श्रीगुरूचरित्र - अध्याय १७

‘ द्विसाहस्त्रीश्रीगुरूचरित्र ’ वाचल्याने सर्वप्रकारच्या भूतबाधा दूर होऊन मनुष्याचे आयुष्य सुखी होते.


सिद्वउवाच ॥ अन्येद्युराहसाध्वीशंपूर्वेद्युःकश्वनैत्यसन् ॥ तत्त्वज्ञानेनमाश्वास्यभस्माक्षान्चतुरोददौ ॥१॥

प्राहद्दष्ट्रागुरुंतीर्थःपतिप्रोक्ष्यानुयाहितं ॥ इत्युत्त्कागात्सकस्तीर्थरुदाक्षमहिमाकियान् ॥२॥

श्रीगुरुरुवाच ॥ रुपान्तरेणतेभावोमयैवांगपरिक्षितः ॥ धन्यासिसुभगेसाध्वितीर्थामहिमात्वियान् ॥३॥

तन्माहात्म्यंकोत्रवक्तिभूषेशस्यमृतत्वदा ॥ नृणामेकादिवकाक्षागंगास्नानादिपुण्यदाः ॥४॥

वराःस्युर्धातुरत्राढयाःशिवएवसहस्त्रधृक् ॥ नाक्षैर्विनापुण्यलब्धिःपापनाशोश्वधारणात् ॥५॥

ईशनामाक्षभस्माढ्योदुर्धरोमरुतामपि ॥ जपेक्षाःप्राज्यफलदानाभस्माक्षैर्विनापशुः ॥६॥

दंताभ्राब्ध्यर्कजिनभूक्ष्मार्काष्टाशोन्मिताक्षतः ॥ कण्ठकश्रुतिदीश्वूडाद्दक्करोरांसिभूषयेत् ॥७॥

काश्मीरेभद्रसेनस्यसुतस्तन्मंत्रिणोप्युभौ ॥ भृषामत्वाश्मवत्स्वक्षान्बाल्येपिदधतुर्मुदा ॥८॥

शाक्त्योराजाग्रहात्प्राहतद्वेतुशृणुभूपते ॥ नंदिग्रामेपुरातन्वीवारमुख्येन्दुभासती ॥९॥

गजाश्वधनदासाढयाधर्मज्ञादानतत्परा ॥ तत्राढयमण्डपेत्वेतौसाक्षौमर्कटकुक्कुटौ ॥१०॥

शिवोस्यावैश्यरुपेणपातिव्रत्यंपरीक्षितुं ॥ धृत्वापकंकणंलिंगभास्वद्वेश्याब्रवीत्सखीं ॥११॥

परिपृच्छैनमर्घाच्चेदत्यावादास्यतित्र्यहं ॥ साध्वीत्वेनवधूर्भूत्वारमयाम्यस्मिषद्मिनी ॥१२॥

श्रुत्वोचेसतयापृष्टंस्वैरिण्यांसत्यताकृतः ॥ युष्माकंकुलधर्मस्तुव्यभिचारोहिकेवलम् ॥१३॥

वेश्योवाच ॥ नखैरिणीयंसाध्व्येवलिंगंत्वत्रप्रमाखलु ॥ अहंत्र्यहंसतीत्वेनभजेत्वांसर्वभावतः ॥१४॥

वैश्यउवाच ॥ गृहाणेदंपुष्पवंतौसाक्षिणावत्रमेसुवत् ॥ स्ववाक्यंद्दढभक्त्यैवविचारयपुनःपुनः ॥१५॥

इत्युत्त्कातत्करेबत्ध्वाकंकणंलिड्र .मर्पंयत् ॥ साध्वीत्वेनापिसाभेजेलिड्रं .संस्थापुमण्डपे ॥१६॥

सलिड्रोमण्डपोदग्धोग्निनाकस्माद्रतिक्षणे ॥ सकीशकुक्कुटोवैश्योजुहावाग्नौतनुंतदा ॥१७॥

वेश्यापिणर्तुनाशार्ताकुलाचारविरुद्वतां ॥ माभजेतिनिषिद्वापिस्वैःसिद्वाभुगमेभवत् ॥१८॥

दत्वादानानिनत्वार्कंध्यात्वेशंवह्रिमाविशत् ॥ प्रादुर्भूतस्तदात्र्यक्षःपंचास्यःप्राहपंक्तिदोः ॥१९॥

मायामुद्वाव्यतेसर्वमयेशेनपरीक्षितम् ॥ वारमुख्यापिसाध्वीत्वंप्रीतोस्मिवरयेप्सितं ॥२०॥

जैव्ह्यौपस्थ्यसुखंकापिनकांक्षेमेस्वकैःसमं ॥ सायुज्यंतेर्पयेत्यूचेसाशिवोपितथाकरोत् ॥२१॥

तौकीशकुक्कुटावेतौपूर्वसंस्कारकारणात् ॥ एतौस्तोक्षप्रियौशैवऔमताश्यसमभूषणौ ॥२२॥

तच्छुत्वाभाविमेसूनोर्मुनेशंसेतिपृच्छते ॥ राज्ञेतस्यमृतिर्नूनंसप्ताहादितिसोब्रवीत् ॥२३॥

मुहूराज्ञातिखित्नेनप्रणतेनार्थितोब्रवीत् ॥ पराशरऋषिर्माभीराजन्रुद्रोस्तितारकः ॥२४॥

स्त्रष्टासृष्टौजगदृद्यैधर्माधर्मौततोःपती ॥ इन्द्रांतकौतौस्वरधोनेतारौधन्यपापिनां ॥२५॥

यमसारथयःकाममुखानानाघहेतवः ॥ तत्सारथ्याद्यमोलोकान्पापान्क्षिपतिदुर्गतौ ॥२६॥

बुद्विन्द्रियमनःसंस्थाअमीकामादयोऽबलाः ॥ भीरुत्रिघ्रंतियमितगोह्रद्विनामगोचराः ॥२७॥

वेदान्स्त्रष्टासृजत्तदक्षास्योत्थयजुश्रुतेः ॥ महारुद्रोघह्रल्लब्धोमुनिभिःप्रसृतस्ततः ॥२८॥

विप्रायत्रपंठत्येतंकामाद्याःसकलानतं ॥ देशंशेकुरपिद्रष्टुंयार्मंशून्यमभूत्पुरम् ॥२९॥

यमःशशंसतद्वात्रेस्वपन्तिष्ठन्व्रजन्कुधीः ॥ मत्तोऽभक्तिर्जपतिचेत्सपापीशाधितंभृशं ॥३०॥

तद्वित्रान्जापकात्रुग्णान्मात्रेक्षमृतिगानपि ॥ श्रीविदारोग्यादिभाजस्तइत्याहयमंविधिः ॥३१॥

तस्मान्मृत्युंजयस्त्रातामाभीःसद्रह्रतःशिवे ॥ अतिरुद्राभिषेकात्सभवेद्रूपायुतायुरित् ॥३२॥

तच्छुत्वाद्राक्समाहूयसद्विप्रानृष्यनुज्ञया ॥ राजानुष्ठानमारेभेश्रद्वाभक्त्यायथाविधि ॥२३॥

पाशदण्डधराःप्राप्ताःसप्तमेन्हियमाऽनुगाः ॥ गूढांगामूर्छितःपुत्रस्तदातदुपरिद्विजैः ॥३४॥

प्रक्षिप्तरौद्रांबुतीर्थमत्रिताक्षतसम्भवेः ॥ रौद्रैर्दूताःपराभूताजग्मुस्तेथोत्थितःसुतः ॥३५॥

प्रीतोराजातदाविप्रानभोजयित्वाभ्यतोषयत् ॥ सभांविरच्योपवेश्येस्वासनेशाक्त्यमाभजत् ॥३६॥

रणद्वीणोहरिंगायन्तत्राप्तोनारदोनृपः ॥ तंप्रत्युदम्यसम्पूज्यलोकोदंतमपृच्छत ॥३७॥

सप्राहात्रमहामृत्युस्त्वत्पुर्त्रहर्तुमागतः ॥ शिवदूतैःसदूतःसपराभूतोयमंययौ ॥३८॥

यमेपितैःसहैत्येशान्दुतान्प्राहेश्वराज्ञया ॥ नियतंकर्तुमुद्युक्तेमयियूयंक्कविघ्रदाः ॥३९॥

ऊचुस्तेदंवित्रगुप्तंपृष्टास्वस्थोभवांतक ॥ सपटटेद्वादशाद्वेल्पंमृत्युंतीर्त्वायुतायुरित् ॥४०॥

भविष्यतीतिसम्प्रेक्ष्यभ्रांतःशैवान्क्षमापयत् ॥ द्दष्टंमयेदंतेपुत्रस्त्रातःशाक्त्येनभूपते ॥४१॥

इत्युत्त्कानारदोगात्स्वराशीर्त्भिरभिनंद्यतौ ॥ शाक्त्यौपुगात्स्वधामेयान्तीर्थाक्षमहिमासति ॥४२॥

सावित्र्युवाच ॥ यत्त्वद्दग्गोचरासाक्षाज्जाताधन्यतमागुरो ॥ उपादिशमनुंमेतेपादाब्जस्मृतिहेतवे ॥४३॥

श्रीगुरुरुवाच ॥ नोपदेश्योमनुःस्त्रीणांपतिभक्तिस्तुतारका ॥ दत्तोप्यनुपयुक्तःस्याद्दातुर्हानिश्वशुक्रवत् ॥४४॥

श्रृणुसाध्विपुरादेवदैत्ययुद्वमभून्महत् ॥ काव्योमत्रजपाद्वज्रिहतान्दैत्यानजीवयत् ॥४५॥

गत्वेन्द्रःशरणंशम्भुंतच्छसशिवेनतु ॥ आनयित्वाकविर्लीढःसोपिमूत्राद्वहिर्गतः ॥४६॥

दैत्यानेत्यपुनःशुकस्तान्मृतानप्यजीवयत् ॥ त्रस्तस्तर्देद्रोधीमत्रःपाहीतिप्रार्थयद्रुरुं ॥४७॥

सप्राहनत्मनौब्याजाद्वंशितेवोजयोश्रुवः ॥ त्रिलोककण्टकोत्कर्षान्मंत्रसारह्रतिर्वरं ॥४८॥

इत्युत्त्कासकचंप्राहस्वसुतंगच्छरेकविं ॥ विद्यार्थित्वेनतंतुष्टामंत्रसारंतिरस्कुरु ॥४९॥

तंनत्वापिकचोगत्वाशुक्रंप्राहाऽस्मितेगुरो ॥ शिष्योमांप्रणतंशाधिपक्षित्वंमानिधामयि ॥५०॥

एवमुक्तावतस्तस्यरुपसौदर्यंमोहिता ॥ शुक्रंप्रियात्मजोचेमुशिष्यत्वेनोररीकुरु ॥५१॥

तच्छुत्वोशनसासोपितद्वात्सल्यादुरीकृतः ॥ कचोपिसर्वभावेनशुक्रंगुरुमतोषयत् ॥५२॥

ज्ञात्वातच्छाठयमसुराःसमिदर्थंगतंवनं ॥ तंजध्रर्देवयान्याहशुक्रंनाप्तःकुतःप्रियः ॥५३॥

शुक्रोपितंहतंज्ञात्वाध्यानान्मंत्रप्रभावतः ॥ जीवयित्वानयद्रेहंकचंह्रष्टाभवत्सुता ॥५४॥

मुहुदैत्यावनेहत्वाहिंस्त्रेभ्यस्तत्पलंददुः ॥ तमद्दष्टैवशोचंतींकन्यामाश्वास्यभार्गवः ॥५५॥

ज्ञात्वातंश्वक्षितंहिंस्त्रैस्तत्कुक्षेर्मत्रशक्तितः ॥ कार्त्स्न्यात्रिष्काश्यकृत्वैक्यंसजीवंपूर्ववद्यधात् ॥५६॥

पुनर्दैत्याःकचंहुत्वातद्वस्ममधुयोजितम् ॥ ददुःशुक्रायप्रमादात्सपपोदैत्यवत्सलः ॥५७॥

पुनःकन्यातिखित्राभूच्छुक्रोज्ञात्वोदरस्थितं ॥ दैत्यान्छशापब्रह्यघ्रान्कन्यामाहसनाप्यते ॥५८॥

दैत्यैःक्षिप्तःसमत्कुक्षौतदानयनतोहिमे ॥ मृत्युर्भवेत्रकोवेददिव्यंमंत्रंहिमांविना ॥५९॥

कन्योचेतातमेमंत्रमुपादिशचजीवय ॥ तंत्वांयदेष्यतिमृतिर्जीवयामिसुमंत्रतः ॥६०॥

नोचेत्प्राणांस्त्यजामीतिनिर्विण्णास्यैसमोहतः ॥ दत्वामंत्रंजपित्वातंजीवयित्वामृतिंययौ ॥६१॥

विदार्यजठरंप्राप्तंकचंद्दष्टामृतंकविं ॥ मंत्रेणजीवयामासतदातेजाभवन्मनुः ॥६२॥

कृतकृत्यःकचोनत्वागुरुंप्राहतदासुराः ॥ घ्रंतिमांतद्रृहंयास्येमदर्थेभवतोप्यकं ॥६३॥

सोपिगच्छेत्यादिदेशकन्योचेमत्पतिर्भव ॥ मयैतदर्थमेवत्रिर्जीवित्तोसिमृतोप्यहो ॥६४॥

कचऊचेगुरोःकन्यास्वसाम्बास्वर्पणाच्चतत् ॥ नोद्वाह्यातस्त्यजास्वर्ग्यविरुद्वाग्रहमम्बभोः ॥६५॥

साविद्यांविस्मरेत्येनंशशापापिसतांनृपः ॥ त्वांवरिष्यतिमौर्ख्यात्तेनश्येन्मंत्रोगुरोरिति ॥६६॥

मंत्रोऽतेजातदैवाभृच्छुक्रोदीनत्वमापतत् ॥ स्त्रियैमंत्रस्ततोऽदेयःकार्यगुर्वाज्ञयाव्रतं ॥६७॥

सावित्र्युवाच ॥ भगवन्त्सद्रुरोमंत्रोयर्ह्यग्राह्योहियोषितां ॥ तर्ह्येकंव्रतमाख्याहितारकंतेस्मृतिप्रदम् ॥६८॥

श्रीगुरुरुवाच ॥ सुलभंतारकंसाध्विसोमवारमहाव्रतं ॥ वृतोत्तमंसुधामेष्टदंकेप्यस्याधिकारिणंः ॥६९॥

सीमंतिन्यायत्प्रभावात्रष्टोप्याप्तःपतिःशृणु ॥ प्राक्कित्रवर्मार्यावर्तेराजाशूरोवशीकृती ॥७०॥

धीरुशीललक्ष्माढयांपुत्रींलेभेजसेवया ॥ शांत्याद्याढयासतीभर्त्रायुताब्दंराज्यभोग्त्र्यसौ ॥७१॥

इत्यूचुर्गणकास्त्वेकोवाल्येवैधव्यमित्यपि ॥ राजाह्रष्टोपिखित्रोभृद्ववृधेसासितेंदुवत् ॥७२॥

साद्वादशद्विकाश्रुत्वावैधव्यभाविदुःखिता ॥ नत्वैकदाप्तांमैत्रेयींसाऽवैधव्यंस्मयाचते ॥७३॥

तांसाब्रवीत्सोमवारव्रतात्रातास्तिशंकरः ॥ प्रतींदुवारंसंसेव्योगोह्रत्कायैःसदाशिवः ॥७४॥

उपोष्यनक्तंभुक्तावाभक्त्यास्मित्रक्षणंस्वपेत् ॥ नश्येत्प्राप्तापिभीस्त्यक्तेव्रतेकुप्यतशड्ररः ॥७५॥

पापक्षयोस्याभिषेकात्साम्राज्यंपीठपूजनात् ॥ गंधादिदानात्सौभाग्यंसौगंध्यंधूपदानतः ॥७६॥

दीपात्कांतिर्भोज्यदानाद्रुक्तिस्तांबूलतोरमा ॥ नत्यापुमर्थाऐश्वर्यंजपाद्राह्यणभोजनात् ॥७७॥

सर्वतृप्तिःकोशवृद्विर्होमाल्लभ्याखिलंस्तवात् ॥ तद्वतंकुर्वितिप्रोत्त्कासागात्कन्याकरोह्रतम् ॥७८॥

भूयाद्राव्येषादेयेतिमत्वाचन्द्रांगदायराट् ॥ तांवरायानुरुपायनलगोत्रभुवेददौ ॥७९॥

गजाश्वदासराष्ट्रादिदत्वापिस्वपुरेमुदा ॥ पुत्राभावात्सतंराजानेनेसंस्थापुपुत्रवत् ॥८०॥

कालिंद्यामेकदाक्रीडन्मज्जतिस्मसतच्चराः ॥ पितरौश्वशुरौगत्वातदूचुस्ततएत्यते ॥८१॥

अन्वेष्यापिनतंप्रापुःशोकंचक्रुस्तदाखिलाः ॥ कन्यानुगन्तुमुक्तापिशवाभावात्रिवारिता ॥८२॥

तामाश्वास्यानयद्राष्ट्रंचित्रवर्मानृपःसुता ॥ शोकार्तापुकरोत्प्रेम्णासोमवारव्रतंशुभं ॥८३॥

पुत्रशोकाकुलंत्विंद्रसेनंसस्त्रीकमुत्तमं ॥ खिन्नंसंस्थाप्यकारायांतद्राज्यंबुभुजेहितः ॥८४॥

तंनागिन्योंबुमग्नंस्वंलोकंनीत्वामृतोपमं ॥ सर्पेशायददुःसर्पेट्सुधयातंव्यजीवयत् ॥८५॥

अलौकिकंपुरंनागान्द्दष्ट्रासचकितोभवत् ॥ वासुकिःप्राहतंकस्त्वंकस्यभक्तोसिमेवद ॥८६॥

चन्दांगदउवाच ॥ सच्छलोकलवंशोत्थइंद्रसेनसुतोस्म्यहं ॥ चन्द्रांगदाभिधोराजाजामाताचित्रवर्मणः ॥८७॥

कालिंद्यांपतितस्त्वत्रकेनानीतोनवेद्मितत् ॥ दैवाद्वोदर्शनंजातंसफलंजन्मकर्ममे ॥८८॥

सृष्टयादिहेतुःसर्वेशःसर्वात्माचिन्ययोप्यजः ॥ कैलासेमूर्तिमद्योस्तिशंभुर्नःकुलदैवतं ॥८९॥

वासुकिरुवाच ॥ पूतोस्यत्रपुरेतिष्ठभुंजन्मोगानमानुषान् ॥ सुधाकल्पद्रुपूर्णेरुंग्शुग्भीनिद्रालयोनिते ॥९०॥

चन्द्रांगदउवाच ॥ मांतुमत्वामृतंनद्यांपितरौमेमरिष्यतः ॥ शोकार्तापिवधूर्वर्षेवर्तमानेविवाहिता ॥९१॥

श्रुत्वेतिचेह्रजेत्युत्त्कारत्नभृषामृतादिकं ॥ दत्वाह्यश्वौमनोवेगौगमयामासतौसतु ॥९२॥

सससर्पोश्वमारुह्यगच्छन्प्रेक्ष्यमनोजवः ॥ कालिंद्यासोमवारेस्वांविरुपांमहिषींजगौ ॥९३॥

वधूःकस्यासिकन्यात्वंशोकार्तासिकुतोंगने ॥ सातच्छुत्वासखींप्राहकथयास्मैसविस्तरं ॥९४॥

सख्युवाच ॥ चन्द्रांगदवधूश्वित्रवर्मकन्येयमत्रतु ॥ प्रियोनष्टस्तच्छुगार्तास्त्रात्यत्राद्यास्तिसद्वतं ॥९५॥

कारायांश्वशुरावस्याःसंस्थाप्यबुभुजेस्वयं ॥ राज्यंरिपुःसोमवारव्रतमेषाकरोत्यतः ॥९६॥

सीमंतिन्यपितद्रूपंद्यष्टास्वपतिसत्रिभः ॥ कोयंधूर्तोस्तियक्षोवाभातिवास्वप्रह्रद्वमः ॥९७॥

इतिमत्वाशुशोचैनामाश्वास्याहैष्यतित्र्यहात् ॥ पुण्याद्वर्तातवेत्युत्त्काराष्ट्रंचन्द्रांगदोययौ ॥९८॥

सापितूष्णींययौराष्ट्रंपितुश्वंद्रांगदस्त्वरिं ॥ स्वागमंश्रावयामाससभीतोमुक्तवात्रृपं ॥९९॥

द्विषाक्षमापितोमुक्तश्वन्द्रसेनःसमागतं ॥ श्रुत्वानष्टंसतंबध्वाप्रेमाश्रूत्तोभवत्क्षणात् ॥१००॥

अलंकृतंपुरंसोपिप्रविश्वपितरौद्दढं ॥ समालिंग्यादितःसर्वंशशंसपुलकांकितः ॥१०१॥

सर्पंसत्कृत्यराज्यायप्रेरयत्पित्रनुज्ञया ॥ गत्वाश्वशुरराष्ट्रंस्वभार्याशोकंजहारसः ॥१०२॥

आनीतानर्घवस्तुनितस्यैदत्वातयासह ॥ राज्यमेत्यभिषिक्तःसजिष्णुवद्रुभुजेश्रियं ॥१०३॥

इयान्भस्मप्रभावस्तद्वतंकुर्वित्यजोब्रवीत् ॥ ततःप्रभृत्युभौभक्त्याचेरतुर्व्रतमुत्तमं ॥१०४॥

गुर्वाज्ञयेयितुर्गेहंप्रत्यब्दंगुरुदर्शनं ॥ कृत्वाश्रीपुत्रपौत्राढयावुभयींसिद्विमापतुः ॥१०५॥

एवंजगन्मंगलमंगलात्मामनुष्यभावात्परिगृह्यभक्तान् ॥ संचारपूतांजगतींविधायततानलीलाममलामघघ्रीं ॥१०६॥

इतिश्रीगुरुचरितेकर्मयोगेदम्पतीगुरुसंवादोनामचतुर्थोऽध्यायः ॥४॥

आदितःसप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : July 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP