संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ चतुर्दशोऽध्यायः

तृतीयः स्कन्धः - अथ चतुर्दशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

निशम्य कौषारविणोपवर्णितां हरेः कथा कारणसुकरात्मनः ।

पुनः स पप्रच्छ तमुद्यातात्र्जलि र्न चातितृप्तो विदुरो धृतव्रतः ॥१॥

विदुर उवाच

तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना ।

आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम ॥२॥

तस्य चोद्धरतः क्षोणीं स्वदंष्ट्राग्रेण लीलया ।

दैत्याराजस्य च ब्रह्मान कस्माद्धेतोररभुन्मृधः ॥३॥

मत्रैय उवाच

साधु वीर त्वया पृष्टवतारकथां हरेः ।

यत्त्वं पृच्छसि मर्त्यांना मृत्युपशविशतनीम ॥४॥

ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः ।

मृत्योः कृत्वैव मूर्ध्न्यडघ्रिमारुरोह हरेः पदम ॥५॥

अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा ।

ब्रह्माणा देवदेवेन देवानामनूपृच्छताम ॥६॥

दितिर्दाक्षायणो क्षत्तर्मारेचं कश्यपं पतिम ।

अपत्यकामा चकमे सन्ध्याया हृच्छयार्दिता ॥७॥

इष्टग्र्निजिव्ह पयसा पुरुषं यजुषां पतिम ।

निम्लोचत्यर्क आसीनमग्न्यागारे समाहितम ॥८॥

दितिरुवाच

एष मां त्वत्कृते विद्वन काम आत्तशरासनः ।

दुनोति दीनां विक्रम्य रम्भामिव मतंगजः ॥९॥

तद्भवान्दह्यामानायां सपत्‍नीनां समृद्धिभिः ।

प्रजावतींनां भद्रं ते मय्यायुडक्तामनुग्रहम ॥१०॥

भर्तंर्याप्तोरुमानांना लोकनाविशते यशः ।

पतिर्भवद्विधो यांसां प्रजया ननु जायते ॥११॥

पुरा पिता नो भगवान्दक्षो दुहितृवत्सलः ।

कं वृणीता वरं वत्सा इत्यपृच्छत नः पृथक ॥१२॥

स विदित्वाऽऽत्मजांना नो भावं सन्तानभावनः ।

त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः ॥१३॥

अथ मे कुरु कल्याण कामं कत्र्जविलोचन ।

आर्तोपसर्पणं भुमन्नमोघं हि महियसि ॥१४॥

इति तां वीर मारीचः कृपणां बहुभाषिणीम ।

प्रत्याहानुनयन वाचा प्रवृद्धानंगकश्मलाम ॥१५॥

एष ते‍ऽहं विधास्यामि प्रियं भीरु यदिच्छसि ।

तस्याः कामं न कः कुर्यात्सिद्धिस्त्रैवर्गिकी यतः ॥१६॥

सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान ।

व्यसनार्णमत्येति जलयानैर्यथार्णवम ॥१७॥

यामाहुरात्मनो ह्यार्धंक श्रेयस्कामस्य मानिनि ।

यस्या स्वधुरमध्यस्य पुमांश्चरति विज्वरः ॥१८॥

यामश्रित्येन्द्रियारातीन्दुर्जयानितराश्रमैः ।

वयं जयेम हेलाभिर्दस्युन्दुर्गपतिर्यथा ॥१९॥

न वयं प्रभवस्तां त्वामनुकर्तु गृहेश्वरि ।

अप्यायुषा वा कार्त्स्न्यन ये चान्ये गुणगृध्रवः ॥२०॥

अथापि काममेतं ते प्रजात्यै करवाण्यलम ।

यथा मां नातिवोचन्ति मुहुर्तं प्रतिपालय ॥२१॥

एषा घोरतमा वेला घोराणां घोरदर्शना ।

चरन्ति यस्यां भुतानि भुतेशानुचराणि ह ॥२२॥

एतस्यां साध्वि सन्ध्यायां भगवान भूतभावनः ।

परितो भूतपर्षद्भिर्वृष्रेणाटति भुतराटु ॥२३॥

श्मशानचक्रानिलधूलिधूम्र विकीर्नविद्योतजटाकलापः ।

भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते ॥२४॥

न यस्य लोके स्वजनः परो वा नात्यादृतो नोत कश्चिद्विगर्ह्याः ।

वयं व्रतैर्यच्चरणापविद्धा माशास्महे‍ऽजां बत भुक्तभोगाम ॥२५॥

यस्यावद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं बिभित्सवः ।

निरस्तसाम्यतिशयोऽपि यत्स्वयं पिशाचचर्यामचरद्गतिः सताम ॥२६॥

हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन रतस्याविदुषः समीहितम ।

यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपलालितम ॥२७॥

ब्रह्मादयो यत्कृतसेतु पाला यत्कारणं विश्वमिदं च माया ।

आज्ञाकरी तस्य पिशाचचर्या अहो विभुम्रश्चरितं विडम्बनम ॥२८॥

मैत्रेय उवाच

सैवं संविदिते भत्रां मन्मथोन्मथोतेन्द्रिया ।

जग्राह वासो ब्रह्मार्षेर्वृषलीव गतत्रपा ॥२९॥

स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि ।

नत्वा दिष्टाय रहसि तयाथोपविवेश ह ॥३०॥

अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः ।

धायत्र्जजाप विरजं ब्रह्म ज्योतिः सनातनम ॥३१॥

दितिस्तु व्रीडित तेन कर्मावद्येन भारत ।

उपसगम्य विप्रर्षिमधोमुख्यभ्यभाषत ॥३२॥

दितिरुवाच

मा मे गर्भमिमं ब्रह्मन भुतानामृषबोऽवधीत ।

रुद्रः पतिर्हि भुतानं यस्याकरवमहसम ॥३३॥

नमो रुद्राय महते देवायोग्राय मीढुषे ।

शिवाय न्यस्तदण्डाय धृतदण्डय मन्यवे ॥३४॥

स नः प्रसीदतां भामो भगवानुर्वनुग्रहः ।

व्याधास्याप्यनुकम्प्यांना स्त्रीणां देवः सतीपतिः ॥३५॥

मैत्रेय उवाच

स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम ।

निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः ॥३६॥

कश्यप उवाच

अप्रायत्यादात्मनस्ते दोषन्मौहुर्तिकादुत ।

मन्निदेशातिचारेण देवांना चातिहेलनातक ॥३७॥

भविष्यतस्तवाभद्रावभद्रे जाठराधमौ ।

लोकाअन सपालांस्त्रीश्चण्डि मुहुराक्रन्दयिष्यतः ॥३८॥

प्राणिनां हन्यमानानां दीनानामकृतागसाम ।

स्त्रीणां निगृह्यामाणानां कोपितेषु महात्मसु ॥३९॥

तदा विश्वेश्वरः क्रुद्धो भगवाँल्लोकभावनः ।

हनिष्यत्यवतीर्यासौ यथाद्रीन शतपर्वधृक ॥४०॥

दितिरुवाच

वधं भगवता साक्षात्सुनाभोदारबाहुना ।

आशासे पुत्रयोर्मह्यं म क्रुद्धादब्राह्मणद्विभो ॥४१॥

न ब्रह्मादण्डदग्धस्य न भुतभयदस्य च ।

नारकाश्चानृगृह्नन्ति यां यां योनिमसौ गतः ॥४२॥

कश्यप उवाच

कृतशोकानुतापेन सद्यः प्रत्त्यवमर्शनात ।

भगवत्युरुमानाच्च भवे मय्यपि चादरात ॥४३॥

पुत्रस्यैव तु पुत्राणां भवितैकः सतां मतः ।

गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम ॥४४॥

योगैर्हेमेव दुर्वर्णंक भावयिष्यत्नि साधवः ।

निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम ॥४५॥

यत्प्रसादादिदं विश्व प्रसीदति यदात्मकम ।

स स्वदृग्भगवान यस्य तोष्यतेऽनन्यया दृशा ॥४६॥

स वै महाभागवतो महात्मा महानुभावो महतां महिष्ठः ।

प्रवृद्धभक्त्या ह्यानुभाविताशये निवेश्य वैकुण्ठमिमं विहास्यति ॥४७॥

अलम्पटः शीलधरो गुणाकरो हृष्ट परद्धर्याज व्यथितो दःखितेषु ।

अभुतशत्रुर्जगतः शोलहर्ता नैदाधिकं तापमिवोडुराजः ॥४८॥

अन्तर्बहिश्द्चामलमब्जनेत्रं स्वपुरुषेच्छानुगृहीतरुपम ।

पौत्रस्तव श्रीललनललामं द्रष्टा स्फुरत्कृण्डलमण्डिताननम ॥४९॥

मैत्रेय उवाच

श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम ।

पुत्रयोश्च वधं कृष्णादिदित्वाऽऽसीन्महामनाः ॥५०॥

इति श्रीमद्भगवते महापुराणे पारमहंस्या संहितायं तृतीयस्कन्धे दितिकश्यपसंवादे चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP