चतुर्थपरिच्छेदः - परिच्छेदः ८

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


"स्वानुभूतावविश्र्वासे तर्कस्याप्यनवस्थितेः ।
कथं वा तार्किकम्मन्यस्तत्त्वनिश्र्चयमाप्नुयात् ॥
" तस्मात्प्रतियोग्यैक्येपि प्रमाणबलेन प्रागभावादिभ्ज्ञेदासिद्धिरना दिनित्ये
त्रैकालिकात्यन्ताभावान्योन्याभावसत्त्वेऽद्वैतश्रुतिविरोधापत्तेरतोऽत्यन्ताभाव
एक एव "नेह नानास्ति किंचने" त्यादिश्रुतिप्रतिपादितः
प्रपञ्चात्यन्ताभावः पारमार्थिकः स चाधिष्ठानस्वरूपोऽधिष्ठानातिरिक्त इति केचित् ।
घटाद्यत्यन्ताभावो व्यावहारिकः इयमेव भेदप्रतियोगिकभूतले भूतलं घटो नेत्यादिप्रतीतिः।
ब्रह्मज्ञाने निवर्त्यत्वात्सर्वेप्यनित्या एव ।
अन्ये तु लौकिकतन्त्रान्तरबुद्धिमनुसरन्तो
जैमिनिवात्स्यायनन्यायतर्कवार्तिककारादयः केवलं
मोहभ्रमसाहसादीनङ्गीकुर्वन्तस्तिकारमेवार्हन्ति भूय इति वेदान्तिनां मतगर्भितमपि
च परोक्षप्रमयाऽसत्त्वापादकमौढ्याज्ञाननिवृत्तिरपरोक्षप्रमया
चाभानापादकाज्ञाननिवृत्तिरिति परमप्रयोजनमुपवर्णितमेतावताग्रन्थसन्दर्भेण तदुक्तम्
"र्भेण तदुक्तम् "भिन्नप्रकरणाल्लिंगषट्काच्च ब्रह्मबोधका; । सति प्रयोजनेऽनर्थहानेऽनुष्ठानतोऽत्र किम् ॥"  
इति ब्रह्मानिष्ठाविषयविवेचने ब्रह्म सर्वज्ञं सर्वशक्तिसमन्वितं
जगदुत्पत्तिस्थितिलयकारण वेदान्तशास्त्रदेवावगम्यते इति बोध्यम् ।
एवं वेदान्तशास्त्रश्रवणमनननिदिध्यासनैर्ब्रह्मावगतौ चित्तैकाग्रयापेक्षतया तादृशचित्तशुद्धिसम्पादने
कर्मोपास्तिप्रतिपादकवाक्यैः कर्मणय उपासनायाश्र्च साधनत्वं बहुशः पूर्वं समर्थितं
तद्वद्योगस्यापि योगवासिष्ठाक्तेवसिष्ठरामचन्द्रसंवादेऽनेकशः प्रमाणभूतानि वाक्यान्युपलभ्यंते
तत्रापि श्रौतस्मार्तकर्मकाण्डे कौलमार्गस्य यथा निन्द्यत्वं तथैव ऋतम्भरप्रज्ञानयोगे
हठयोगभागो निन्द्य एवेत्यपि प्रदर्शितं योगस्यावश्यकत्वप्रतिपादकप्रमाणान्तराणि
यथा "उत्पद्यामाना रागाद्या विवेकज्ञानवह्निना । तदा तदैव दह्यन्ते कुतस्तेषां प्ररोहणम् ॥
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्र्च न विचेष्टेत तामाहुः परमां गतिम् ॥
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभावाप्ययौ ॥"

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP