संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ अष्टमोऽध्यायः

तृतीयः स्कन्धः - अथ अष्टमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

सत्सेवनीयो बत पुरुवंशो यल्लोकपालो भगवत्प्रधानः ।

बभुविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्षणम ॥१॥

सोऽहं नृणां क्षुल्लसुखाय दुःखं महद्रतानां विरमाय तस्य ।

प्रवर्तये भागवतं पुराणं यदाह साक्षाद्भगवानृषिभ्यः ॥२॥

आसीनमुर्व्या भगवन्तमाद्यं संकंर्षणं देवमकुण्ठसत्तम ।

विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन ॥३॥

स्वमेव धिष्ण्यं बहु मानयन्तं यं वासुदेवाभिधमामनन्ति ।

प्रत्यग्धृताक्षाम्बुजकोशमीश दुन्मीलयन्तं विबुधोदयाय ॥४॥

स्वर्धुन्युदार्द्रैः स्वजटाकलापैरुपस्पृश्यन्तश्चरणोपधानम ।

पद्मं यदर्चन्त्यहिराजकन्याः सप्रेमनानाबलिभिर्वरार्थाः ॥५॥

मुहुर्गणन्तो वचसानुराग स्खलत्पदेनास्य कृतानि तज्ज्ञाः ।

किरीटसाहस्त्रमणिप्रवेक प्रद्योतितोद्दामफणासहस्रम ॥६॥

प्रोक्त किल्लैतद्भगवत्तमेन निवृत्तिधर्माभिरताय तेन ।

सनत्कृमाराय स चाह पृष्टः सांख्यायनायांग धृतव्रताय ॥७॥

सांख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभुतीः ।

जगाद सोऽस्मदुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च ॥८॥

प्रोवाच मह्यं स दयालुरुक्तो मुनिः पुलस्त्येन पुराणमाद्यम ।

सोऽहं तवैतत्कथयामि वत्स श्राद्धालवे नित्यमनुव्रताय ॥९॥

उदाप्त्लुतं विश्वमिदं तदाऽऽसीद यन्निद्रयामीलिअदृड न्यमीलयत ।

अहीन्द्रतल्पेऽधिशयान एकः कृतक्षणः स्वात्मरती निरीहः ॥१०॥

सोऽन्तं शरीरे‍ऽर्पितभुतसुक्ष्मः कालत्मिकां शक्तिमुदीरयाणः ।

उवस तस्मिन सलिले पदे स्वे यथानलो दारुणि रुद्धर्वीर्यः ॥११॥

चर्तुर्यगांनां च सहस्रमप्सु स्वपन स्वयोदीरितया स्वशक्त्या ।

कालाख्ययाऽऽसादितकर्मतन्त्रो लोकानपईतान्ददृशे स्वदेहे ॥१२॥

तस्यार्थसुक्ष्मभिनिविष्टदृष्टे रन्तर्गतोऽर्थो रजस तनीयान ।

गुणेन कालानुगतेन विद्धः सुष्यंस्तदाभिद्यत नाभिदेशात ॥१३॥

स पद्मकोशः सासोदतिष्ठत कालेन कर्मप्रतिबोधनन ।

स्वरोषा तत्सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः ॥१४॥

तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम ।

तस्मिन स्वयं वेदमयो विधाया स्वयम्भुवं स्म वदन्ति सोऽभुत ॥१५॥

तस्या स चाम्भोरुहकर्णिकाया मवस्थोतो लोकपश्यमनः ।

परिक्रमन व्योम्रि विवृत्तनेत्र श्र्चत्वारिलेभेऽनिदिशं मुखानि ॥१६॥

तस्माद्युगान्त श्वसनावघूर्ण जलोर्मिचक्रात्सलिलादिरुढम ।

उपाश्रितः कत्र्जमु लोकतत्व नात्मानमद्धाविदददिदेवः ॥१७॥

क एष योऽसावहमब्जपृष्ठ एतात्कृतो वाब्जर्मनन्यदप्सु ।

अस्ति ह्याधस्तादिह कित्र्चनैत दधिष्ठितं यत्र सता नु भाव्यम ॥१८॥

स इत्थमुद्वीक्ष्य तदब्जनाल नाडीभिरन्तर्जलमाविवेश ।

नार्वाग्गतस्तत्खरनालनाल नाभिं विचिन्वस्तविन्दताजः ॥१९॥

तमस्यपारे विदुरात्मसर्ग विचिन्वतोऽभुत्सुमहांस्त्रिणेमिः ।

यो देहभाजां भयमीरयाणः परीक्षिणोत्यायुरजस्य हेतिः ॥२०॥

ततो निवृत्तोऽप्रतिलब्धकामः स्वाधिष्णयमसासाद्य पुनः स देवः ।

शनैर्जितश्वासैनिवृत्तचित्तो न्यर्षिददरुढामाधियोगः ॥२१॥

कलेन सोऽजः पुरुषायुषाभि प्रवृत्तयोगेन विरुढबोध ।

स्वयं तदन्यर्हृयेऽवभात मपश्यतपश्यत यन्न पूर्वम ॥२२॥

मृणालगरुरायतशेषभोगपर्यंक एकं पुरुषं शयानम ।

फणातपत्रायुतमुर्धरत्‍न द्युर्भिर्हतध्वान्तयुगान्ततोये ॥२३॥

प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्रनीवेरुरुरुक्ममुर्ध्नः ।

रत्‍नोदधारौषधिसौमनस्य वनस्रजो वेणुभुजांडघ्रिपाडघ्रेः ॥२४॥

आयामतो विस्तरतः स्वमानदेहेन लोकत्रयसंग्रहेण ।

विचित्रदिव्याभरणाशुकाना कृताश्रियापाश्रितवेषदेहम ॥२५॥

पुंसां स्वकामाय विविक्तमार्गे रभ्यर्चतां कामदुघाडघ्रिपद्मम ।

प्रदर्शयन्तं कृपया नखेन्दु मयुखभिन्नडुलिचारुपत्रम ॥२६॥

मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्दितेन ।

शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्रवा ॥२७॥

कदम्बा किंजल्कपिशंगवाससा स्वलंकृतं मेखलया नितम्बे ।

हारेण चानन्तधनेन वत्स श्रीवत्सवक्षः स्थलवल्लभेन ॥२८॥

परार्ध्यकेयुरमणिप्रवेक पर्यस्तदोर्दन्डसहस्रशाखम ।

अव्यक्तमुलं भुवनाडघ्रिपेन्द्र महीन्द्रभोगैरधिवीतवल्शम ॥२९॥

चराचारौको भगवन्महीध्र महीन्द्रबन्धुं सलिलोपगूढम ।
कीरीटसाहस्रहिरण्यश्रृगं माविर्भवत्कृस्तुभरत्नगर्भम ॥३०॥

निवीतमाम्रायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम ।

सूर्येन्दुवाय्वग्न्यनमं त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम ॥३१॥

तर्ह्योव तन्नाभिसरः सरोज मत्मानमम्भः श्वसनं वियच्च ।

ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः ॥३२॥

स कर्मबीजं रजसोपरक्तः प्रजः सिसृक्षन्नियदेव दृष्ट्वा ।

अस्तैद्विसर्गाभिमुखस्तमीड्य मव्यक्तवर्मन्यभिवेशितात्मा ॥३३॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयस्कन्धेऽष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP