नाट्यशास्त्रम् - अथ पञ्चमोऽध्यायः


भरत मुनींनी नाट्य शास्त्राची निर्मिती प्रत्यक्ष ब्रह्मदेवाच्या सांगण्यावरून केली असा समज आहे .

भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम् । पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः ॥१॥
यथा नाट्यस्य जन्मेदं जर्जरस्य च सम्भवः । विघ्नानां शमनं चैव दैवतानां च पूजनम् ॥२॥
तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् । निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः ॥३॥
पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम् । यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि ॥४॥
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति ॥५॥
पूर्वरङ्गं महाभागा गदतो मे निबोधत । पादभागाः कलाश्चैव परिवर्तास्तथैव च ॥६॥
यस्माद्रङ्गे प्रयोगोऽयं पूर्वमेव प्रयुज्यते । तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः ॥७॥
अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः । तन्त्रीभाण्डसमायोअगैः पाठ्ययोगकृतैस्तथा ॥८॥
प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च । आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना ॥९॥
सङ्घोटना ततः कार्या मार्गासारितमेव च । ज्येष्ठमध्यकनिष्ठानि तथैवासारतानि च ॥१०॥
एताअनि तु बहिर्गीतान्यन्तर्यवनिकागतैः । प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च ॥११॥
ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् । विघट्य वै यवनिकां नृत्तपाठ्यकृतानि तु ॥१२॥
गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् । वर्धमानमथापीह ताण्डवं यत्र युज्यते ॥१३॥
ततश्चोत्थापनं कार्यं परिवर्तनमेव च । नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च ॥१४॥
चारि चैव ततः कार्या महाचारी तथैव च । त्रिकं प्ररोचनां चापि पूर्वरङ्गे भवन्ति हि ॥१५॥
एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः । एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥१६॥
कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः । तथावतरणं प्रोक्तं गायिकानां निवेशनम् ॥१७॥
परिगीतक्रियारम्भ आरम्भ इति कीर्तितः । आतोद्यरञ्जनार्थं तु भवेदाश्रावणाविधिः ॥१८॥
वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते । तन्त्र्योजःकरणार्थं तु भवेच्च परिघट्टना ॥१९॥
तथा पाणिविभागार्थं भवेत्संघोटनाविधिः । तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते ॥२०॥
कलापातविभागार्थं भवेदासारितक्रिया । कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा ॥२१॥
अतः परं प्रवक्ष्यमि ह्युत्थापनविधिक्रियाम् । यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः । पूर्वमेव तुरङ्गेऽस्मिंस्तस्मादुत्थापनं स्मृतम् ॥२२॥
यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् । वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम् ॥२३॥
आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥२४॥
अत्र शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यतः । तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिता ॥२५॥
यस्मादभिनयस्त्वत्र प्रथमं ह्यवतार्यते । रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥२६॥
शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता । रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता ॥२७॥
विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः । यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम् ॥२८॥
उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया । सिद्धेनामन्त्रणा या तु विज्ञेया स प्ररोचना ॥२९॥
अतः परं प्रवक्ष्यामि ह्याश्रावणविधिक्रियाम् । बहिर्गीतविधौ सम्यगुत्पत्तिं कारणं तथा ॥३०॥
चित्रदक्षिणवृतौ तु सप्तरूपे प्रवर्तिते । सोपोहने सनिर्गीते देवस्तुत्यभिनन्दिते ॥३१॥
नारदाद्यैस्तु गन्धर्वैः सभायां देवदानवाः । निर्गीतं श्राविताः सम्यग्लयतालसमन्वितम् ॥३२॥
तच्छ्रुत्वा तु सुखं गानं देवस्तुत्यभिनन्दितम् । अभवन्क्षुभिताः सर्वे मात्सर्याद्दैत्यराक्षसाः ॥३३॥
सम्प्रधार्य च तेऽन्योन्यमित्यवोचन्नवस्थिताः । निर्गीतं तु सवादित्रमिदं गृह्णीमहे वयम् ॥३४॥
सप्तरूपेण सन्तुष्टा देवाः कर्मानुकीर्तनात् । वयं गृह्णीम निर्गीतं तुष्यामोऽत्रैव सर्वदा ॥३५॥
ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः । रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् ॥३६॥
एते तुष्यन्ति निर्गीते दानवा सह राक्षसैः । प्रणश्यतु प्रयोगोऽयं कथं वा मन्यते भवान् ॥३७॥
देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत् । धातुवाद्याश्रयकृतं निर्गीतं मा प्रणश्यतु ॥३८॥
किन्तूपोहनसंयुक्तं धातुवाद्यविभूषितम् । भविष्यतीदं निर्गीतं सप्तरूपविधानतः ॥३९॥
निर्गीतेनावबद्धाश्च दैत्यदानवराक्षसाः । न क्षोभं न विघातं च करिष्यन्तीह तोषिताः ॥४०॥
एवं निर्गीतमेतत्तु दैत्यानां स्पर्धया द्विजाः । देवानां बहुमानेन बहिर्गीतमिति स्मृतम् ॥४१॥
धातुभिश्चित्रवीणायां गुरुलघ्वक्षरान्वितम् । वर्णालङ्कारसंयुक्तं प्रयोक्तव्यं बुधैरथ॥४२॥
निर्गीतं गेयते यस्मादपदं वर्णयोजनात् । असूयया च देवानां बहिर्गीतमिदं स्मृतम् ॥४३॥
निर्गीतं यन्मया प्रोक्तं सप्तरूपसमन्वितम् । उत्थापनादिकं यच्च तस्य कारणमुच्यते ॥४४॥
आश्रावणायां युक्तायां दैत्यास्तुष्यन्ति नित्यशः । वक्त्रपाणौ कृते चैव नित्यं तुष्यन्ति दानवाः ॥४५॥
परिघट्टनया तुष्टा युक्तायां राक्षसां गणाः । सङ्घोटनक्रियायां च तुष्यन्त्यपि च गुह्यकाः ॥४६॥
मार्गासारितमासाद्य तुष्टा यक्षा भवन्ति हि । गीतकेषु प्रयुक्तेषु देवास्तुष्यन्ति नित्यशः ॥४७॥
वर्धमाने प्रयुक्ते तु रुद्रस्तुष्यति सानुगः । तथा चोत्थापने युक्ते ब्रह्मा तुष्टो भवेदिह ॥४८॥
तुष्यन्ति लोकपालाश्च प्रयुक्ते परिवर्तने । नान्दीप्रयोगेऽथ कृते प्रीतो भवति चन्द्रमाः ॥४९॥
युक्तायामवकृष्टायां प्रीता नागा भवन्ति हि । तथा शुष्कावकृष्टायां प्रीतः पितृगणो भवेत् ॥५०॥
रङ्गद्वारे प्रयुक्ते तु विष्णुः प्रीतो भवेदिह । जर्जरस्य प्रयोगे तु तुष्टा विघ्नविनायकाः ॥५१॥
तथा चार्या प्रयुक्तायामुमा तुष्टा भवेदिह । महाचार्या प्रयुक्तायां तुष्टो भूतगणो भवेत् ॥५२॥
आश्रावणादिचार्यन्तमेतद्दैवतपूजनम् । पूर्वरङ्गे मया ख्यातं तथा चाङ्गविकल्पनम् ॥५३॥
देवस्तुष्यन्ति यो येन यस्य यन्मनसः प्रियम् । तत्तथा पूर्वरङ्गे तु मया प्रोकं द्विजोत्तमाः ॥५४॥
सर्वदैवतपूजार्हं सर्वदैवतपूजनम् । धन्यं यशस्यमायुष्यं पूर्वरङ्गप्रवर्तनम् ॥५५॥
दैत्यदानवतुष्ट्यर्थं सर्वेषां च दिवौकसाम् । निर्गीतानि सगीतानि पूर्वरङ्गकृतानि तु ॥५६॥
या विद्या यानि शिल्पानि या गतिर्यश्च चेष्टितम् । लोकालोकस्य जगतस्तदस्मिन्नाटकाश्रये ॥
निर्गीतानां सगीतानां वर्धमानस्य चैव हि । ध्रुवाविधाने वक्ष्यामि लक्षणं कर्म चैव हि ॥५७॥
प्रयुज्य गीतकविधिं वर्धमानमथापि च । गीतकान्ते ततश्चापि कार्या ह्युत्थापनी ध्रुवा ॥५८॥
अदौ द्वे च चतुर्थं चाप्यष्टमैकादशे तथा । गुर्वक्षराणि जानीयत्पादे ह्येकादशे तथा ॥५९॥
चतुष्पदा भवेत्सा तु चतुरश्रा तथैव च । चतुर्भिस्सन्निपातैश्च त्रिलया त्रियतिस्तथा ॥६०॥
परिवर्ताश्च चत्वारः पाणयस्त्रय एव च । जात्या चैव हि विश्लोका तां च तालेन योजयेत् ॥६१॥
शम्या तु द्विकला कार्या तलो द्विकल एव च । पुनश्चैककला शम्या सन्निपातः कलात्रयम् ॥६२॥
एवमष्टकलः कार्यः सन्निपातो विअचक्षणैः । चत्वारः सन्निपाताश्च परिवर्तः स उच्यते ॥६३॥
पूर्वं स्थितलयः कार्यः परिवर्तो विचक्षणैः । तृतीये सन्निपाते तु तस्या भाण्डग्रहो भवेत् ॥६४॥
एकस्मिन्परिवर्ते तु गते प्राप्ते द्वितीयके । कार्यं मध्यलये तज्ज्ञैः सूत्रधारप्रवेशनम् ॥६५॥
पुष्पाञ्जलिं समादाय रक्षामङ्गलसंस्कृताः । शुद्धवस्त्राः सुमनसस्तथा चाद्भुतदृष्टयः ॥६६॥
स्थानन्तु वैष्णवं कृत्वा सौष्ठवाङ्गपुरस्कृतम् । दीक्षिताः शुचयश्चैव प्रविशेयुः समं त्रयः ॥६७॥
भृङ्गारजर्जरधरौ भवेतां पारिपार्श्विकौ । मध्ये तु सूत्रभृत्ताभ्यां वृत्तः पञ्चपदीं व्रजेत् ॥६८॥
पदानि पञ्च गच्छेयुर्ब्रह्मणो यजनेच्छया । पदानाञ्चापि विक्षेपं व्याख्यास्याम्यनुपूर्वशः ॥६९॥
त्रितालान्तरविष्कम्भमुत्क्षिपेच्चरणं शनैः । पार्श्वोत्थानोत्थितं चैव तन्मध्ये पातयेत्पुनः ॥७०॥
एवं पञ्चपदीं गत्वा सूत्रधारः सहेतरः । सूचीं वामपदे दद्याद्विक्षेपं दक्षिणेन च ॥७१॥
पुष्पाञ्जल्यपवर्गश्च कार्यो ब्राह्मेऽथ मण्डले । रङ्गपीठस्य मध्ये तु स्वयं ब्रह्मा प्रतिष्ठितः ॥७२॥
ततः सललितैर्हस्तैरभिवन्द्य पितामहम् । अभिवादानि कार्याणि त्रीणि हस्तेन भूतले ॥७३॥
कालप्रकर्षहेतोश्च पादानां प्रविभागतः । सूत्रधारप्रवेशाद्यो वन्दनाभिनयान्तकः ॥७४॥
द्वितीयः परिवर्तस्तु कार्यो मध्यलयाश्रितः । ततः परं तृतीये तु मण्डलस्य प्रदक्षिणम् ॥७५॥
भवेदाचमनं चैव जर्जरग्रहणं तथा । उत्थाय मण्डलात्तूर्णं दक्षिणं पादमुद्धरेत् ॥७६॥
वेधं तेनैव कुर्वीत विक्षेपं वामकेन च । पुनश्च दक्षिणं पादं पार्श्वसंस्थं समुद्धरेत् ॥७७॥
ततश्च वामवेधस्तु विक्षेपो दक्षिणस्य च । इत्यनेन विधानेन सम्यक्कृत्वा प्रदिक्षणम् ॥७८॥
भृङ्गारभृतमाहूय शौचं चापि समाचरेत् । यथान्यायं तु कर्तव्या तेन ह्याचमनक्रिया ॥७९॥
आत्मप्रोक्षणमेवाद्भिः कर्तव्यं तु यथाक्रमम् । प्रयत्नकृतशौचेन सूत्रधारेण यत्नतः ॥८०॥
सन्निपातसमं ग्राह्यो जर्जरो विघ्नजर्जरः । प्रदक्षिणाद्यो विज्ञेयो जर्जरग्रहणान्तकः ॥८१॥
तृतीयः परिवर्तस्तु विज्ञेयो वै द्रुते लये । गृहीत्वा जर्जरं त्वष्टौ कला जप्यं प्रयोजयेत् ॥८२॥
वामवेधं ततः कुर्याद्विक्षेपं दक्षिणस्य च । ततः पञ्चपदीं चैव गच्छेत्तु कुतपोन्मुखः ॥८३॥
वामवेधस्तु तत्रापि विक्षेपो दक्षिणस्य तु । जर्जरग्रहणाद्योऽयं कुतपाभिमुखान्तकः ॥८४॥
चतुर्थः परिवर्तस्तु कार्यो द्रुतलये पुनः । करपादनिपातास्तु भव्न्त्यत्र तु षोडश ॥८५॥
त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । वन्दनान्यथ कार्याणि त्रीणि हस्तेन भूतले ॥८६॥
आत्मप्रोक्षणमद्भिश्च त्र्यश्रे नैव विधीयते । एवमुत्थापनं कार्यं ततस्तु परिवर्तनम् ॥ ८७॥
चतुरश्रं लये मध्ये सन्निपातैरथाष्टभिः । यस्या लघूनि सर्वाणि केवलं नैधनं गुरु ॥८८॥
भवेदतिजगत्यान्तु सा ध्रुवा परिवर्तनी । वार्तिकेन तु मार्गेण वाद्येनानुगतेन च ॥८९॥
ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम् । द्विकलं पाअदपतनं पादचार्या गतं भवेत् । ९०॥
वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः । द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च ॥९१॥
ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदरथ । ततोऽभिवादनं कुर्याद्देवतानां यथादिशम् ॥९२॥
वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् । द्वितीयां दक्षिणामाशां वन्देत यमदेवताम् ॥९३॥
वन्देत पश्चिमामाशां ततो वरुणदैवताम् । चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् ॥९४॥
दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् । दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम् ॥९५॥
प्राङ्ग्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः । त्रिपद्या सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम् ॥९६॥
दक्षिणं तु पदं पुंसो वामं स्त्रीणां प्रकीर्तितम् । पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् ॥९७॥
वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् । नपुंसक्पदेनापि तथैवाम्बुजसम्भवम् ॥९८॥
परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः । चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् ॥९९॥
यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु । कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि ॥१००॥
तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः । न तत्र गानं कर्तव्यं तत्र स्तोभक्रिया भवेत् ॥१०१॥
चतुर्थकारः पूजां तु स कृत्वान्तर्हितो भवेत् । ततो गेयावकृष्टा तु चतुरश्रा स्थिता ध्रुवा ॥१०२॥
गुरुप्राया तु सा कार्या तथा चैवावपाणिका । स्थायिवर्णाश्रयोपेता कलाष्टकविनिर्मिता ॥१०३॥
चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा । लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता ॥
सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः । नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम् ॥१०४॥
नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा । जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च ॥१०५॥
ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा । प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् ॥१०६॥
राष्ट्रं प्रवर्धतां चैव रङ्गस्याशा समृद्ध्यतु । प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्मभाषितः ॥१०७॥
काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम् । इज्यया चानया नित्यं प्रीयन्तां देवता इति ॥१०८॥
नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः । वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ ॥ १०९॥
एवं नान्दी विधातव्या यथावल्लक्षणान्विता । ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका ॥११०॥
नवं गुर्वाक्षराण्यादौ षड्लघूनि गुरुत्रयम् । शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः ॥१११॥
यथा दिग्ले दिग्ले जम्बुकपलितकते तेचाम् । कृत्वा शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः ॥ ११२॥
ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् । देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ॥११३॥
राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् । गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम् ॥११४॥
पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम् । जर्जरं नमयित्वा तु ततश्चारीं प्रयोजयेत् ॥११५॥
पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम् । अङ्किता चात्र कर्तव्या ध्रुवा मध्यलयान्विता ॥११६॥
चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः । आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु ॥११७॥
यस्यां ह्रस्वानि शेषाणि सा ज्ञेया त्वङ्किता बुधैः । अस्याः प्रयोगं वक्ष्यामि यथा पूर्वं महेश्वरः ॥११८॥
सहोमया क्रीडितवान्नानाभावविचेष्टतैः । कृत्वाऽवहित्थं स्थानं तु वामं चाधोमुखं भुजम् ॥११९॥
चतुरश्रमुरः कार्यमञ्चितश्चापि मस्तकः । नाभिप्रदेशे विन्यस्य जर्जरं च तुलाधृतम् ॥१२०॥
वामपल्लवहस्तेन पादैस्तालान्तरोत्थितैः । गच्छेत्पञ्चपदीं चैव सविलासाङ्गचेष्टितैः ॥१२१॥
वामवेधस्तु कर्तव्यो विक्षेपो दक्षिणस्य च । शृङ्गाररससंयुक्तां पठेदार्यां विचक्षणः ॥१२२॥
चारीश्लोकं गदित्वा तु कृत्वा च परिवर्तनम् । तैरेव च पदः कार्यं पश्चिमेनापसर्पणम् ॥१२३॥
पारिपार्श्विकहस्ते तु न्यस्य जर्जरमुत्तमम् । महाचारीं ततश्चैव प्रयुञ्जीत यथाविधि ॥१२४॥
चतुरश्रा ध्रुवा तत्र तथा द्रुतलयान्विता । चतुर्भिस्सन्निपातैश्च कला ह्यष्टौ प्रमाणतः ॥१२५॥
आद्यं चतुर्थमन्त्यं च सप्तमं दशमं गुरु । लघु शेषं ध्रुवापादे चतुर्विंशतिके भवेत् ॥१२६॥
पादतलाहतिपातितशैलं क्षोभितभूतसमग्रसमुद्रम् । ताण्डवनृत्यमिदं प्रलयान्ते  । पातु जगत्सुखदायि हरस्य ॥१२७॥
भाण्डोन्मुखेन कर्तव्यं पादविक्षेपणं ततः । सूचीं कृत्वा पुनः कुर्याद्विक्षेपपरिवर्तनम् ॥१२८॥
अतिक्रान्तैः सललितैः पादैर्द्रुतलयान्वितैः । त्रितालान्तरमुत्क्षेपैर्गच्छेत्पञ्चपदीं ततः ॥१२९॥
तत्रापि वामवेधस्तु विक्षेपो दक्षिणस्य च । तैरेव च पदैः कार्यं प्राङ्मुखेनापसर्पणम् ॥१३०॥
पुनः पदानि त्रीण्येव गच्छेत्प्राङ्मुख एव तु । ततश्च वामवेधः स्याद्विक्षेपो दक्षिणस्य च ॥१३१॥
ततो रौद्ररसं श्लोकं पादसंहरणं पठेत् । तस्यान्ते तु त्रिपद्याथ व्याहरेत्पारिपार्श्विकौ ॥१३२॥
तयोरागमने कार्यं गानं नर्कुटकं बुधैः । तथा च भारतीभेदे त्रिगतं सम्प्रयोजयेत् ॥१३३॥
विदूषकस्त्वेकपदां सुत्रधारस्मितावहाम् । असम्बद्धकथाप्रायां कुर्यात्कथनिका ततः ॥१३४॥
वितण्डां गण्डसंयुक्तां तालिकाञ्च प्रयोजयेत् । कस्तिष्ठति जितं केनेत्यादिकाव्यप्ररूपिणीम् ॥
पारिपार्श्वकसञ्जल्पो विदूषकविरूपितः । स्थापितः सूत्रधारेण त्रिगतं सम्प्रयुज्यते ॥
प्ररोचना च कर्तव्या सिद्धेनोपनिमत्रणम् । रङ्गसिद्धौ पुनः कार्यं काव्यवस्तुनिरूपणम् ॥१३५॥
सर्वमेव विधिं कृत्वा सूचीवेधकृतैरथ । पादैरनाविद्धगतैर्निष्क्रामेयुः समं त्रयः ॥१३६॥
एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि । चतुरश्रो द्विजश्रेष्ठास्त्र्यश्रं चापि निबोधत ॥१३७॥
अयमेव प्रयोगः स्यादङ्गान्येतानि चैव हि । तालप्रमाणं संक्षिप्तं केवलं तु विशेषकृत् ॥१३८॥
शम्या तु द्विकला कार्या तालो ह्येककलस्तथा । पुनश्चैककला शम्या सन्निपातः कलाद्वयम् ॥१३९॥
अनेन हि प्रमाणेन कलाताललयान्वितः । कर्तव्यः पूर्वरङ्गस्तु त्र्यश्रोऽप्युत्थापनादिकः ॥१४०॥
आद्यं चतुर्थं दशममष्टमं नैधनं गुरु । यस्यास्तु जागते पादे सा त्र्यश्रोत्थापिनी ध्रुवा ॥१४१॥
वाद्यं गतिप्रचारश्च ध्रुवा तालस्तथैव च । संक्षिप्तान्येव कार्याणि त्र्यश्रे नृत्तप्रवेदिभिः ॥१४२॥
वाद्यगीतप्रमाणेन कुर्यादङ्गविचेष्टितम् । विस्तीर्णमथ संक्षिप्तं द्विप्रमाणविनिर्मितम् ॥१४३॥
हस्तपादप्रचारस्तु द्विकलः परिकीर्तितः । चतुरश्रे परिक्रान्ते पाताः स्युः षोडशैव तु ॥१४४॥
त्र्यश्रे द्वादश पातास्तु भवन्ति करपादयोः । एतत्प्रमाणं विज्ञेयमुभयोः पूर्वरङ्गयोः ॥१४५॥
केवलं परिवर्ते तु गमने त्रिपदी भवेत् । दिग्वन्दने पञ्चपदी चतुरश्रे विधीयते ॥१४६॥
आचार्यबुद्ध्या कर्तव्यस्त्र्यश्रस्तालप्रमाणतः । तस्मान्न लक्षणं प्रोक्तं पुनरुक्तं भवेद्यतः ॥१४७॥
एवमेष प्रयोक्तव्यः पूर्वरङ्गो द्विजोत्तमाः । त्र्यश्रश्च चतुरश्रश्च शुद्धो भारत्युपाश्रयः ॥१४८॥
एवं तावदयं शुद्धः पूर्वरङ्गो मयोदितः । चित्रत्वमस्य वक्ष्यामि यथाकार्यं प्रयोक्तृभिः ॥१४९॥
वृत्ते ह्युत्थापने विप्राः कृते च परिवर्तने । चतुर्थकारदत्ताभिः सुमनोभिरलङ्कृते ॥१५०॥
उदात्तैर्गानैर्गन्धर्वैः परिगीते प्रमाणतः । देवदुन्दुभयश्चैव निनदैयुर्भृशं यतः ॥१५१॥
सिद्धाः कुसुममालाभिर्विकिरेयुः समन्ततः । अङ्गहारैश्च देव्यस्ता उपनृत्येयुरग्रतः ॥१५२॥
यस्ताण्डवविधिः प्रोक्तो नृते पिण्डीसमन्वितः । रेचकैरङ्गहारैश्च न्यासोपन्याससंयुतः ॥१५३॥
नान्दीपदानां मध्ये तु एकैकस्मिन्पृथक्पृथक् । प्रयोक्तव्यो बुधैः सम्यक्चित्रभावमभीप्सुभिः ॥१५४॥
एवं कृत्वा यथान्यायं शुद्धं चित्रं प्रयत्नतः । ततःपरं प्रयुञ्जीत नाटकं लक्षणान्वितम् ॥१५५॥
ततस्त्वन्तर्हिताः सर्वा भवेयुर्दिव्ययोषितः । निष्क्रान्तासु च सर्वासु नर्तकीषु ततः परम् ॥१५६॥
पूर्वरङ्गे प्रयोक्तव्यमङ्गजातमतःपरम् । एवं शुद्धो भवेच्चित्रः पूर्वरङ्गो विधानतः ॥१५७॥
कार्यो नातिप्रसङ्गोऽत्र नृतागीतविधिं प्रति । गीते वाद्ये च नृत्ते च प्रवृत्तेऽतिप्रसङ्गतः ॥१५८॥
खेदो भवेत्प्रयोक्तॄणां प्रेक्षकाणां तथैव च । खिन्नानां रसभावेषु स्पष्टता नोपजायते ॥ १५९॥
ततः शेषप्रयोगस्तु न रागजनको भवेत् । लक्षनेन विना बाह्यलक्षणाद्विस्तृतं भवेत् ॥
लोकशास्त्रानुसारेण तस्मान्नाट्यं प्रवर्तते । त्र्यश्रं वा चतुरश्रं वा शुद्धं चित्रमथापि वा ॥१६०॥
प्रयुज्य रङ्गान्निष्क्रामेत्सूत्रधारः सहानुगः । देवपार्थिवरङ्गानामाशीर्वचनसंयुताम् ॥
कवेर्नामगुणोपेतां वस्तूपक्षेपरूपिकाम् । लघुवर्णपदोपेतां वृत्तैश्चित्रैरलङ्कृताम् ॥
अन्तर्यवनिकासंस्थः कुर्यादाश्रावणां ततः । आश्रावनावसाने च नान्दीं कृत्वा स सूत्रधृत् ॥
पुनः प्रविश्य रङ्गं तु कुर्यात्प्रस्तावनां ततः । प्रयुज्य विधिनैवं तु पूर्वरगं प्रयोगतः ॥१६१॥
स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः । स्थानं तु वैष्णवं कृत्वा सौष्ठवाञ्गपुरस्कृतम् ॥१६२॥
प्रविश्य रङ्गं तैरेव सूत्रधारपदैर्व्रजेत् । श्थापक्स्य प्रवेशे तु कर्तव्यऽर्थानुगा ध्रुवा ॥१६३॥
त्र्यश्रा वा चतुरश्रा वा तज्ज्ञैर्मध्यलयान्विता । कुर्यादनन्तरं चारीं देवरह्मणशंसिनीम् ॥१६४॥
सुवाक्यमधुरैः श्लोकेर्नानाभसवरसान्वितैः । प्रसाद्य रङ्गं विधिवत्कवेर्नाम च कीर्तयेत् ॥१६५॥
प्रस्तवाअ। ततः कुर्यात्काव्यप्रख्यापनाश्रयाम् । उद्धात्यकादि कर्तव्यं काव्योपक्षेपणाश्र्यम् ॥१६६॥
दिव्ये दिव्याश्रयो भूत्वा मानुषे मानुषाश्रयः । दिव्यमानुषसंयोगे दिव्यो वा मानुषोऽपि वा ॥१६७॥
मुखबीजानुसदॄशं नानामार्गसमाश्रयम् । आआविधैरुपक्षेपैः काव्योपक्षेपणं भवेत् ॥१६८॥
प्रस्ताव्यैवं तु निष्क्रामेत्काव्यप्रस्तावकस्ततः । एवमेष प्रयोक्तव्यः पूर्वरङ्गो यथाविधि ॥१६९॥
य इमं पूर्वरङ्गं तु विधिनैव प्रयोजयेत् । नाशुभं प्राप्नुयात्किञ्चित्स्वर्गलोकं च गच्छति ॥१७०॥
यश्चापि विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं घोरं तिर्यग्ग्योनिं च गच्छति ॥१७१॥
न तथाऽग्निः प्रदहति प्रभञ्जनसमीरतः । यथा ह्यप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥१७२॥
इत्येवावन्तिपाञ्चालदाक्षिणात्यौढ्रमागधैः । कर्तव्य पूर्वरङ्गस्तु द्विप्रमाणविनिर्मितः ॥१७३॥
एष वः कथितो विप्राः पूर्वरङ्गाश्रितो विधिः । भूयः किं कथ्यतां सम्यङ्नाट्यवेदविधिं प्रति ॥१७४॥
इति भारतीये नाट्यशास्त्रे पूर्वरङ्गप्रयोगो नाम पञ्चमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP