तृतीयप्रश्ने - त्रयोविंशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः
सुरामास्ये मृतः शुध्येत् ॥१॥
अमत्या पाने पयो घृतमुदकं वायुं प्रतित्र्यहं
तप्तानि स कृच्छ्रस्ततोऽस्य संस्कारः ॥२॥
मूत्रपुरीषरेतसां च प्राशने ॥३॥
श्वापदोष्ट्रखराणां चाङगस्य ॥४॥
ग्राम्यकुक्कुटसूकरयोश्व ॥५॥
गन्धाघ्राणे सुरापस्य प्राणायाम घृतप्राशनं च ॥६॥
पूर्वैश्व दष्टस्य ॥७॥
तप्ते लोहशयने गुरुतल्पः शयीत ॥८॥
सूर्मीं वा श्लिष्येज्ज्वलन्तीम् ॥९॥
लिङगं वा सवृषणमुत्कृत्याञ्जलावाधाय दक्षिणाप्र -
तीर्ची व्रजेदजिह्ममाशरीरनिपातात् ॥१०॥
मृतः शुध्येत् ॥११॥
सखीसयोनिसगोत्राशिष्यभार्यासु स्नुषायां
गवि च गुरुतल्पसमः ॥१२॥
अवकर इत्येके ॥१३॥
श्वभिरादयेद्राजा निहीनवर्णगमने स्त्रियं प्रकाशम् ॥१४॥
पुमांसं घातयेत् ॥१५॥
यथोक्तं वा ॥१६॥
गर्दभेनावकीर्णी निऋतिं चतुष्पथे यजेत् ॥१७॥
तस्याजिनमूर्ध्ववालं परिधाय लोहितपात्रः
सप्त गृहान्भैक्षं चरेत्कर्माऽऽचक्षाणः ॥१८॥
संवत्सरेण शुध्येत् ॥१९॥
रेतःस्कन्दने भये रोगे स्वप्नेऽग्नीन्धनभैक्षचरणानि सप्त -
रात्रमकृत्वाऽऽज्यहोमः समिधो वा रेतस्याभ्याम् ॥२०॥
सूर्याभ्युदितो ब्रह्मचारी तिष्ठेदहरभुञ्जानो॓ऽ -
भ्यस्तमितश्व रात्रिं जपन्सावित्रीम् ॥२१॥
अशुचिं दृष्टवाऽऽदित्यमीक्षेत प्राणायामं कृत्वा ॥२२॥
अभोज्यभोजनेऽमेध्यप्राशने वा निष्पुरीषीभावः ॥२३॥
त्रिरात्रावरभोजनम् ॥२४॥
सप्तरात्रं वा स्वयं शीर्णान्युपभु -
ञ्जानः फलान्यनतिक्रामन् ॥२५॥
प्राक्‍पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च ॥२६॥
आक्रोशानृतहिंसासु त्रिरात्रं परमं तपः ॥२७॥
सत्यवाक्ये वारुणीमानवीभिर्होमः ॥२८॥
विवाहमैथुननर्मार्तसंयोगेष्वदोषमेकेऽनृतम् ॥२९॥
न तु खलु गुर्वर्थेषु ॥३०॥
सप्त पुरुषानितश्व परतश्व हन्ति मनसा‍ऽपि
गुरोरनृतं वदन्नल्पेष्वप्यर्थेषु ॥३१॥
अन्त्यावसायिनीगमने कृच्छ्राब्दः ॥३२॥
अमत्या द्वादशरात्रः ॥३३॥
उदक्यागमने त्रिरात्रः ॥३४॥
इति श्रीहरदत्तविरचितायां गोतमी सूत्रविवृतौ मिताक्षरायां
त्रयो विंशोऽध्यायः ॥२ ३ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP