संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ चतुर्विशोऽध्याय

तृतीयः स्कन्धः - अथ चतुर्विशोऽध्याय

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः ।

दयालु शालिनीमाह शुक्लभिव्यहृतं स्मरन ॥१॥

ऋषिरुवाच

मा खिदो राजपुत्रीत्थमात्मान प्रत्यनिन्दिते ।

भगवांस्तेऽक्षरो गर्भमदुरात्सम्प्रपत्स्यते ॥२॥

धृतव्रतासि भद्रं ते दमेन नियमेव च ।

तपोद्रविणदानैश्च श्रद्धया चेश्चरं भज ॥३॥

स त्वयाऽऽराधितः शुक्लो वितन्वन्मामकं यशः ।

छेत्ता ते हृदयग्रन्थिमौदर्या बह्माभावनः ॥४॥

मैरेय उवाच

देवहुत्यपि संदेश गौरवेण प्रजापतेः ।

सम्यक श्रद्धाय पुरुषं कुटस्थमभजद्गुजम ॥५॥

तस्या बहुतिथे काले भगवान्मधुसुदनः ।

कार्दमं वीर्यमापत्रो यज्ञेऽग्निरिव दारुणी ॥६॥

अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः ।

गायन्तिं तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा ॥७॥

पेतुः सुमनसो दिव्या खेचरैरपवर्जिता ।

प्रसेदुश्च दिशः सर्वां अम्भांसि च मनांसि च ॥८॥

तत्कार्दमाश्रमपदं सरस्वत्य परिश्रितम ।

स्वयम्भुः साकमृषिभिर्मरीच्या दिभिरभ्ययात \।९॥

भगवन्तं परं ब्रह्मा सत्त्वेनांशेन शत्रुहन ।

तत्वसंख्यानविज्ञपत्यै जातं विद्वानजः स्वराट ॥१०॥

सभाजयन विशुद्धेन चेतसा तच्चिकीर्षितम ।

प्रहष्यमाणैरसुभिः कर्दमं चेदनभ्यधात ॥११॥

ब्रह्मोवाच

त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः ।

यन्मे सत्र्जगृहे वाक्य भवान्मानद मानयन ॥१२॥

एतावत्येव शुश्रुषा कार्या पतरी पुत्रकैः ।

बाढमित्यानुमन्येत गौरवेण गुरोर्वचः ॥१३॥

इमा दिहितरः सभ्य तव वत्स सुमध्यमाः ।

सर्गमेतं प्रभावैः स्वैर्बृहयिष्यन्त्यनेद्कधा ॥१४॥

अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि ।

आत्मजाः परिदेह्याद्य विस्तृणीहि यशो भुवि ॥१५॥

वेदाहमाद्यं पुरुषमवतीर्ण स्वमायया ।

भुतांना शेवधिं देहं बिभ्राणं कपिलं मुने ॥१६॥

ज्ञानविज्ञानायोगेन कर्मणामुद्धरन जटाः ।

हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥१७॥

एष मानवि ते गर्भं प्रविष्टः कैटभार्दन ।

अविद्यासंशयग्रन्थिं छित्वा गां विचारिष्यति ॥१८॥

अयं सिद्धगणाधीशः सांख्याचार्यै सुसम्मतः ।

लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥१९॥

मैत्रेय उवाच

तावाश्चास्य जगत्स्रष्टा कुमारैः सहनारदः ।

हंसो हंसेन यानेन त्रिधाना परमं ययौ ॥२०॥

गये शतधृतौ क्षत्तः कर्दमस्तेन चोदितः ।

यथोदितं स्वदुहितौः प्रादद्विश्वसृजां तवः ॥२१॥

मरीचये कलां प्रादादनसुयामथात्रये ।

श्रद्धामगीरसेऽयच्छत्पुलस्त्याय हविर्भुवम ॥२२॥

पुलहाय गतिं युक्तां क्रतवे च क्रिया सताम ।

ख्यातिं च भुगवेऽयच्छद्वसिष्ठायाप्यरुध्नतीम ॥२३॥

अथर्वणेऽददाच्छन्ति यया यज्ञो वितन्यते ।

विप्रर्षभान कृतोद्वाहान सदरान समलालतय ॥२४॥

ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्रय तम ।

प्रातिष्ठिन्नन्दिपन्नाः स्वं स्वमाश्रममण्डलम ॥२५॥

स चावतीर्ण त्रियुगमाज्ञाय विबुधर्षभम ।

विविक्त उपसंगम्य प्रणम्य समभाषत ॥२६॥

अहो पापच्यमानानां निरये स्वैरमंगलैः ।

कालेन भुयसा नुनं प्रसीदन्तीह देवताः ॥२७॥

बहुजन्मविपक्वेन सम्यग्योगसमाधिना ।

द्रष्टुं यतन्ते यतयः शुन्यागारेषु यत्पदम ॥२८॥

स एव भगवानद्य हेलनं नगणय्य नः ।

गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः ॥२९॥

स्वीयं वाक्यमृतं कर्तृमवतीर्णोऽसि मे गृहे ।

चिकिर्षुर्भगवान ज्ञानं भक्तांना मानवर्धनः ॥३०॥

तान्येव तेऽभिरुपाणि रुपाणी भगवंस्तव ।

यानि यानि च रोचन्ते स्वजनानामरुपिणः ॥३१॥

त्वां सुरिभिस्तत्त्वबुव्भुत्सयाद्धा सदाभिवादार्हणपादपीठम ।

ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पुर्तमयं प्रपद्ये ॥३२॥

परं प्रधानं पुरुषं महन्तं कलं कविं त्रिवृतं लोकपालम ।

आत्मानुभूत्य्नुगतप्रपंच स्वच्छन्दशक्ति कपिलं प्रपद्ये ॥३३॥

आ स्माभिपृच्छेऽद्य पतिं प्रजाणां त्वयावतीर्नार्ण उतापकामः ।

परिव्र्जप्तदवीमास्थितोऽहं चरिष्ये त्वा हृदि युज्जन विशोकः ॥३४॥

श्रीभगवानुच मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।

अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥३५॥

एतन्मे जन्म लोकऽस्मिन्मुमुक्षुणां दुराशयात ।

प्रसंख्यानाय तत्वांना सम्मतयात्मदर्शने ॥३६॥

एष अत्मपथोऽव्यक्तो नष्टः कालेन भुयसा ।

तं प्रवर्तयितुं देहमिमम विद्धि मया भृतम ॥३७॥

गच्छ कामं मयाऽऽपृष्टो मयि संन्यस्तकर्मणा ।

जित्वा सदुर्जयं मृत्युममृतत्वाय मां भज ॥३८॥

मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयन ।

आत्मनेवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥३९॥

मात्र अध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम ।

वितारिष्ये यथा चासौ भयं चातितरिष्यति ॥४०॥

मैत्रेय उवाच

एवं समुदितस्तेन कपिलेन प्रजापतिः ।

दक्षिणीकृतं तं प्रीतो वनमेव जगाम ह ॥४१॥

व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः ।

निःसंगो व्यचरत्क्षोणीमनग्नीरनिकेतनः ॥४२॥

मन , ब्राह्मणि युत्र्जानो यतत्सदसतः परम ।

गुणावभासे विगुण एकभक्त्यानुभाविते ॥४३॥

निरहंकृतिर्निर्ममश्च निर्द्वन्दुः समदृक स्वदृक ।

प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥४४॥

वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ।

परेण भक्तिभावेन लब्धात्मा मुक्तबन्धन ॥४५॥

आत्मानं सर्वभुतेषु भगवन्तमवास्थितम ।

अपश्यत्सर्वभुतानि भगवत्यपि चात्मनि ॥४६॥

इच्छाद्वेषाविहीनेन सर्वत्र समचेतसा ।

भगवद्भाक्तियुक्तेन प्राप्त भागवती गतिः ॥४७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे कापिलिये चतुर्विशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP