक्षिणनेत्रे ॥ अनामिका अंगुष्ठाभ्यां ॥ ईं . वामनेत्रे ॥
अनामिकांगुष्ठांभ्यां ॥ उं. दक्षिणकर्णे ॥ अंगुष्ठेन. । ऊं वामकर्णे ॥
ऋं. दक्षिणनासापुटे ॥ ऋं. वामनासापुटे ॥ कनिष्ठांगुष्ठाभ्यां ॥
लृं. दक्षिणगण्डे। लृं. वामगण्डे ॥ मध्यमादित्रयेण ४ एं ऊर्ध्वेष्ठे ॥
अनामिकया ॥ ऐं अधरोष्ठे ॥ ॐ ऊर्ध्वदन्तपंक्तौ ॥
ऊं अधोदन्तपंक्तौ ॥ अं. शिरसि मध्यमया ॥ अः मुखे ॥
कं. नमः दक्षिणबाहुमूले ॥ गं. दक्षिणमणिबन्धे ॥
कनिष्ठिकानामिका मध्यमाभिः ॥
घं. दक्षिणहस्तांगुलिमूले कनिष्ठिकानामिकाभिः ॥ ङ् दक्षिणहस्तांगुल्यग्रे ॥
चं. वामवाहुमूले कनिष्ठिकानामिकामध्यमाभिः ॥
छं. वामकर्परे पूर्ववत्॥ जं. वाममाणिबन्धे पूर्ववत् ॥
झं. वामहस्तांगुलिमूले पूर्ववत्॥ भं. वामहस्तांगुल्यग्रे ॥
टं. दक्षिणपादगुल्फे कनिष्ठिकानाभिकामध्यनाभिः ॥
एवं सर्वत्र ॥
ठं. दक्षिणजानुनी कनिष्ठिकानामिका मध्यमाभिः ॥ एवं सर्वत्र ॥
तं. वर्त्म वामपादांगुलिमूले ॥ थं. वामपादजानुनी ॥
डं. दक्षिणपादगुल्फे । ढं दक्षिणपादांगुल्यग्रे ॥ दं. वामपादगुल्फे ॥
धं. वामपादांगुलिमूल नं. वामपादांगुल्यग्रे ॥ पं. दक्षिणपार्श्चे ॥
फं. वामपार्श्चे ॥ बं. पृष्ठे ॥ भं. नाभौ ॥ मं. जठरे ॥ सर्वाभिरंगुलीभिः ॥
यं. त्वगात्मने नमः ॥ ह्रदये करतलेन ॥ रं. असृगात्मने नमः दक्षांशे करतलेन ॥
लं. मांसात्मने नमः ककुदि । तलेन ॥ वं. मेदात्मने नमः वामांसे तलेन ॥
शं. अस्थ्यात्मने नमः ॥ ह्रदादि दक्षिणभुजे ॥ षं. ह्रदादि वामभुजे ॥
सं. प्राणात्मने नमः । ह्रदादि दक्षिणस्कन्धे ॥
हं. मज्जात्मने नमः ह्रदयादि वामस्कन्धे ॥
ळं. जीवात्मने ह्रदयादि नाभौ ॥ क्षं. परमात्मने ह्रदयादि मुखे ॥
इति बहिर्मातृका ।

इयमेव सृष्टिमातृका । अथ स्थितिमातृका ॥
अस्य श्री स्थितिमातृकामन्त्रस्य ऋष्यादि न्यासांतं प्राग्वत्॥
विश्वपालिनी मातृकादेवतायै नमः ॥ ध्याने विशेषः ।
सिन्दूरकान्तिनमिता भरेणां त्रिनेत्रां विद्याक्षसूत्रं मृगपोतवरं दधानाम् ॥
पार्श्चस्थितां सहचरेमपि कांचनाभ्यां ध्यायेत्कराब्जधृतपुस्तक वर्णमालाम् ॥
इतिध्यात्वा ॥ डाडिगंतान्यथास्थांन स्नसेत्॥ ताभिरेव मुद्राभिः ॥
यथा ॥ डं. दक्षिणपादगुल्फे ॥ ढं. दक्षिणपादांगुले ॥ णं. दक्षिणपादाग्रे ॥
तं. वामपादतले ॥ थं. वाम जानुनी ॥ दं. वामपादगुल्फे ॥
धं. वामपादांगुलिमूले ॥ नं. वामपादाग्रे ॥ पं दक्षिण पार्श्चे ॥ फं वामपार्श्चे ॥
बं पृष्ठे ॥ भं नाभौ ॥ मं जठरे ॥ यं ह्रदये ॥ रं दक्षिण अंसे ॥
लं ककुदि ॥ वं वामांसे ॥ शं दक्षिणकक्षौ ॥ षं वामकक्षौ ॥ सं ह्रदये ॥
हं. वा. ह्रदि ॥ ळं नाभौ ॥ क्षं ह्रदयादि मुखे ॥ अं मूर्ध्नि ॥ आं मुखे ॥
इ. दं. त्रं. ॥ ईं.वा.त्रे. । उ. द. कर्णे ॥ ऊं वामकर्णे ॥ ऋं दक्षिणनासापुटे ॥
ऋं वामनासापुटे ॥ ओं ऊर्ध्वदन्तपंक्तौ ॥ औं अधोदन्तपंकौ ॥ अं. मूर्ध्नि ॥
अ नमः मुखे ॥ कं. दक्षिणबाहुमुले ॥ खं. दक्षिणकर्परे ॥ गं. दक्षिणमणिबन्धे ॥
घं. दक्षिणांगुलिमूले ॥ ङं दक्षिणांगुल्यग्रे ॥ चं वामबाहुमूले ॥ छं. वामकर्परे ॥
जं. वाममणिबन्धे ॥ झं.वा.ले ॥ ञं‍ वामपादांगुल्यग्रे ॥ टं. दले ॥
ठं. दक्षिणजानुनी ॥
इति मातृकान्यासः ॥

अथ संहारमातृकान्यासः ॥
अस्य श्री संहारमातृकामन्त्रस्य ॥ ऋष्यादि पूर्ववत ॥
ध्याने विशेषः अक्षस्त्रजं हरिणि पातमुदग्रटंकं विद्याकरैरविरतं दधति त्रिनेत्रम् ।
अर्धेदुमौलिमरुणामरविन्दवासां वर्णेश्वरीं प्रणमतः स्तनभारनम्राम् ॥१॥
इतिध्यात्वा ॥
एताभिरेवमुद्राभिर्यथास्थानं न्यसेत्॥ क्षं. ह्र. खे ॥ ळं. ह्र. भौ ॥ हं. ह्र. दे ॥
षं. वा. क्षौः ॥ शं. द. क्षौ ॥ वं. वा. ले ॥ लं. अं. ले दि ॥ रं दक्षदो मूले ॥
यं ह्रदि ॥ मं जठरे ॥ भं. नाभौ ॥ बं. पृष्ठे ॥ फं. वामपार्श्चे ॥ पं. दक्ष ॥
नं. वामपादांगुल्यग्रे ॥ धं. वामपादांगुलि मूले ॥ दं. वामगुल्फे ॥
थं. वामजानुनी ॥ तं. वा. मूले ॥ णं. दक्षिणपादांगुल्यग्रे ॥ ढं. दक्षपादांगुलि मूले ॥
डं. द. गुल्फे ॥ ठं. दक्षिणजानुनि ॥ टं. द. ले ॥ ञं. वामहस्तदांगुल्यग्रे ॥
झं. वा. ले ॥ जं. वा. घे. छं. वाम कूर्परे ॥ चं. वा. ले ॥ डं.दक्ष. ग्रे ॥ धं. द. मूले ॥
गं.द.धे ॥ खं. द. कूर्परे ॥ कं. दक्षिपादमूले ॥ अं. मुखे ॥ अ मूर्ध्नि ॥
औं. ऊ. क्तौ ॥ ओ. अ. क्तौ ॥ ऐं ऊर्ध्वेष्ठे ॥ एं. अधरोष्ठे ॥ लृं वा. डे ॥ लृ. द. डे ॥
ऋं. वा. सि ॥ ऋं. द. सि ॥ ऊं. वा. र्णे ॥ ईं वा. त्रे. ॥ इं. द. त्रै ॥ आ. कण्ठे ॥
अं. मूर्ध्नि ।
इति संहारमातृकान्यासः ॥
पुनःपूर्ववत्। सृष्टिइस्थितिन्यासौ कुर्यात‌  इति पंचधामातृकान्यासः ॥

अथ निवृत्यादि कलामातृकान्यासः ॥ अस्य निवृत्यादि कलामातृकामन्त्रस्य ॥
ब्रह्मणे ऋषये नमः ॥ शिरसि ॥ गायत्री छन्दसे नमः ॥ मुखे ॥
कलामयी मातृकादेवतायै नमः ह्रदये ॥ हस्तेभ्यो बीजेभ्यो. गुह्ये ॥
स्वरेभ्यो शिक्तिभ्यो पादयोः ॥ अव्यक्ताय कीलकाय. सर्वांगे ॥
मम समस्तपापक्षयद्वारा श्री लक्ष्मीनृसिंहचरणप्रसादसिध्यर्थं मातृकान्यासे विनियोगः ॥
अथ षडंगम् ॥ अं ॐ आं अंगुष्ठाभ्यां नमः ॥
ॐ इं ईं तर्जनी. उं ऊं. लं मध्यमा. एं ॐ ऐं अनामिका. ओं ॐ औं कनिष्ठिका. अं ॐ अ करतल. ॥
एवं ह्रदयादि ॥

अथ ध्यानम् ॥
हस्तैपद्मरथांगं गुणमथ हरिणं पुस्तकं वर्णमालाम् ।
टं कं शुभ्रकपालं दरममृतलसत्हेमकुंभं वहन्ती ॥
मुक्ता विद्युत्पयोस्फटिकनवजपाबन्धुरैः पंचवक्त्रैः ॥
त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां भारतीं ताम नमामि ॥
ताभिः एव मुद्राभिः ॥ अं निवृत्यै नमः शिरसि ॥
आं प्रतिष्ठायै नमः मुखे ॥ इं. विद्यायै नमः द. त्रे ॥ इं. शान्त्यै नमः वा. त्रे ॥
उं इं थिका. द. र्णे ॥ ऊं. दीपिकायै. वा.णै ॥ ऋं. रैचिकार्ये. द.सि ॥
ऋं. मोचिकायै. वा. सि ॥ ऋं. परायै. द. डे ॥ लृं सूक्ष्मायै वा. डे ॥
एं सूक्ष्मामृतायै उ. ष्ठे ॥ ऐं ज्ञानामृतायै. अ. ष्ठे ॥ अं. आप्यायन्यै ऊ. क्तौ ॥
औं. व्यापिन्यै अ. क्तौ ॥ अं. सोमरुपायै. मूर्ध्नि ॥ अ अनन्तायै मुखे ॥
कं. सृष्ट्यै द. ले ॥ खं. ऋध्यै द. रे ॥ गं. तृप्त्यै द. र्श्वे ॥ घं. मेधार्यै. द. ले ॥
डं. कान्त्यै. द. ग्रे ॥ चं. लक्ष्यै. वा. ले ॥ छं. द्वित्यै.वा. रे ॥ जं. स्थिरायै. वा. धे ॥
झं. स्थित्यै. वा. ले ॥ ञं‌. सिध्यै. वा. ग्रे ॥ टं. जरायै.द.ले ॥ ठं. पालिन्यै.द.नि ॥
डं. शान्त्यै द. ल्फे ॥ ढं. ऐश्वर्वायै. द. ले ॥ णं. रत्यै. द. ग्रे ॥ तं. कामिन्यै वा. ले ॥
थं. वरदायै वा. नि ॥ दं. ल्हादिन्यै. वा. ल्फे ॥ धं. प्रीत्ये.वा.ले ॥ नं. दीर्घायै.वा. ग्रे ॥
पं. तीक्ष्णायै.द.र्श्वे ॥ फं. रौद्दरै. वा. र्श्वे बं. भयायै पृष्ठे ॥ भं. निद्रायै नाभौ ॥
मं. तन्द्रायै. जठरे ॥ यं. मांसधातवे. क्रियायै. क. दि ॥ वं असृग्धातवे. उक्तारिण्यै.वा. सी ॥
शं. शुक्लाधातवे. मृत्युरुपायै, ह्र. रे ॥ षं. अस्थिधातवे. पीतायै.ह्र. रे ॥
सं. प्राणात्मने श्वेतायै. ह्र. दे ॥ हं. मज्जाधातवे अरुणायै. ह्र. दे ॥
ळं. जीवात्मने. असितायै.ह्र.नाभौ ॥ क्षं. परमात्मने. अनन्तायै. ह्र. मुखे ॥
इति निवृत्यादि कला ॥

अथ केशवादिमातृकान्यासः ॥ अस्य श्री केशवायदिमातृकामन्त्रस्य ॥
साध्यनारायणऋषये नमः ॥ शिरसि ॥ अमृतागायत्रीछन्दसे नमः ॥ मुखे ॥
लक्ष्मीनृसिंहदेवतायै नमः ॥ ह्रदये ॥ हलुभ्यो बीजेभ्यो नमः ॥ गुह्ये ॥
स्वरेभ्यो शक्तिभ्यो नमः पादयोः ॥ अव्यक्तकीलकाय नमः सर्वांगे ॥

N/A

References : N/A
Last Updated : March 24, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP