श्रीगुरूचरित्र - अध्याय २३

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ साधुसाधूदितंक्षेत्रमाहात्म्यंलोकपावनं ॥ जगत्रिवासोभगवान्यत्रोवासैषलीलया ॥१॥

तत्रतत्राखिलादेवाऋषियोगिमुनीश्वराः ॥ निवसंतिपुनस्तत्रननुतीर्थानिसर्वशः ॥२॥

कृष्णापंचनदीयोगोधन्योन्योप्येषताद्दशः ॥ सभीमामरजायोगःसाक्षात्तुभगवानिह ॥३॥

पशुपक्षिमृगामीनास्तत्रत्याःस्नानपानतः ॥ धन्याएवपुनर्नृणांधन्यत्वंकिमुवर्ण्यते ॥४॥

यन्माहात्म्यश्रवणतोलीयंतेपापराशयः ॥ किंपुनस्तत्निवसतांसतांवाच्याहिसद्रतिः ॥५॥

भगवद्वक्तियुक्तायेमुक्तिस्तेषांकरेस्थिता ॥ मुक्तिंतेपरिभाव्यातोभक्तिमेवाश्रयंत्यरं ॥६॥

मुक्त्यपेक्षापुराभृन्मेसाभवत्कृतबोधतः ॥ व्यपेतादूरतोवृद्वाहैतुकीभक्तियोगतः ॥७॥

अतःप्रिततमंविष्णोःकीर्तनश्रवणादिकं ॥ तद्रुणश्रवणंश्राव्यंरोचतेमेविशेषतः ॥८॥

तस्मात्स्वर्गायचरितपुरितात्मन्वदस्वमे ॥ श्रीगुरोश्वरितंरम्यंमंगलंपावनंपरं ॥९॥

कोम्लेच्छःसोतिहीनोपिकृपापात्रंपरात्मनः ॥ कथंजातोहिभवतायत्तूक्तंम्लेच्छउद्वृतः ॥१०॥

सिद्वउवाच ॥ धन्योसितेद्यभगवत्प्रसादान्मतिरीद्दशी ॥ अतस्तच्चरितंवक्तुमानंदोतीववर्धते ॥११॥

यदास्थितःकुरुपुरेप्रत्यक्षंश्रीपदस्तदा ॥ रजकःप्रत्यहंभेजेतंस्तोत्रैर्नतिभिःसदा ॥१२॥

कदाचिदाहतंतुष्टःश्रीपादोभाविकोसिरे ॥ कुर्वकंटकसाम्राज्यंतच्छुत्वासोतिहर्षितः ॥१३॥

सोलंकृतंनृपंनद्यांक्रीडंतंयुवतीयुतं ॥ चतुरंगबलोपेतंद्दष्ट्रास्गतमब्रवीत् ॥१४॥

गुरुःकोस्यकुतस्त्वीद्दग्भाग्यंतज्जीवितंबरं ॥ क्कवार्तास्यमयीत्येतज्ञ्ज्ञात्वाश्रीपादआहतं ॥१५॥

ज्ञातंतेह्रद्रतंत्वत्रजरत्रार्होसिजन्मनि ॥ राज्यंभोक्तुमतोभुंक्ष्वजन्मन्येष्येर्पितंध्रुवं ॥१६॥

संमतंभवदुक्तंहियूनोराज्यरसज्ञता ॥ राज्येप्यस्तुस्मृतिस्तेमइतितंसस्मयाचते ॥१७॥

श्रीपादोपितथेत्यूचेप्रेत्यापिरजकस्ततः ॥ वैडूर्यनगरेम्लेच्छःसार्वभौमोभवत्रूपः ॥१८॥

म्लेच्छधर्मारुचिःपूर्वसंस्कारद्देवविप्रभाक् ॥ शुद्वात्मादानधर्मज्ञःसर्वभूतसमोभवत् ॥१९॥

तंतत्पुरोहितऊचुःस्वधर्मंसेवयोत्तमं ॥ मृषोद्यवर्णधर्मोयमग्राह्योमनसाप्यसन् ॥२०॥

मुखाद्यवयवैदेंहसाम्येवर्णक्रमःकथं ॥ अचेतनोपलेध्मादौदेवतान्यत्रवाकथं ॥२१॥

राजातानाहधीमांद्यमिदंसृष्टंपरात्मना ॥ गुणकर्मभिदाचातुर्वर्णंदेवस्तुसर्वगः ॥२२॥

स्थूलाक्षराल्लिपिज्ञानंशिशोखिपरात्मनः ॥ गुरुक्तार्चाकल्पनयाह्रत्स्थैर्याद्वोधउद्ववेत् ॥२३॥

सतोंब्वाद्येपिबिंबस्यप्रतीतिर्नमलान्विते ॥ तथात्मनोनमलिनेप्रतीतिःसातुनिर्मले ॥२४॥

तत्स्वप्रमानादिवेदप्रोक्तधर्मपरान्द्विजान् ॥ नमस्कुरुतभक्त्यातेदेवानामपिदेवताः ॥२५॥

वेदानुसारिस्मृत्युक्तधर्मकर्मांनुवर्तिनः ॥ पूज्याअतोद्वेषशंकांत्यजतेत्याहतात्रृपः ॥२६॥

ततःकालेनकियतास्फोटकोंकेसमुत्थितः ॥ तेनराड्ब्यथितोत्यंतंमोघाभूत्तत्प्रतिक्रिया ॥२७॥

राजायातनयात्यक्तभुक्तिसुप्तिरतिर्द्विजं ॥ आहूयतत्प्रतीकारंपप्रछविनयाऽन्वितः ॥२८॥

सप्राहनात्रवक्तव्यंभवान्म्लेच्छोद्विजोस्म्यहं ॥ जनश्रुतिभियैकांतेवक्तव्यंभूपसत्तम ॥२९॥

अथापतुरुभौपापनाशतीर्थंद्विजोब्रवीत् ॥ भोपूर्वार्जितदुष्कर्मयोगाद्रोगसमुद्रवः ॥३०॥

दानभेषजसत्तीर्थदेवसेवादिभिर्भवेत् ॥ तच्छांतिःसाधुदृष्टयापिसर्वाघह्रतिदक्षया ॥३१॥

पुरावंतीपुरेधर्महीनोभूद्राह्रणब्रुवः ॥ त्यक्तकर्मापिंगलाख्यवेश्यासक्तोमदोद्वतः ॥३२॥

तत्प्राक्पुण्यचयाद्योगीऋषभःप्रापतत्रतौ ॥ सेवयामासतुःप्रेम्णापादसंवाहनादिभिः ॥३३॥

स्तुतोर्चितोभोजितोनुपर्यकेशायितोमले ॥ पीततत्पादतीर्थाभ्यांतुष्टःसुष्वापवीजितः ॥३४॥

सुप्तोपिनमितःप्रातरुत्थायागात्ससंस्तुतः ॥ इयत्पुण्येनतौप्रेत्यजातौब्रह्यकुलेमले ॥३५॥

वज्रबाहोर्दशार्णेशोमहिष्याःकुक्षिमापसः ॥ तत्सपत्नीतदाद्वेषाद्वर्भिण्यैगरलंददौ ॥३६॥

तेनविद्वापिनमृतादैवात्सासुषुवेसुतं ॥ बालोपिविषविद्वोभूदुभौजातौव्रणांकितौ ॥३७॥

तदार्तिर्नशसामापिनानोपायैरुभौसदा ॥ क्रंदमानैनिराहारनिद्रौक्षीणौतुकृछ्रतः ॥३८॥

राजैकदापूतिगंधित्रस्तस्तद्वीक्षणात्क्षणात् ॥ सूतमाज्ञाप्यसार्भातांगमयामासकानने ॥३९॥

घोररेण्य़ेपितौत्यत्त्काराज्ञेसूतःशशंसतत् ॥ ततोरेमेन्यभोगिन्याक्रूरोराजातिह्रष्टया ॥४०॥

घोरेसत्वेवनेराज्ञीविजनेव्रणकर्शिता ॥ अज्ञातांघ्रिगतिस्तन्वीत्रस्ताभूत्कंटकोपलैः ॥४१॥

धृतार्भाप्राहहादैवकष्टमीद्दक्प्रदर्शितं ॥ सार्भांखादयहिंस्त्रैर्मांदुःखबंधाद्विमोचय ॥४२॥

एवंसाविलपंतीगाःप्रेक्ष्याग्रेमंदगामिनी ॥ आगत्यप्राहगोपान्भोतृषोक्रामंतिमेसवः ॥४३॥

तामूचुस्तेंब्विहास्त्यारान्मंदंसृत्यानयाव्रज ॥ सापिगत्वांबुपीत्वोचेसरस्तीरस्थयोषितः ॥४४॥

कोत्रराजाप्रजाह्रष्टाभांतिमेब्रूतयोषितः ॥ ताऊचुस्त्वत्रराड्वैश्यःसाधुःपद्माकरःकृती ॥४५॥

अत्रांतरेपितद्दास्यःप्राप्तास्ताभिःसहाययौ ॥ राज्ञीविट्पंपुरेदीनासतांपप्रच्छविस्तरात् ॥४६॥

साशशंसादितःसर्वंदयालुस्तांररक्षसः ॥ ततःसुतोल्पकालेनव्रणत्रस्तोभ्यगान्मृतिम् ॥४७॥

विलपंतीतदातन्वीप्रेतमज्ञानतोब्रवीत् ॥ त्यत्त्काशोकार्णवेदीनांमातरंमांक्कगच्छसि ॥४८॥

त्वत्कृतेदोमयाभुक्तंकष्टंतत्नस्मरस्यहो ॥ त्वदर्थेतरिताभर्तृपितृमातृहितस्वकाः ॥४९॥

त्वदर्थविस्मृतंदुःखंमयाराट्त्यक्तयापिमे ॥ जीवोसित्वयियातेहमंरिष्येनात्रसंशयः ॥५०॥

इतितद्रुदितंश्रुत्वागच्छंन्हिऋषभोमुनिः ॥ विट्पतिंप्राप्यतंपृष्टातांप्रापकरुणार्द्रधीः ॥५१॥

कुतोरोदिषिराज्ञीदंजगन्मायामयंह्रसत् ॥ भौतिकेनश्वरेदेहेकुतःपुत्रादिकल्पना ॥५२॥

कीटःकंटकधाम्रेवयावदायुर्विचेष्टते ॥ जीवःकर्मोघरचितधाम्रारब्धाशनोवशः ॥५३॥

कालकर्मगुणोत्पत्नोनायंसंबंधलिंगभाक् ॥ चिदंशःसर्वगोनित्योदेहस्त्वाद्यंतवानचित् ॥५४॥

कोपिशुग्विषयोनातोधृतिमास्थायसात्विकीं ॥ भजप्रारब्धमश्रंतीयावदायुःपरेश्वरं ॥५५॥

एतावद्दभःप्रोक्ताविररामतदातुसा ॥ अबोधविक्लवाप्राहप्रणताश्रूत्तलोचना ॥५६॥

भवताध्यात्मतत्वंमेप्रोक्तंकारुणिकेनसत् ॥ सदापरिचितोऽबोधस्थेयंनैतेनतन्मयि ॥५७॥

येनमेसुप्रसन्नंस्यान्मनस्तद्विविधीयतां ॥ ईशेनप्रेरितोदुःखदशायामपिमेभवान् ॥५८॥

सतच्छुत्वासकारुण्य़ंबालंज्ञात्वास्वसेवकं ॥ प्रसन्नोभूत्सनत्यैवफलंत्यत्रहिसाधवः ॥५९॥

तपउज्वलितात्माससाक्षार्च्छभुरिवापरः ॥ चिक्षेपभस्मतद्वात्रेससुप्तोत्थितवत्स्थितः ॥६०॥

दत्वासिंशैवकवचंनागायुतबलंमुनिः ॥ भृयादजेयोभद्रायुराजशास्तेत्युवाचसः ॥६१॥

तदामातासुतोपिद्राग्दिव्यगात्रौबभृवतुः ॥ एतावान्साधुमहिमातस्मात्तंशरणंव्रज ॥६२॥

राजोवाच ॥ साधुश्राव्यंत्वयाप्रोक्तंसन्माहात्म्यंद्विजोत्तम ॥ क्कास्तएताद्दशःसाधुस्तन्मेकथयभृसुर ॥६३॥

म्लेच्छोयंकथमस्मैतत्कथनीयमितिप्रिय ॥ नमंतव्यंहिदासोहंब्राह्यणानांविशुद्वधीः ॥६४॥

विप्रउवाच ॥ मयातुभीमामरजासंगमेकश्वनास्तिसन् ॥ साक्षात्परेश्वरइवश्रुतस्तंशरणव्रंज ॥६५॥

तच्छुत्वासत्वरंराज्यमेत्यराजाबलान्वितः ॥ प्रतस्थेस्वासनारुढःसाधुसंदर्शनायसः ॥६६॥

गंधर्वपुरमासाद्यपौरान्पप्रछकश्वन ॥ आस्तेत्रतापसस्तंमेभवंतोदर्शयंत्वरं ॥६७॥

म्लेच्छान्द्दष्ट्रापितेभीतानोचुःकुद्वोब्रवीत्रृपः ॥ तद्दर्शनायागतंस्मिकुत्रास्तेसतुकथ्यतां ॥६८॥

तदोचुःसंगमेस्तीतितच्छुत्वासत्वरंनृपः ॥ पादचारीनदींगत्वाददर्शश्रीगुरुंपरं ॥६९॥

तमपिप्रेक्ष्यःभगवान्प्राहरेरजकानुग ॥ कुत्रतिष्ठसिकच्चित्त्वंक्षेमीनेहागतःकुतः ॥७०॥

तच्छुत्वाश्रीपदंज्ञात्वालब्धप्राक्स्मृतिरब्रवीत् ॥ त्वद्दत्तराज्यसक्तेनतवांघ्रीविस्मृतौमया ॥७१॥

योहंप्राग्रजकःसार्वभौमःसोभवमीद्दशी ॥ त्वत्कृपासत्यसंकल्पमममंतून्क्षमस्वभोः ॥७२॥

श्रीपादरजकंकृष्णाविहारेपाहिमानुगं ॥ लोलन्मस्तकबाव्हंघ्रिंगलद्वर्षाश्रुमानतं ॥७३॥

स्फोटकार्तिनिमित्तेनलब्धेंतेदर्शनंहरे ॥ अंतर्गतापिसंविन्मेलब्धैतर्हिनिमेषतः ॥७४॥

स्फोटकंदर्शयक्कास्तइत्युक्तोगुरुणासतु ॥ संतंस्फोतकमप्यंकेनद्दष्ट्राचकितोब्रवीत् ॥७५॥

स्वामिन्मन्येनुगोयंतेस्फोटकोनयवर्तिनं ॥ आनीयदंडयमन्यत्रकृतकार्योययौखलु ॥७६॥

तवजाग्रत्सुवाक्येषुदुःखदोषपरिप्लते ॥ असारेसतिसंसारेमग्नंमाज्ञंसमुद्वर ॥७७॥

श्रीगुरुरुवाच ॥ तृप्तंतेपिमनोभोगैर्भुक्तंराज्यमपीप्सितं ॥ लब्धाःपुत्रादयोवापिकावापेक्षास्तितेवद ॥७८॥

सप्राहपरिपूर्णमेसर्वतेकृपयेश्वर ॥ त्वद्दत्ताप्यखिलातेश्रीरर्पणीयेत्यपेक्षितं ॥७९॥

श्रीगुरुरुवाच ॥ यतेर्मेगमनंम्लेच्छगोघ्रराज्येकथंभवेत् ॥ मांवर्णास्त्वामपिम्लेच्छाहसिष्यंतिनसंशयः ॥८०॥

राजोवाच ॥ रजकोहंभवान्छ्रीपात्रहिंसातःपरंपुरे ॥ इत्युत्त्कालोलदंगस्तंनीतुकामोऽस्तुवद्विभुं ॥८१॥

सप्राहतुष्टआयास्येभक्ताधीनोस्मिकेवलं ॥ हेतुनानेननोपेक्ष्यामद्वक्तामद्वतांतराः ॥८२॥

सतच्छुत्वोपवेश्येशंप्रतीतःस्वासनेनृपः ॥ वाहान्दत्वापिशिष्येभ्योघृततत्पादुकोन्वगात् ॥८३॥

प्राहांघ्रिचारिणंस्वामीतंतदारादितोनृप ॥ गंतव्यमस्त्यपीदंतुनश्लघ्यंसार्वभौमते ॥८४॥

सप्राहसार्वभौमःकोरजकस्तेऽनुगोऽस्म्यहंत्वयैवन्यस्तभूधूस्तआज्ञयानुचराम्यहं ॥८५॥

श्रीगुरुरुवाच ॥ दत्तंतेदिक्पमात्राभीराट्त्वंतेनासिविष्णुवत् ॥ राजन्ममाज्ञयैवाश्वमारुह्यव्रजमावद ॥८६॥

ततःसोप्यारुरोहाश्वंतमाहभगवात्रृपागत्यानयाक्रियालोपेभवेदग्रेव्रजाम्यतः ॥८७॥

एहिमंदंपापनाशतीर्थेतिष्ठामिभूपतो ॥ इत्युत्कार्धक्षणात्पंक्तियोजनायतमापतत् ॥८८॥

सशिष्यंःसतुतत्तीर्थेसांध्यंकर्माकरोत्तदा ॥ सायंदेवसुतोनागनाथोगच्छन्ददर्शतं ॥८९॥

चकोरश्वंद्रमिवतंद्दष्टाह्रष्टःस्वदैवतं ॥ संप्रार्थ्यस्वगृहंनीत्वाभॊजयामाससादरं ॥९०॥

सशिष्यस्तद्रृहेभुत्त्कातमाहैष्यतिराडिह ॥ सतुम्लेच्छोनसाध्वेतत्तीर्थेस्थेयमतोद्विज ॥९१॥

इत्युत्त्कासययौतीर्थसराजाप्याययौतदा ॥ प्रतीतःपादचारीसनिन्येनिजपुरंगुरुं ॥९२॥

अलंकृतंशुभंनानारत्नतोरणमण्डितं ॥ पताकाध्वजसंकीर्णपुरंभास्वत्सुशोभनं ॥९३॥

गीतवाद्यजयध्वानसंकुलंशिष्ययुग्गुरुः ॥ नीराजितोरत्नदीपैःपालकस्थोविवेशसः ॥९४॥

पटटकूलच्छत्नसृत्यानीत्वांतःपुरमीश्वरं ॥ भद्रासनेतूपवेश्यपूजयामासतंनृपः ॥९५॥

शिष्यान्यथास्वपीठस्थान्प्रपूज्यमहिषीःस्त्रियः ॥ पुत्रान्पौत्रान्सखीन्स्वांश्वदर्शयामासशंभवे ॥९६॥

गीतंसवाद्यंनृत्यंचछत्रचामरमालिने ॥ तस्मैसमर्प्यप्रकृतीर्दर्शयामाससर्वशः ॥९७॥

म्लेच्छाविरुद्वचेष्टंधिक्चक्रुर्भूपंद्विजार्चकं ॥ प्रशशंसुर्द्विजाराजापुण्यश्लोकोयमित्यपि ॥९८॥

गुरुस्तमाहह्रष्टोस्मिद्दष्ट्रातेप्रकृतीःशुभाः ॥ तुष्टोस्याभिर्नवाब्रूहिनिःशंकंनिकटेमम ॥९९॥

सप्राहाभिर्नतुष्टोस्मिसाम्राज्यंतेघ्रिसंस्थितं ॥ श्रुत्वातत्परमंकांक्षेदुरापमपिदेहिमे ॥१००॥

अद्यैवभवतेकुर्वेसर्वस्वात्मनिवेदनं ॥ इत्युत्त्कासतथाचक्रेराट्संकल्पपुरःसरं ॥१०१॥

श्रीगुरुरुवाच ॥ कृतंसाधुत्वयाभूपतुष्टोनेनददामिते ॥ मन्मनस्कायभक्तायशुद्वभावायकांक्षितं ॥२॥

इत्यत्त्काश्रीगुरुर्यूनेभूधुरंपार्थिवार्पितां ॥ ज्येष्ठायादाद्विनीतायतदौरससुतायसः ॥३॥

भूपंप्राहगुरुःशीघ्रंप्रव्रजाहमितोद्रुतं ॥ गत्वामठंसमाश्वास्यशिष्यान्भक्तानपीतरान् ॥४॥

श्रीपर्वतंगमिष्यामित्वमप्येहिनगोत्तमे ॥ भवेन्मेदर्शनंतत्रजविन्मुक्तोभविश्यसि ॥५॥

इत्युत्त्कागौतमींगत्वास्त्रात्वाशिष्यान्वितःप्रभुः ॥ संप्राप्तोमरजाभीमासंगमंयोगिजीवनः ॥६॥

तत्रत्याअपितंद्दष्टासर्वेजल्हादिरेतदा ॥ नीराज्यश्रीगुरुंचक्रुस्तदर्थब्रह्यभोजनं ॥७॥

सर्वत्रप्रसृताभक्तिर्म्लेच्छाअपिभजंत्यतः ॥ कलौघोरेत्रनस्थेयंसाक्षादेवेत्यमंस्तसः ॥८॥

श्रीशैलमुक्तवद्वत्वाम्लेच्छायापिससद्वतिं ॥ सर्वस्वात्मार्पणाद्दत्वापुनःप्रापाव्ययोमठं ॥९॥

तस्थौभजत्कामधेनुःप्रत्यक्षस्तत्रवैसतां ॥ अगोचरस्त्वनार्याणांजन्मांधानामिवोष्णगुः ॥११०॥

कृष्णापंचनदीयोगेप्रातःस्त्नात्वात्रसंगमे ॥ कर्मकृत्वान्हिकंभिक्षांमठेभुत्त्कैवतिष्ठति ॥१११॥

दर्शिताविविधालीलादर्शयत्यप्यनंतशः ॥ दर्शयिष्यतिकोवेत्तिप्रभावंतस्यदुर्ग्रहं ॥१२॥

योयोयस्यतुकामस्तद्वजनात्सिद्विमेत्यरं ॥ भजतोनुभजत्येषयतोसौभक्तिभावनः ॥१३॥

जागरुकाकलौप्रायःकाचित्नभगवत्कला ॥ तत्साक्षाद्वगवंतंतंश्रद्वयाऽसंशयंभज ॥१४॥

इतिसिद्वोदितंश्रुत्वाश्रद्वयाऽसंशयंगुरुं ॥ अभ्यर्च्याऽऽपामृतंद्राक्तच्छ्रवणात्रामधारकः ॥१५॥

तत्संवादमयंग्रंथंधर्म्यगंगाधरात्मजः ॥ सच्छ्रीगुरुचरित्राख्यंव्यरचत्तारकंसुधीः ॥१६॥

यत्रक्कापिस्थापितःप्रेतभूतरक्षोमुख्यासद्वहार्तिघ्रएषः ॥ सप्ताहंतत्पाठिनेश्रृण्वतेपिदत्तात्रेयोभीष्टकामान्ददाति ॥१७॥

सएवात्रेयगोत्रोत्थगणेशब्रह्यपुत्रगां ॥ पुनानोर्थ्योजयत्यत्रग्रंथात्मातारकोव्ययः ॥१८॥

ॐनमोभगवन्विश्वहेतोब्रह्येडिताजते ॥ मालीनोविश्वभृल्लीलाविहार्यस्यार्यभावनः ॥११९॥

इतिश्रीगुरुचरितेभक्तियोगेपंचमोध्यायः ॥ आदितस्त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : August 02, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP