श्रीगुरूचरित्र - प्रथम रहस्य

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


श्रेष्ठपुंजन्मसाफल्यंकार्ययोगत्रयाश्रयात् ॥ समाख्यातद्विसाहस्त्रीसंहितासंग्रहस्त्वयं ॥१॥

भक्तिंविनानसाफल्यंकर्मणःकर्मणाविना ॥ नचज्ञानंविनाज्ञानात्रमोक्षोयस्यकस्यचित् ॥२॥

नज्ञानंजीवतिप्राणेमनसापिलयंनयेत् ॥ तस्तौगच्छतिमोक्षंसयोगीनान्यःकथंचन ॥३॥

चलेप्राणेचलंचित्तंनिश्वलेनिश्वलंतयौः ॥ नष्टएकतरेनाशोद्वयोरपिसयोगतः ॥४॥

भक्तिक्रियाज्ञानयोगान्मुक्तिरुक्तापितत्रयं ॥ ज्ञेयंसाष्टांगयोगांतर्गतंद्वैधमतोत्रनो ॥५॥

नात्यश्रतोनश्रतोतिसुप्तस्यैषनजाग्रतः ॥ युक्तचेष्टाहारनिद्रागतेर्योगोभवेत्सुखः ॥६॥

तस्माद्वैराग्यतोभ्यासंगुरोरग्रेवितन्वतः ॥ योगस्यप्राप्यसंसिद्विंविद्वान्मुक्तोभवेद्दुतं ॥७॥

क्षाराम्लतिक्तकटुरुक्षकदंनशाकख्यग्न्यध्वभाड् .नलभतेऽकुशलोस्यसिद्विं ॥ शुंठीसितासुमनशालिसदत्रमुद्वचक्षुष्यशाकघृतदुग्धसदंबुपथ्यं ॥८॥

सद्देशेमठिकामध्येनिश्विंतोगुरुशिक्षितः ॥ कुशाजिनांशुकेष्वेवहठयोगंसमभ्यसेत् ॥९॥

गुदमेंढ्रोर्ध्वस्थगुल्फमासीनोयतगुःसमः ॥ भ्रूमध्यद्दग्वान्यपीठैःसिद्वंतत्राप्यदोस्तिसत् ॥१०॥

वायुंशक्त्येडयापूर्यह्रदिस्थाप्यहनुंजपन् ॥ हंसंशक्त्याकुंभयित्वापश्वादाकर्षितोदरः ॥११॥

शनैर्विरेचयेदेषप्राणायामःसुसिद्विदः ॥ पंचर्ध्यान्ह्यन्ह्यशीत्यंतैःप्रतिसंध्यसुयामकैः ॥१२॥

गंतव्यमार्गस्थशक्तिचालनाद्वस्त्रयाभवेत् ॥ नाडीशुद्विस्त्रिमासोर्ध्वप्राणोयातिलयंसह्रत् ॥१३॥

लीनःसपंचविपलद्विपलंसोसुयामकः ॥ ब्रह्यरंध्रेवर्धमानःप्रत्याहारदयःसतु ॥१४॥

स्वकालद्वादशगुणोत्तरकालावधिःस्मृतः ॥ समाधिर्द्वादशदिनसाध्यःपरमदुर्लभः ॥१५॥

समासीनोयतर्स्योतःप्राणंदक्षिणयात्यजेत् ॥ सारंलगतिह्रत्कंठकपोलावध्यसौयथा ॥१६॥

लोहकारस्यभस्त्रावच्छक्त्याश्वापूर्यरेचयेत् ॥ वामांमध्यानामिकाभ्यांधृत्वाजातेश्रमेविधेः ॥१७॥

पीत्वाप्राणंकुंभयित्वाधृत्वांगुष्ठेनदक्षिणं ॥ वामयारेचयेन्मंदंतथाथप्राग्वदाचरेत् ॥१८॥

द्विनाडयभ्यासाद्यामार्धंशक्तिर्मार्गंददात्यरं ॥ भस्त्रेयंसर्वदोषघ्रीरुक्पापध्यपिसिद्विदा ॥१९॥

शिश्रनाभ्यंतस्थकंदंसतिवज्रासनेपदौ ॥ धृत्वाद्दढंप्रपीडयारंभस्त्रांसिद्वासनस्थितः ॥२०॥

समाकुंचितनाभिर्द्राक्कुर्याच्छक्तिश्वलत्यतः ॥ यामार्धाभ्यासतोधैर्यान्मध्यनाडयांसमुद्रता ॥२१॥

ऊर्ध्वाकृष्टाभवेत्किंचिच्छक्तिर्नाडीमुखंत्यजेत् ॥ ततःस्वतोव्रजत्यूर्ध्वप्राणोतस्तांविचालयेत् ॥२२॥

चालनात्सर्वसिद्याप्तिर्मडलाद्योगिनोनतु ॥ रुग्भ्योभयंयमाच्चापिनेतोन्यत्राडिशोधनं ॥२३॥

चालितायामपिप्राणोबद्वाचेद्रसनासुखं ॥ व्रजत्यूर्ध्वसिद्विपूर्वराजयोगपदप्रदः ॥२४॥

जिव्हांमूलशिरांछित्वातोममात्रंप्रघर्षयेत् ॥ पथ्यासैंधवचूर्णैर्गाप्राग्वत्सप्तदिनैर्मुहुः ॥२५॥

षण्मासादितिजिव्हाघःशिराबंधोविनश्यति ॥ मुद्रास्यात्खेचरीत्रध्वेयोजितावाड् .मुखीकला ॥२६॥

सह्रज्जिव्हाचरत्यस्यखेकदापिस्पृशंतिनो ॥ विषार्तिरुग्जराक्षुत्तृण्निद्रातंद्रामृतिक्रियाः ॥२७॥

स्त्र्याश्लेषितस्यापिबिंदुर्नक्षरत्यूर्ध्वमेतिसः ॥ चलितश्वेद्योनिमुद्राबद्वोमुक्तःसभोग्यपि ॥२८॥

सुधांतःस्त्रवतींदोस्तांग्रसत्यर्कस्ततोजरा ॥ अधःशीर्षोर्ध्वपात्तिष्ठेद्वव्हाहारःशनैःशनैः ॥२९॥

याममात्रंततःसिद्विव्यस्तेयंकरणीष्टदा ॥ वलीपलितवेपघ्रीमृत्युहार्त्रीसुधाप्रदा ॥३०॥

स्वास्येग्रौदीर्प्तेगसादेनाडीशुद्वावनामये ॥ नादस्फुटत्वेसुद्दष्टयाःसिद्विर्विदौजितेसति ॥३१॥

विविधाउपसर्गाःप्राक्संभवंत्यत्रयोगिनः ॥ सद्रुरोर्द्दढभक्त्यातेप्रणश्यंतिनचान्यथा ॥३२॥

कारणंकर्मारुरुक्षोर्योगिनोयोगमुत्तमं ॥ शमःकारणमस्याग्रेयोगारुढस्ययोगिनः ॥३३॥

का मवेगसर्होतर्द्दक्सुखारामोभितोयतिः ॥ ब्रह्यनिर्वाणमेत्येवब्रह्यभूतोमलःसमः ॥३४॥

कश्विद्वारणयोपास्तेध्यानात्कश्वित्समाधिना ॥ आत्मानमेवमाप्त्वेमांसिद्विंमुक्तोभवत्यसौ ॥३५॥

ह्रद्युपास्योधारणयावराभयकरोहरिः ॥ प्रादेशमात्रःसुसिद्वःखेचरीमुद्रयायुतः ॥३६॥

अंगुष्ठमात्रंपुरुषंदत्तात्रेयंदिगंबरं ॥ ध्यायेत्सिद्वासनासीनंद्युनिशंकंठसंस्थितं ॥३७॥

सहस्त्रदलपद्मस्थंसुसूक्ष्मंशांतमुज्वलं ॥ समाधिनाद्वादशाहंतन्मयोभावयेत्परं ॥३८॥

अंतर्लीनसह्रत्प्राणोपश्यत्रचलदृग्वहिः ॥ मुद्रेयंशांभवीशून्याशून्यलक्ष्मपदप्रदा ॥३९॥

तद्वान्द्दढासनोदक्षकर्णेरुद्वबिलोध्वनिं ॥ त्रिग्रंथिभेदंश्रृणुयात्सुसूक्ष्मंससमाधिभाक् ॥४०॥

यमेनदशधानूनंदशधानियमेनच ॥ आसनाद्येनषटेनयोगोष्टांगोयमुच्यते ॥४१॥

एतेनाष्टांगयोगेनप्रबुद्वःस्वल्पसंविदा ॥ शुभाशुभविनिर्मुक्तोदेहीब्रह्यमयोभवेत् ॥४२॥

इदंरहस्यंपरमंनाख्येयंयस्यकस्यचित् ॥ इतियोगाख्यंप्रथमंरहस्यम् ॥

N/A

References : N/A
Last Updated : August 02, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP