संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ द्वाविंशोऽध्यायः

तृतीयः स्कन्धः - अथ द्वाविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

एवमविष्कृताशेषगुणाकर्मोदयो मुनिम ।

सव्रीड इव तं सम्राडुपारतमुवाच ह ॥१॥

मनुरुवाच

ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरिप्सया ।

छन्दोमयस्तपोविद्यायोगयुक्तानलम्पटान ॥२॥

तत्त्राणायासृजच्चास्मान्दोः सहस्त्रात्सहस्रपात ।

हृदयं तस्य ही ब्रह्मा क्षत्रमंग प्रचंक्षते ॥३॥

अतो ह्यान्योन्यमात्मानं ब्रह्मा क्षत्रं च रक्षत ।

रक्षति स्माव्ययो देवः स यः सदसदात्मकः ॥४॥

तव सन्दर्शनादेव च्छिन्ना मे सर्वसंशयाः ।

यत्स्वयं भगवान प्रीत्या धर्मामाह रिरक्षिषौः ॥५॥

दिष्ट्या मे भगवान दृष्टे दुर्दर्शो योऽकृतात्मनाम ।

दिष्ट्या पादरजः सृष्टं शीर्ष्णा मे भवतः शिवम ॥६॥

दिष्ट्या त्वयानुशिष्ट्योऽहं कृतश्चानुग्रहो महान ।

अपावृत्तैः कर्णन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिरः ॥७॥

स भवान्दुहितृस्तेनहपारिक्लिष्टात्मनो मम ।

श्रोतुमर्हसि दिनस्य श्रावितं कृपया मुने ॥८॥

प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम ।

अन्विच्छति पतिं युक्तं वयः शीलगुणादिभिः ॥९॥

यदा तु भवतः शील श्रुतरुपवयोगुणान ।

अश्रुणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया ॥१०॥

तत्प्रतीच्छ द्विजोग्य्रेमां श्रद्धयोपहृतां मया ।

सर्वात्मनानुरुपां ते गृहमेधिषु कर्मसु ॥११॥

उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।

अपि निर्मुक्तसंगस्य कामरक्तस्य किं पुनः ॥१२॥

य उद्यतमनादृत्य कीनाशमभियाचते ।

क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः ॥१३॥

अहं त्वाश्रृणवं विद्वन विवाहार्थ समुद्यतम ।

अतस्त्वमुपकुर्वाणः प्रत्तां प्रतिगृहाण मे ॥१४॥

ऋषिरुवाच

बाढमुद्वोढुकामोऽहमप्रत्ता च तवत्मजा ।

आवयोरनुरुपऽसावाद्यो वैवाहिको विधिः ॥१५॥

कामः स भुयान्नरदेव तेऽस्याः पुत्र्याः समाम्रायविधय प्रतीतः ।

क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीमिव श्रियम ॥१६॥

यां हर्म्यपृष्ठे क्वणदंडघ्रिशोभां विक्रीडतीं कन्दुकविह्वलाक्षीम ।

विश्वावसुन्यपतत्स्वाद्विमाना द्विलोक्य सम्मोहविमुढचेताः ॥१७॥

तां प्रार्थयन्ती ललनाललाम मसेवितश्रीचरणैरदृष्टाम ।

वत्सां मनोरुच्चपदः स्वसारं को नानुमन्येत बुधोऽभियाताम ॥१८॥

अतो भजिष्ये समयेन साध्वीं यावत्तेजी बिभृयादात्मनो मे ।

अतो धर्मान पारमहंस्यमुख्यान शुक्लप्रोक्तान बहु मन्येऽविहिंस्नान ॥१९॥

यतोऽभवद्विश्वमिदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते ।

प्रजापतींना पतिरेष मह्यं परं प्रमाणं भगवाननन्तः ॥२०॥

मैत्रेय उवाच

स उग्र धन्वन्नियदेवाबभाषे आसीच्च तूष्णीमरविन्दनाभम ।

धियोपगृह्नन स्मितशोभितेन मुखेन चेतो लुलुभे देवहुत्याः ॥२१॥

सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितः स्फूटम ।

तस्मै गुणगणाढ्याय ददौ तुल्या प्रहर्शितः ॥२२॥

शतरुपा महराज्ञी पारिबर्हान्महाधनान ।

दम्पत्योः पर्यदात्प्रीत्या भुषावासह परिच्छदान ॥२३॥

प्रत्तां दुहितरं सम्रात सदृक्षाय गतव्यथः ।

उपगुह्या च बाहुभ्यामौत्काण्ठोन्मथिताशयः ॥२४॥

अशक्रुवंस्तद्विरहं मुत्र्चन बाष्पकलां मुहुः ।

आसित्र्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखा ॥२५॥

आमन्त्रय तं मुनिवरमनुज्ञातः सहानुगः ।

प्रतस्थे रथमारुह्या सभार्यः स्वपुरं नॄपः ॥२६॥

उभयोऋषिकुल्यायाः सरस्वत्याः सुरोधसोः ।

ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पदः ॥२७॥

तमायान्तमभिप्रेत्य ब्रह्मावर्तात्प्रजः पतिम ।

गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥२८॥

बर्हिंष्मती नाम पुरी सर्वसम्पत्समन्विता ।

न्यपतन यत्र रोमाणि यज्ञस्यांग विधुन्वतः ॥२९॥

कुशाः काश्यास्त एवासन शश्वद्धरितवर्चसः ।

ऋषयो यैः पराभाव्या यज्ञघ्रान यज्ञमीजिरे ॥३०॥

कुशकाशमयं बर्हिरास्तीर्य भगवान्मनुः ।

अजयद्यज्ञपुरुषं लब्धा स्थानं यतो भुवम ॥३१॥

बर्हिंष्मतीं नाम विभुर्यां निर्विश्य समावसत ।

तस्यां प्रविष्टो भवनं तापत्रयविनाशनम ॥३२॥

सभार्यः सप्रजः कामान बुभुजेऽन्याविरोधतः ।

संगीयमानसत्कीर्तीः सस्त्रीभिः सुरगायकैः ।

प्रत्युषेष्वनुबद्धेन हृदा श्रुण्वन हरेः कथाः ॥३३॥

निष्णातं योगमायासु मुनिं स्वायाम्भुवं मनुम ।

यदा भ्रंशयितुं भोगा न शेकुर्भगवत्परम ॥३४॥

अयातयामास्तस्यासन यामाः स्वान्तरयापनाः ।

श्रृण्वतो ध्यायतो विष्णोः कुर्वतोक ब्रुवतः कथाः ॥३५॥

स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम ।

वासुदेवप्रसंगेन परिभुतगतित्रयः ॥३६॥

शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।

भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम ॥३७॥

यः पुष्टो मुनिभिः प्राह धर्मान्नानाविधात्र्छुभान ।

नृणां वर्णाश्रमाणां च सर्वभुतहितः सदा ॥३८॥

एतत्त आदिराजस्य मनोश्वरितद्भुतम ।

वर्णितं वर्ननीयस्य तदपत्योदयं श्रुणु ॥३९॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयस्कन्धे द्वाविंद्शोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP