प्रथमःपरिच्छेदः - परिच्छेदः ४

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


श्रीमद्भगवद्रीताशास्त्रकृता भगवता मनस इंद्रियत्वमुच्यते "इंद्रियाणां मनश्र्चास्मि देवानामस्मिवासवः
" इत्यत्र इंद्रियाणामिति निर्धारणषष्ठ्या मनस इंद्रियत्वप्रतिज्ञानात् अन्यत्रापि "मन एव मनुष्याणां कारणं बंधमोक्षयोः ।
बंधाय विषयासक्तं मुक्तयै निर्विषयं मन" ।
इत्यादिष्वपि स्पष्टं विषयसंयोगित्वाभिधानात् योगशास्त्रेऽपि "मनःसंकल्पकं ध्यात्वा साक्षिण्यात्मनि बुद्धिमान् ।
धारयित्वा तदात्मान धारणा परिकीर्तिता" इत्यात्राभिहिताया धारणायाश्र्चित्तस्य
देशबंधात्मकतया किंचिद्देसंयोगित्वं मनस इत्थनायत्या इंद्रियत्वस्वीकारः
संस्कारोद्बोधकनाशान्मनोनाशं वदता भगवता वसिष्ठेन मनस इंद्रियत्वेन
परिग्रहात् अकामेनापि भवता मनस इंद्रियत्वमभ्युपेयम् अत्राह ।
नेंद्रियत्वं मनसः प्रबलश्रुतिप्रमाणविरोधात् तथा च श्रुतिः "मनसश्र्चोंद्रियाणां च ऐकाग्रयं परमं तपः"
इत्यत्र स्पष्टमिंद्रियेभ्यो मनसः पृथक्करणात् तर्हि मास्तु मनस इंद्रियत्वं वस्तुतः तथापि
"अध्यारोपापवादाभ्यां निष्प्रपंच प्रपंच्यते" इत्यत्र यथा प्रपंचः ब्रह्मणि असन्नारोप्यते
तथा मनस्यापि इंद्रियत्वारोपः किं न स्यादिति चेन्न "आत्मेंद्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः
"इत्यत्र स्पष्टमेव मनस आत्मेंद्रियभिन्नतया प्रतिपादनादिंद्रियत्वारोपप्रतिघातः कथं तर्हि
भगवता मनस इंद्रियत्वं प्रतिपाद्यते तथैव हि गीतावचनं परिदृश्यते. "इंद्रियाणां मनश्र्चास्मि"
इति प्रागुक्तमेव तथैव "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" इत्यनेन अर्थवत्तया
प्रतिपदिकसंज्ञाविधानात् इंद्रियरूपार्थबोधकत्वादेव मनःपदस्य प्रतिपदिकसंज्ञा ततोपि मनस इंद्रियत्वावगमः ।
अन्यच्च— "मनसः परिणामेन वृत्तित्वं याति नान्यथा" इत्यत्र मनस इंद्रियार्थसंनिकर्षे
सति परिणम्यमानत्वाभिधानात्, यथा वा नीरक्षीरयोः सजातीययोः परस्परात्यंतसंयोगो
दृश्यते न विजातीययोः नीरघटयोः कदाप्यत्यंतसंयोगो भवन् दृष्टः अतो मनस इंद्रियैः
साकमत्यंतयोगात् तज्जातीयमिति इंद्रियं मनः इति पूर्ववादिनः तदन्यत्वात् तदल्पत्वात्
तत्संकल्पविकल्पनात् तदाकारेण परिणामित्वाच्च प्रमाणांतरानुपलंभान्मन आत्मा न
भवितुमर्हतीति पारिशेष्यादिंद्रियं मन इत्याद्यसत्तर्कजटिलांतरालाप्राभाकरनैयायिकादयो
भेदवादिनोपरिणामारंभमानिनः क्षणिकविज्ञानवादिनो बौद्धाः परमाणुकारणतावादिनः
सर्वे तमस्विनो जंबुकाः तावदेव कलकलायन्ते
"न गर्जति महाशक्तिर्यावद्वेदांतकेसरी" वेदांतपरिशीलनजन्यब्रह्मसाक्षात्कारेण केसरीभूता गर्जंति अद्वैताचार्याः
शंकरभगवत्पूज्यपादादंडिताखिलकदघ्वमंडलाः प्रलयीकृताखिलद्वैतवादिनो वेदांतदर्शनभाष्यकाराः
अथ च पातंजलयोगदर्शनभाष्यकारा ब्रह्ममीमांसासूत्रप्रणेतारो भगवन्महर्षिबादरायणाचार्याश्र्च—
तथा च प्रस्थानत्रयमौलिभूतश्रीमद्भगवद्री ताशांकरभाष्ययोः प्रतिपादितं भगवता श्रीकृष्णेनभगवत्पूज्यपादाचार्यैश्र्च
"महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ॥
इंद्रियाणि दशैकं च पंच चेंद्रियगोचरा" इत्यत्र विकचनेत्राभ्यां द्रष्टव्यं-तत्र हि
ज्ञानेंद्रियाणि पंच कर्मेन्द्रियाणि पंच मिलित्वा दश इंद्रियाणि एकादशं मनः परिगणितं
तथाच तार्किंकाद्युक्तं सुखाद्युपलब्धिसाधनामिंद्रियं मन इति त्वसंगतमेव ।
यानेव निरीश्र्वरवादिनः कापिलाः सांख्याश्र्चतुर्विंशतितत्त्वान्याचक्षतेयानेववैशेषिका
आत्म गुणान् संगिरंते सर्वेप्येते क्षेत्रधर्मा एव नतु क्षेत्रज्ञस्येति भगवदभिप्रायः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP