दक्षिण प्रयाग माहात्म्यः - अष्टमोऽध्यायः

श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते.


श्रीशिव उवाच ।
दुर्गातीर्थं महापुण्यं सर्वदुर्गोपशांतिकृत्‌ ।
यत्र स्नानकृतां नृणां दुर्गतिर्नाशतां गता ॥१॥
कालरुपं ततः पूर्वे महाकालस्य सन्निधौ ।
उज्जयिन्याः शतगुणं फलं यच्छति मज्जतः ॥२॥
भीमानृसिंहपुरतो महानादेश्वरोऽर्चितः ।
क्षेत्रांतरात्कोटिगुणं फलं यच्छति निश्चितम्‍ ॥३॥
दुर्गया विमले तीर्थे देवोऽयं यच्छति विमलेश्वरः ।
वाराणश्या अपि महत्फलं यच्छति पूजितः ॥४॥
कुरुक्षेत्रात्तीर्थवरात्‍ स्थाणुर्यत शिलामयः ।
दानाघैः पूजितो भक्त्या फलं यच्छत्यसंशयम्‍ ॥५॥
तत्रैव पंचहस्तेन कोटितीर्थं महाफलं ।
तत्र स्नात्वा समभ्यर्च्य गोकर्णात्कोटिपुण्यभाक्‌ ॥६॥
बहून्यन्यानि क्षेत्राणि विद्यन्ते च महेश्वरी ।
विदिक्षु दिक्षु परितः क्रमादेव निबोध मे ॥७॥
तेजस्तीर्थे महातेजाः शंकुकर्णो विराजते ।
सर्वतीर्थे कृत्तिवासा एकांबरसहायवान्‍ ॥८॥
कालांजने नीलकंठ ऊर्ध्वरेतास्त्रिदंडके ।
छागलंडे कपर्दीशः शोभते श्रुणु पार्वति ॥९॥
गंगायां च जयंतो वै पुरुके चादिसंहतः ।
गोकर्णस्याभितः सौम्ये संस्थितः कुक्कुटः प्रिये ॥१०॥
ततो भीमाजले रम्ये ब्रह्मावर्तेऽथ देवराट्‌ ।
ततोऽग्नितीर्थे सोमेशः प्रभासेन सहस्थितः ॥११॥
ततो गयायां फल्गुस्थो धर्मेशः परमो महान्‍ ।
वामेश्वराज्जटादेवो हरिश्चंद्राद्धरीश्वरः ॥१२॥
वृषध्वजाद्‍ वृषेशश्च भवो वै वात्सनापथात्‍ ।
भद्रकर्णाच्छिवः साक्षाद्धर्मलिंगाद्धरेश्वरः ॥१३॥
नेपालात्पशुपो देवो दारुक्षेत्रात्तु दंडध्रुक्‍ ।
उग्रः कनकलादुद्रालयाद्रुद्रः समागतः ॥१४॥
केदाराद्‍ गर्भईशानः सहस्त्राक्षः सुवर्णतः ।
सर्वमेध्याच्च सर्वेशः श्रीशेलात्‍ त्रिपुरांतकः ॥१५॥
जालेश्वरात्‍ त्रिशूली च काश्मीराद्विजयेश्वरः ।
आम्लातकाच्च सूक्ष्मेशश्चंडेशो मरुजांगलात्‍ ॥१६॥
रुद्रकोटान्महायोगी शूलटंकः प्रयागतः ।
महाव्रतो महेंद्राच्च मरुकोटान्महोत्कटः ॥१७॥
अयोगीशः पुष्कराच्च करवीरात्कपालभृत्‍ ।
माहेश्वरी दीप्तिनाथो भूतेशाद्‍ भस्मगात्रवान्‍ ॥१८॥
गंगासागरतो देवोऽमरेशोऽपि समागतः ।
विंध्याद्‌ धरणिवाराहः कैलासाद्‍ गणनायकः ॥१९॥
हेमूकूटाद्‌ वुरुपाक्षः पातालाद्‌ हाटकेश्वरः ।
किरातेशः किरातारव्याज्जललिंगाज्जलेश्वरः ॥२०॥
अनलेशो वाडवास्यादोंकारोऽमरकंटात्‍ ।
देवकायादुमानाथो विरजस्काद्‌ विरोचनः ॥२१॥
लंकाया मरुकेशानो गंगाद्वाराद्‍ हिमेश्वरः ।
नकुलेशात्स्वयंभूर्वै लकुलीकात्परोहतः ॥२२॥
सप्तगोदावरीतीर्थाद्‍ भूमेशो भीमविक्रमः ।
कर्णिकाराद्‌ गुणामध्यक्षो त्रागताद्धि गदाधरः ॥२३॥
भूर्भुवः स्वः पतिर्देवो गंधमादनतः प्रिये ।
काश्या विश्वेश्वरी देव उमानाथः समागतः ॥२४॥
समागतानि तीर्थानि देवतैः सह सत्पुरं ।
द्रष्टुं नृसिंहरुपं वै सर्वार्थैकामरद्रुमम्‍ ॥२५॥
भीमायां पंचहस्तानामंतरेण स्थितान्यलं ।
ऐकैकस्य महत्त्वं हि मया व्याख्यातुमक्षमम्‍ ॥२६॥
अनंतसिद्धिमापन्ना एतेषु स्नानदानतः ।
मुक्ताः कति न जानेऽहं त्रिलोकेशोऽपि वै प्रिये ॥२७॥
अत्राप्याख्या पुण्यतमा गीयन्ते नारदादिभिः ।
रहस्यं भीमरथ्याश्च सर्वेषां सर्वकामदम्‍ ॥२८॥
एकदा मुनयः सर्वे तीर्थयात्रां चिकीर्षवः ।
वृंदशो धरणीं चेरुब्रह्यिष्ठाः सर्वदर्शिनः ॥२९॥
विश्वोमित्रो वामदेवी भरद्वाज ऋभुः क्रतुः ।
अगस्त्यः कण्व उत्तंको देवलो भार्गवोऽसितः ॥३०॥
व्यासाद्याः संघशः शिष्यैश्चरित्वाभुवत्रयं ।
श्रांता अप्राप्तसंतोषा बभूवुस्ते तदा प्रिये ॥३१॥
मार्गे तीर्थकथां स्वैरं कुर्वंतो गुणबुद्धयः ।
मिथो विचारयामासुः किं श्रेष्ठं तीथमुत्तमम्‍ ॥३२॥
कः काशीं कश्चनावंती केऽपि तीर्थान्यनेकशः ।
विवदंतः प्रशंसतो नैवापुःस्थैर्यमात्मनः ॥३३॥
तेषु ज्ञानवतां राजा वसिष्ठो मौनमास्थितः ।
विज्ञापितो मुनिवरैमुर्न कस्मान्न भाषसे ॥३४॥
स प्रोवाच विवादे वो नास्त्येकोऽपि नियामकः ।
विनैकं नारदमृषिं महाभागवतोत्तमम्‍ ॥३५॥
ते तद्वाक्यं प्रशंसंतः प्रोचुःक्वासौ स नारदः ।
वंचयित्वाखिलान्‍ गूढः किं तीर्थमनुसेवते ॥३६॥
एवं हि विचारपरा मनोयोगाद्धियोगिनः ।
विचिन्वाना ब्रह्मपुत्रं भीमातीरे स्थितं ययुः ॥३७॥
वीरासनास्थं विमलांबरसृजं विरामानंदभरेण पीवरं ।
भ्रूमध्यदृष्टिं परमं समाधिना विलोकयंतं नरसिंहमात्मनि ॥३८॥
वीक्ष्य भावेन देवर्षि ब्रह्मर्षिप्रवरा नताः ।
आस्थिता परितो यत्र भीमा दक्षिणवाहिनी ॥३९॥
प्रोचुः प्रांजलयः श्रांता वयं देव मुनीश्वर ।
अलब्धान्यत्र विश्रांति प्राप्तास्तेंऽतिकमादरात्‍ ॥४०॥
मूढानां क्लेशखिन्ननामस्माकं तीर्थवेदने ।
संशयं वचसापोह्य सुखकर्तुमिहार्हसि ॥४१॥

नारद उवाच ।
अहो ब्रह्मर्षयः पुण्या हित्वा मानं धियं परां ।
श्रोतुं वांछा यद्यस्ति वक्ष्ये वोऽसंशयं वचः ॥४२॥
पुरोक्तं ब्रह्मणा पित्रा पुत्रेभ्यो नः परं वचः ।
यत्र विष्णुशिवौ युक्तौ नानारुपौ जगत्पती ॥४३॥
तत्र क्षेत्राणि तीर्थानि देवा मुक्तिः क्रिया फलं ।
तदहं मनसा ध्यात्वा सर्वतीर्थैकसंग्रहम्‍ ॥४४॥
ब्रह्मणो वचनादत्र वसामि सुखमादरात्‍ ।
अत्र तीर्थानि सर्वाणि क्षेत्राणि च महर्षयः ॥४५॥
वसतिं करोति पुण्येयं भीमा दक्षिणवाहिनी ।
अत्र भुक्तिश्च मुक्तिश्च पुरुषार्थोऽत्रपुष्कलः ॥४६॥
इयं भीमा महादेवो नीरा साक्षाद्रमापतिः ।
उभयोः संगमो यत्र तत्रैवात्यंतिकी गतिः ॥४७॥
एतद्रहस्यं परमं निधानमिव पीठके ।
गुप्तं भूगोलके धात्रा सर्वेषां मोक्षसाधनं ॥४८॥

श्रीशिव उवाच ।
श्रुत्वेदं नारदोक्तं वै दिव्यज्ञाना महर्षयः ।
ज्ञात्वा रहस्यं क्षेत्रेऽस्मिन्नास्थिता विश्रमं पदं ॥४९॥
ततःप्रभृति बभूवुस्ते निर्भरानंदमोदिताः ।
श्रीनृसिहस्थितिजुषः क्षेव्रस्यास्य प्रभावतः ॥५०॥
याते कियति काले तैर्हतसर्वेद्रियक्रियैः ।
समाधिनिरतैः सर्वैर्ददृशे वै महाद्‌भुतम्‍ ॥५१॥
सर्वतीर्थानि मूर्तानि क्षेत्राणि च महात्यंहो ।
पूजयन्ति स्म नृहरिं नीराभीमांबुसंगमे ॥५२॥
हरिपूजाभरालोकात्पुण्यौघमुपलभ्य वै ।
विचेरुः स्वेषु स्थानेषु नीडेषु पक्षिणो यथा ॥५३॥
सायं प्रातश्च मध्यान्हे नृहरेः पूजनोदये ।
सर्वतार्थानि क्षेत्राणि द्रष्टुं यांति दिनेदिन ॥५४॥
इत्यालोक्याद्भुतं सर्वे विस्मिता नृहरेः पदं ।
प्रशंसंतो विचेरुस्ते स्वस्वमालयमादरात्‍ ॥५५॥
इतिश्रीपद्मपुराणे श्रीनृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे भीमामद्यतीर्थवर्णनं नाम अष्टमोऽध्यायः ।

N/A

References : N/A
Last Updated : March 23, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP