तृतीयप्रश्ने - विंशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


त्यजेत्पितरं राजघातकं शूद्रयाजकं शूद्रार्थ -
याजकं वेदविप्लावकं भ्रूणहनं यश्चान्त्यावसा -
यिभिः सह संवसेदन्त्यावसायिन्यां वा ॥१॥
तस्य विद्यागुरुन्योनिसंबन्धांश्च संनिपात्य
सर्वाण्युदकादीनि प्रेतकार्याणि कुर्युः ॥२॥
पात्रं चास्य विपर्यस्येयुः ॥३॥
दासः कर्मकरो वाऽवकरादमेध्यपात्रमानीय दासी -
घटात्पूरयित्वा दक्षिणामुखो यदा विपर्यस्येदमु -
कमनुदकं करोमीति नामग्राहम् ॥४॥
तं सर्वेऽन्वालभेरन्प्राचीनावीतिनो मुक्तशिखाः ॥५॥
विद्यागुरवो योनिसंबन्धाश्व वीक्षेरन् ॥६॥
अप उपस्पृश्य ग्रामं प्रविशन्ति ॥७॥
अत उत्तरं तेन संभाष्य तिष्ठेदेकरात्रं
जपन्सावित्रीमज्ञानपूर्वम् ॥८॥
ज्ञानपूर्वं च त्रिरात्रम् ॥९॥
यस्तु प्रायश्चित्तेन शुध्येत्तस्मिञ्शुद्धे शात -
कुम्भमयं पात्रं पुण्यतमाद्धदात्पूरयित्वा स्त्रव -
न्तीभ्यो वा तत एनमप उपस्पर्शयेयुः ॥१०॥
अथास्मै तत्पात्रं दद्युस्तत्संप्रतिगृह्य जपेच्छान्ता
द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं
यो रोचनस्तमिमं गृह्वामीति ॥११॥
एतैर्यजुर्भिः पावमानीभीस्तरत्समन्दीभिः कुष्माण्डै -
श्वाऽऽज्यं जुहुयाद्धिरण्यं ब्राह्मणाय दद्यात् ॥१२॥
गां वा ॥१३॥
आचार्याय च ॥१४॥
यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुध्येत् ‌ ॥१५॥
सर्वाण्येव तस्मिन्नुदकादीनि प्रेतकर्माणि कुर्युः ॥१६॥
एतदेव शान्त्युदकं सर्वेषूपपात -
केषु सर्वेषूपपातकेषु ॥१७॥
इति श्रीहरदत्तमिश्रविरचितायां गौतमसूत्रविवृतौ मिताक्ष -
रायां विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP