श्रीगुरूचरित्र - अध्याय १९

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


नामधारकउवाच ॥ कर्मयोगंज्ञानयोगसहायंचित्तशोधनं ॥ उत्त्कापिभगवान्कस्मात्कर्मयोगंजगौवद ॥१॥

सिद्वउवाच ॥ भक्तिरेवानुत्तमात्रंसर्वसाधनकारिणी ॥ कर्मज्ञस्याप्यभक्तस्यमोघंकर्मेत्यथाब्रवीत् ॥२॥

त्रिभिर्योगपथैरेवपरस्परसहायकैः ॥ ब्रह्याद्वंद्वंसमंशान्तंगम्यतेनैकयोगतः ॥३॥

श्रद्वालुःसात्विकोभक्तोनितरांभगवत्प्रियः ॥ सकार्ममपितद्वित्रंशश्वत्क्षिपतिदुर्भवे ॥४॥

कर्मण्यकर्मयःपश्येदकर्मण्यपिकर्मयः ॥ सलोकेभक्तिमान्धीमान्मुच्यतेकर्मबन्धनात् ॥५॥

भक्तियोगमयंतस्यभक्तिगम्यस्यचेष्टिंत ॥ शृणुतस्मिन्द्दढाभक्तिःपूतायच्छ्रवणाद्ववेत् ॥६॥

भिक्षांसशिष्यगुरवएकैकःप्रत्यहंददौ ॥ भास्काराख्योद्विजोदीनआययौतत्रभक्तिमान् ॥७॥

आदायगुरवेभिक्षांदातुकामोगुरुप्रियः ॥ सत्रिपुंभुक्तिपर्याप्तंतण्डुलादिकमापतं ॥८॥

तद्दिनेकेनचिद्दत्ताभिक्षाश्रीगुरवेवरा ॥ शिष्यभक्तयुजेतत्रसोपिभोक्तुंययौद्विजः ॥९॥

सायमेत्यमठेभिक्षाद्रव्यमादायसद्विजः ॥ सुष्वापैवंत्रिमासंसतत्रतस्थौसुभाविकः ॥१०॥

तंतत्रोपहसन्तिस्मप्राप्यस्वल्पात्रतोगुरुं ॥ भिक्षांदातुंप्राज्यशिष्यंपुष्णातिस्वमितीतरे ॥११॥

तज्ञ्ज्ञात्वातंप्रभुःप्राहभक्तियोगविधित्सया ॥ द्वाद्मेसशिष्यभक्तायभिक्षांदेह्यद्यभाविक ॥१२॥

तच्छुत्वाह्रषितः -शाकसितादुग्धघृतादिकं ॥ सआनीयस्वयंपाकंकर्तुमारेभउत्तमं ॥१३॥

द्मतुंतदान्यप्युत्कंभिक्षांदेहिश्वइत्यजः ॥ तंनिवार्याह्रयाशेषान्भोक्तुमित्याहभास्करं ॥१४॥

तच्छुत्वाप्याव्यहत्तान्सतऊचुर्लज्जसेनकिं ॥ पत्कात्रकणतुल्यात्नःकिमाहूयकरिष्यसि ॥१५॥

तच्छुत्वैत्यगुरुंतत्सशशंसभगवांस्तदा ॥ आनयित्वात्रभोक्तव्यंसर्वैरित्याहतान्गुरुः ॥१६॥

शड्रि .ताअपितद्वाक्यात्तूष्णींस्थित्वाबहूनिते ॥ निर्मायभुक्तिपात्राणिसर्वेस्त्रात्वाययुःपुनः ॥१७॥

शाटयेशस्याज्ञयाच्छाद्यसिद्वात्रंतीर्थमत्नितं ॥ सहान्यैःषड्रिधंसोदाद्रुरवेब्राह्यणैःसह ॥१८॥

भक्तांछिष्यांत्सतत्रत्यांख्यपत्येष्टयुजोद्विजान् ॥ गुरुंचेष्टुंसुखंभोक्तुंप्रार्थयामाससादरं ॥१९॥

परमात्रात्रपौत्याज्यसूपशाकादिषड्रसैः ॥ षोढात्नममितंनीतंत्रिपुंपर्याप्तपाकतः ॥२०॥

नीत्वानीत्वापिभोक्तृभ्योदत्तंतत्रतुपूर्ववत् ॥ नाप्यल्पंदातृभिस्तष्टंचेष्टाभगवतस्त्वियं ॥२१॥

भुक्तंसशैषमाकण्ठंतृप्ताःस्मोलमितिद्विजाः ॥ उत्त्कोतस्थौसहाजेनततोगुर्वाज्ञयांघ्रिजान् ॥२२॥

हीनांश्वाहूयतेभ्योदात्कामंनात्रंव्यहीयत ॥ पशुपक्षिमृगादिभ्यःप्रकामंसउपानयत् ॥२३॥

नशिष्टास्तत्रकेपीतिश्रुत्वाभुक्तातदाज्ञया ॥ यादोभ्योदात्सशेषात्नंतदानिःशेषतांययौ ॥२४॥

माधुर्यसुरसात्रस्यदुर्लभंह्रमृतांधसां ॥ स्वप्रेपिनश्रुतंरुच्यंतृप्तिरेषाप्यलौकिकी ॥२५॥

प्राक्पार्थसंकटेरण्य़ेनिशीथेदात्स्वमायया ॥ ऋषिभ्योत्रंहरिरितिश्रुतंद्दष्टंत्वदोत्रतु ॥२६॥

नृणांचतुःसहस्त्राणिभुक्तानिस्वल्पपाकतः ॥ जीवाअगणिताभुक्तामायातर्क्येयमीशितुः ॥२७॥

भास्करोयंप्रियोभक्तोयत्प्रसादोस्यनान्यके ॥ त्रिमासंसर्वदातेनपादसंवाहनादिभिः ॥२८॥

श्रद्वाभक्त्यैवभगवान्त्सेवितस्तत्फलंत्विदं ॥ इत्युत्त्कान्येनराःप्रेम्णातुष्टुवुःश्रीगुरुंपरं ॥२९॥

दत्वाप्रभुर्भास्करमीप्सितंवरंप्रस्थापयामासगृहायसद्विजः ॥ ईशप्रसादात्सकलार्थयुग्ययौसायुज्यमंतेद्दढभक्तियोगतः ॥३०॥

शृण्वन्यदप्यद्वुतमीशचेष्टितंगंगाव्हयातत्रतुषष्टिवत्सरा ॥ साध्वीवशानर्चपरेशमन्वहंभक्त्यैकदोचेसतुतांकिमिच्छसि ॥३१॥

गंगोवाच ॥ लोकोपुत्रस्यनस्वःस्थालुप्तपिण्डोदकक्रियाः ॥ पितरोधःपतंतीतिश्रुत्वास्वामिन्बिभेम्यहं ॥३२॥

भवेग्रेमेसुपुत्राप्त्यागतिर्भूयादितीछया ॥ सर्वेशतेर्चनंकुर्वेपाहिमांकरुणानिधे ॥३३॥

श्रीगुरुरुवाच ॥ कर्मावर्तेनमायाब्धौक्कभ्रमिष्यसिवेत्सिकिं ॥ क्केयंतत्रस्मृतिस्तेत्रपुत्रौगंगेभविष्यतः ॥३४॥

तच्छुत्वापल्लवेग्रंथिंबध्वोचेपुत्रवत्यहो ॥ निष्कलाजातिवन्ध्यापिभवेयंत्वत्प्रसादतः ॥३५॥

व्रततीर्थार्चनेयातंवयोमेपुत्रकामया ॥ विशेषात्सेवितोश्वत्थोमौर्ख्याद्दास्यतिकिंसमे ॥३६॥

श्रीगुरुरुवाच ॥ ब्रह्यनारदसंवादंशृण्वात्थयदसत्तुतत् ॥ नारदाश्वत्थमूलेहंमघ्येजोग्रेशिवःपुनः ॥३७॥

अवाक्प्रत्यगुदग्शाखास्त्रयाणांप्राक्समाःसुराः ॥ तीर्थाब्ध्यश्वांकुरेषुगोयज्ञर्षिश्रुतिद्विजाः ॥३८॥

ओंकारोंध्यंतशीर्षस्थइत्यश्वत्थोस्त्यसंस्कृतः ॥ नार्च्यःसंस्कृत्यमौंज्युक्तकालेस्मिन्सत्क्षणेर्चयेत् ॥३९॥

नार्कारशुक्रनिट्सन्ध्याकुयुक्पर्वादिषुस्पृशेत् ॥ वर्णित्वमौनसत्वाढयोभजेत्रामुंवधूरपि ॥४०॥

तत्तलेगोविशालिप्तेरंजितेस्वास्तिवाचयेत् ॥ संस्त्राप्यसप्तकलशैःपूजयेत्स्वाधिकारतः ॥४१॥

ध्यात्वाष्टबाहुंश्रीविष्णुरुपमावेष्टयवाससा ॥ नाममत्रैर्मदगत्याशक्त्याकार्याःप्रदक्षिणाः ॥४२॥

नमेत्प्रदक्षिणायास्तुभक्त्याद्यंतसमाप्तिषु ॥ पदेपदेमेधफलंदैत्यर्णार्त्यघतापह्रत् ॥४३॥

ग्रहार्तिघ्रंसौरिवारेतत्नामोच्चारणंतरोः ॥ सदेशेपैतिनुःकालमृत्यूरौद्रमनोर्जपात् ॥४४॥

तत्रातिफलदाब्रह्यभुज्याप्लुतिजपाध्वराः ॥ पुत्रादिकामसिद्यैनोविलंबोक्षय्यपुण्यदात् ॥४५॥

येनेहस्थापितोश्वत्थस्तेनस्वःस्थापितंकुलं ॥ येनच्छित्रोपिवंशःस्वस्तेनच्छित्नोनसंशयः ॥४६॥

प्रदक्षिणादशांशेनहवनंतद्दशांशतः ॥ कृत्वाब्रह्यभुजिंदद्याद्वैमाश्वत्थार्थगोतिलान् ॥४७॥

सद्वह्रभ्योलभेदिष्टमित्यूचेनारदंविधिः ॥ तस्मात्तंविधिनासाध्विभजद्राक्सिद्विदोस्तिसः ॥४८॥

त्वंभीमामरजायोगेस्त्रात्वाषट्कूलउत्तमं ॥ संगमस्थंभजाश्वत्थंसत्यंपुत्रौभविष्यतः ॥४९॥

तथाकुर्वेपिषष्टयब्दामत्वोक्तिंतंववेदवत् ॥ इत्युत्त्कासेश्वराश्वत्थंपत्याभेजेयथाविधि ॥५०॥

चतुर्थेन्ह्याहतत्स्वप्रेकृत्वाश्वत्थप्रदक्षिणाः ॥ यद्दास्यतिगुरुर्भुक्ष्वभवेत्पुत्रइतिद्विजः ॥५१॥

साप्युत्थायततःस्त्रात्वासड्रमंप्राप्यसद्रुरुं ॥ भक्त्याप्रदक्षिणीकृत्यसाश्वत्थंप्रणनामह ॥५२॥

दत्वाफलेसतांप्राहदानंदेहिसमाप्यसत् ॥ व्रतंप्रदक्षिणारुपंफलेभुंक्ष्वेष्टकामदे ॥५३॥

प्राग्युगेनेकपुत्राःस्युरौरसोदत्तकस्त्विह ॥ औरसस्तूत्तमोस्यास्यदर्शनंपितृमुक्तिदं ॥५४॥

तत्साध्वीहौरसौपुत्रौतारकौतेभविष्यतः ॥ मदर्चनफलंत्वेतत्रसंदेहोत्रशोभने ॥५५॥

तथेत्युत्त्कापिसागेहंगत्वाचक्रेयथोदितं ॥ निष्कलाप्यृतुमत्यासीत्रिः -सीममहिमाप्रभोः ॥५६॥

शुद्यर्ध्वंसहपत्यैत्यसप्रपूज्यगुरुंमुदा ॥ गृहंगत्वादधौगर्भंतत्रिशीशप्रसादतः ॥५७॥

स्वतंत्रसंविद्वगवान्लीलांकोवेत्तियत्स्तुतौ ॥ द्विसहस्त्ररसज्ञोपिकुण्ठितश्वाकिताश्रुतिः ॥५८॥

वलीपलितवेपैर्यद्देहोविद्वोजराकृशः ॥ साधत्तगर्भमित्यन्येप्रशशंसुः -परस्परं ॥५९॥

तद्वर्तासोमनाथस्तुप्रीत्यापुंसवनादिकाः ॥ क्रियाव्यधात्क्रमात्पुत्रींकालेसौषीत्ततःसती ॥६०॥

तदेयंकन्यकासाध्वीसच्छीलगुणशालिनी ॥ भविष्यतिकुलोद्वर्त्रीपुत्राढयेत्याहदैववित् ॥६१॥

तच्छुत्वासद्विजेभ्योदादर्थवस्त्रादिकंद्विजः ॥ प्रापतुर्द्वादशेह्रीशंकन्यामादायजम्पती ॥६२॥

तत्पादाब्जांतिकंकन्यांसंस्थाप्योचेप्रणम्यसा ॥ संसृतिस्थजरद्वंध्यद्रुमस्तेफलितोद्दशा ॥६३॥

सेव्यतेफलितोपिद्रुःपांथैश्वेत्सफलोवरं ॥ वन्ध्योपिमोघफलतइतिभातीशवेत्सितत् ॥६४॥

तच्छुत्वासस्मितंकन्यामादायेशोजगादतौ ॥ शीलधीगुणपुत्राढयाभवेत्साद्यखिलार्चिता ॥६५॥

कन्यालब्धोत्तमेयंवांपुत्रेच्छाचेद्ववेत्सुतः ॥ मूर्खःशतायुर्वाल्पायुर्विद्वान्वांकतरःप्रियः ॥६६॥

सार्भोविद्वान्प्रियोल्पायुरपीत्यूचतुरप्युभौ ॥ तथेत्युत्त्काससापत्यौगमयामासतौप्रभुः ॥६७॥

गर्भसाप्यल्पकालेनधृत्वासूतसुतंशुभं ॥ श्रद्वयानिष्कलाप्येवंपुत्रौलेभेथकिंवद ॥६८॥

विद्याविनयवानभूत्वापितृशुश्रूषणोद्यतः ॥ धार्मिकःपंचपुत्रांस्तत्पुत्रोलब्ध्वामृतंययौ ॥६९॥

कन्यापीशप्रसादात्सादीक्षितस्यसतीशुभा ॥ भूत्वागुरुक्तवद्वह्यवादिनीप्रापसद्वतिं ॥७०॥

एवंगुरुप्रभावोयंश्रद्वाद्दष्टयैवद्दश्यते ॥ सद्वक्तैर्नत्वभक्तैःसजन्मांधैरिवभास्करः ॥७१॥

दण्डकुण्डीकरंशान्तंकाषायाच्छादनंसदा ॥ ध्यायंतौयतिरुपंतंदम्पतीमुक्तिमापतुः ॥७२॥

श्रद्वाभक्त्यैवसुलभागुरुवाक्यानुवर्तिनां ॥ उभयीसिद्विरप्यन्यच्चित्रंतच्चेष्ठितंश्रृणु ॥७३॥

तत्रैत्यनरहर्याख्योविप्रःकुष्ठीजगद्गगुरुं ॥ प्रणतःशरणंप्राप्यप्रावोचद्रद्रदाक्षरः ॥७४॥

हरेशम्भोपरानंदमुर्तेजयजयाच्युत ॥ भक्तवत्सलतेकीर्तिश्रुत्वात्राप्तोस्मिसद्रुरो ॥७५॥

यजुर्विदोपिमेतुण्डंकेपिनेक्षंतिकुष्ठिनः ॥ तीर्थार्चनजपैःकुष्ठंतन्मेनापैत्यघात्मनः ॥७६॥

कृपयातेपयायात्तदितिमत्वागतोस्म्यहं ॥ नास्तिचेत्तत्प्रतीकारःशंसाग्रेसूंस्त्यजामिते ॥७७॥

तच्छुत्वाप्राक्तनाघोत्थंकुष्ठंनश्येदितिप्रभुः ॥ प्रोत्त्काशुष्कौदुम्बरैधोद्दष्टावोचत्सकुष्ठिनं ॥७८॥

मद्वाक्येभक्तिमांश्वेत्तत्काष्ठमारोप्यसंगमे ॥ भ्रजपल्लवितेतरिंमछुद्वोकुष्ठोभविष्यसि ॥७९॥

ॐमित्युत्त्कातदारिप्यश्रद्वाभक्त्याससंगमे ॥ भेजेदत्वाधारबन्धंपरितोंबुनिषेचनैः ॥८०॥

कृपास्यसद्यस्तवशुद्यभावादुक्तंफलंकष्टमिदंकुतोस्मिन् ॥ शड्रा .कुरस्यातइदंत्यजेतिजनैर्निषिद्वोप्यभजत्सदेध्मं ॥८१॥

तदैत्यतेगुरुंप्राहुर्भवद्वाक्याद्विजोजरत् ॥ भजतीध्मंबोधयतंमरिष्यत्युपवासतः ॥८२॥

श्रीगुरुरुवाच ॥ करोतिसाधुतद्विप्रोद्दढभक्त्यातरिष्यति ॥ भक्तिर्हितारकात्रैवभवसिन्धुनिमज्जतः ॥८३॥

मंत्रेतीर्थेद्विजेदेवेदैवज्ञेभिषजेगुरौ ॥ यादृशीभावनायस्यतस्यसिद्विस्तुताद्दृशी ॥८४॥

वच्मिसूतर्षिसंवादंप्राग्वृत्तंदृढण्भक्तिदं ॥ ऋषीन्सूतोजगादेदंसिंहकेतुनृपात्मजः ॥८५॥

धनंजायख्यःपांचालएकदावनमभ्यगात् ॥ द्दृष्ट्रासमृगयाश्रांतस्तत्रजीर्णशिवालयं ॥८६॥

तस्थौतत्रक्षणंसाकंशबरेणानुयायिना ॥ द्दृष्टालिंगानिरम्याणिदूतःप्राहनृपंगृहे ॥८७॥

लिड्रंनीत्वापूजयितुंकांक्षेज्ञोस्म्यनुशाधिमां ॥ यदाज्ञापयसेदेवद्दृढभक्त्याकरोमितत् ॥८८॥

राजपुत्रउवाच ॥ संस्थाप्यसत्स्थलेलिड्रं .शुचिर्भूत्वास्त्रियान्वितः ॥ भक्त्यापूजयमत्वेशमुपचारैर्यथाविधि ॥८९॥

चिताभस्मान्वहंदेयंदत्तात्रंभुंक्ष्वभार्यया ॥ प्रसादबुद्येत्युत्त्कासपूजाविधिमुपादिशत् ॥९०॥

सोपितुष्ठोगृहीत्वैकंलिड्रं .गत्वागृहंस्त्रिया ॥ भेजेयथोपदेशंतद्वस्मादात्प्रत्यहंमुदा ॥९१॥

भस्मैकस्मिन्दिनेक्कापिनलेभेभृत्सदुर्मनाः ॥ तद्वार्याप्राहमांदरध्वाशम्भवेऽर्पयभस्मतत् ॥९२॥

शरीरंकृमिविड्भस्मरुपांतंक्षणभंगुरं ॥ तत्साफल्यंकुरुहरेभस्मार्पणनिमित्ततः ॥९३॥

शबरउवाच ॥ तिष्ठत्स्विनक्ष्माग्निषुसाक्षिषुप्रियेभर्तुत्वमाश्रुत्यवृतास्यदोन्यथा ॥ कुर्याकथंतन्विकिशोरियालिकेभोसाद्यलब्धैहिकसौख्यउत्तमे ॥९४॥

साप्राहमोहेविथोयमध्रुवेयेनध्रुवंसाहजिकंप्रसाध्यते ॥ तत्साधयास्मिन्परकीयकल्पनानास्त्येवतेर्धागविभाग्यदोवपुः ॥९५॥

प्रोक्तेसुयुक्तेप्रिययातथेत्यसौप्रोत्त्कागृहेतामवरुद्यसालयां ॥ दग्ध्वार्पयद्वस्मशिवायनित्यवद्वांत्याप्रसादक्षणआह्रयत्प्रियां ॥९६॥

दग्धापिसाह्रानतआपपूर्ववत्तांसद्मचालोक्यसशंकितोब्रवीत् ॥ दग्धापिहेहेनसहागताकथंसुप्तोत्थितास्मीतिशबर्युवाचतम् ॥९७॥

शम्भुप्रभावोस्त्वितितेनभाषितेद्राक्प्रादुरासीत्रिजरुपधृक्शिवः ॥ दौष्कुल्यदोषंपरिहत्यदर्शनात्ताभ्यांशिवोदादुणयत्रकांक्षितं ॥९८॥

भक्तेःप्रभावोयमियात्रकिंचित्फलत्यृतेभक्तिमतोस्यसिध्द्येत् ॥ भक्त्येष्टमित्याहसतान्कदाचिद्रच्छन्प्रभुःस्त्नातुममुंददर्श ॥९९॥

तंतादृशंप्रेक्ष्यकमण्डलुस्थक्षीरेणतत्प्रोक्ष्यसशुष्ककाष्ठं ॥ ददर्शसद्दिव्यदृशातदेध्मेसद्योंकुराभूरिशआविरासन् ॥१००॥

दिव्यंस्वधामांकुरितंचकाष्ठमदृष्टकुष्ठोग्रतआस्थितंतम् ॥ द्दष्ट्रासकाष्ठार्पितदृष्टिमीशंतुष्टावसत्प्रेमभरानतांगः ॥१०१॥

कोटयर्कभंकोटिसुचंद्रशांतविश्वाश्रयंदेवगणार्चितांघ्रिं ॥ भक्तप्रियंत्वात्रिसुतंवरेण्य़ंवंदेनृसिंहेश्वरपाहिमांत्वम् ॥१०२॥

मायातमोर्कविगुणंगुणाढयंश्रीवल्लभंस्वीकृतभिक्षुवेषम् ॥ सद्वक्तसेव्यंवरदंवरिष्ठंवंदेनृसिंहेश्वरपाहिमांत्वम् ॥१०३॥

कामादिषण्मत्तगजांकुश्मत्वामानंदकंदंपरतत्वरुपम् ॥ सद्वर्मगुत्प्यैविधृतावतारंवंदेनृसिंहेश्वरपाहिमांत्वम् ॥१०४॥

सूर्येदुगुंसज्जनकामधेनुंमृषोद्यपंचात्मकविश्वमस्मात् ॥ उदेतियस्मित्नमतेस्तमेतिवंदेनृसिंहेश्वरपाहिमांत्वम् ॥१०५॥

रक्ताब्जपत्रायतकांतनेत्रंसद्दंडकुंडीपरिहापिताघम् ॥ श्रितस्मितज्योत्स्त्रमुखेंदुशोभंवंदेनृसिंहेश्वरपाहिमांत्वम् ॥१०६॥

नित्यंत्रयीमृग्यपदाब्जधूलिंनिनादसद्विंदुकलास्वरुपम् ॥ त्रितापतप्ताश्रितकल्पवृक्षंवंदेनृसिंहेश्वरपाहिमांत्वम् ॥१०७॥

दैत्याधिभीकष्टदवाग्निमीडयंयोगाष्टकज्ञानसमर्पणोत्कम् ॥ कृष्णानदीपंसरिद्युतिस्थंवंदेनृसिंहेश्वरपाहिमांत्वम् ॥१०७॥

अनादिमध्यांतमनंतशक्तिमतर्क्यभावंपरमात्मासंज्ञम् ॥ व्यतीतवाघ्रत्पथमद्वितीयंवंदेनृसिंहेश्वरपाहिमांत्वम् ॥१०९॥

स्तोत्रेक्कतेमेस्त्युरुगायशक्तिश्वतुर्मुखोवैविमुखोत्रजातः ॥ स्तुवन्द्विजिव्होभवदीश्वरत्वांसहस्त्रवक्कश्वकितोपिवेदः ॥११०॥

स्तुत्वैवंप्रणतीश्वकेतमाश्वास्याब्रवीद्विभुः ॥ मत्प्रसादान्महत्वश्रीकीर्तिसत्पुत्रवान्भव ॥१११॥

शिष्योत्तमत्वंयोगज्ञोभविष्यसिकुलंचते ॥ त्वद्वद्वविष्यत्यानीयवधूंतिष्ठध्रुवंत्विह ॥११२॥

तथेत्युत्त्काद्विजोभार्यामानीयसतयासह ॥ तत्रतस्थौततोलेभेपुत्रान्पुत्रींससत्तमान् ॥११३॥

विद्यासरस्वतीमंत्रंगुरुदत्तंजपन्वरम् ॥ भेजेगुरुंभवासक्तोजीवन्मुक्तोभवद्विजः ॥११४॥

तत्कुलंचापितत्तुल्यंतद्वक्तिमहिमात्वियान् ॥ त्वपूर्वजोपितत्तुल्यस्तस्मात्तेमतिरीद्दशी ॥११५॥

सद्रुरोस्तुप्रसादोयंभविष्यत्यपितेकुले ॥ वर्धमानःसदैवेतिसंविन्मेब्राह्यणध्रुवा ॥११६॥

इतिश्रीगुरुचरितेभक्तियोगेभक्तिमहिमवर्णनंनामप्रथमोध्यायः ॥ आदितएकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP