व्यवहाराध्यायः - साधारणमातकाप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् ।

अभियुक्तं च नान्येन नोक्तं विप्रकतिं नयेत् ॥९॥

कुर्यत्प्रत्यभियोगं च कलहे साहसेषु च ।

उभयोः प्रतिभूग्राह्यः समर्थः कार्यनिर्णय ॥१०॥

निन्हवे भावितो दद्याद्धनं राज्ञे च तत्समम् ।

मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ॥११॥

साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् ।

विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मतः ॥१२॥

देशाद्देशान्तरं याति सक्किणी परिलोढि च ।

ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमति च ॥१३॥

परिशुष्यत्स्व्लद्वाक्यो विरुद्धं बहु भाषते ।

वाक्चक्षुः पूजयति नो तथोष्ठौ निर्भुजत्यपि ॥१४॥

स्व्भावाद्विकतिं गच्देन्मनोवाक्कायकर्मभिः ।

अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः ॥१५॥

संदिग्धार्थ स्वतन्त्रो यः साधयेद्यश्र्च निष्पतेत् ।

न चाहूतो वदेत्किंचऋीनो दण्ड्यश्र्च स स्मतः ॥१६॥

साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।

पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥१७॥

सपणश्र्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।

दण्डं च स्वपणं चैव धनिने धनमेव च ॥१८॥

छलं निरस्य भूतेन व्यवहारान्नयेन्नपः ॥

भूत४मप्यनुपन्यस्तं हीयतं व्यवहारतः ॥१९॥

निन्हुते लिखितं नैकमेकदेशे विभावितः

दाप्यं सर्व नपेणार्थो न ग्राह्यस्त्यनिवेदितः ॥२०॥

स्मत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।

अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥२१॥

प्रमाणं लिखितं भुक्तिः साक्षिणश्र्चोति कीर्तितम् ।

एषामन्यतमाभोव दिव्यान्यममुच्यते ॥२२॥

सर्वेष्वर्थविवादेषु वलवत्युत्तरा क्रिया ।

आर्धो प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥२३॥

पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।

परेण भुज्यमानाया धनस्य दशवार्षिकी ॥२४॥

आधिसीमोपनिक्षेपजडबालधनौर्विना ।

तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥२५॥

आध्यादीनां विहर्तारं धनिने दापयेद्धनम् ।

दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ॥२६॥

आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् ।

आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥२७॥

आगमस्तु कतो येन सोऽभियुक्तस्तमुद्धरेत् ।

न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥२८॥

योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् ।

न तत्र कारणं भुक्तिरागमेन विनाकता ॥२९॥

नपेणाधिकताः पूगाः श्रेणयोऽथ कुलानि च ।

पूर्व पूर्व गुरु व्यवहारविधौ नणाम् ॥३०॥

बलोपाधिविनिर्वत्तान् व्यवहारान्निवर्तयेत् ।

स्त्रीनक्तमन्तरागारबहिःशत्रुकतांस्तथा ॥३१॥

मत्तोन्मत्तार्तव्यसनिबालभीतादयो जिताः ।

असंबन्धकतश्र्चैव व्यवहारो न सिध्यति ॥३२॥

प्रनष्टाधिगतं देयं नपेण धनिने धनम् ।

विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डमर्हति ॥३३॥

राजा लध्वा निधिं दद्याद्द्विजेभ्योऽर्द्धं द्विजःपुनः ।

विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥३४॥

इतरेण निधौ लब्धे राजा पष्ठांशमाहरेत् ।

अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥३५॥

देय चौरहतं द्रव्यं राज्ञा जानपदाय तु ।

अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥३६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP