संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ षष्ठोऽध्यायः

तृतीयः स्कन्धः - अथ षष्ठोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


ऋषिरुवाच

इति तासं स्वशक्तिंना सतीनामसमेत्य सः ।

प्रसुत्पलोकतन्त्राणां निशाम्य गतिमीश्वरः ॥१॥

कालसंज्ञां तदा देवीम बिभ्रच्छक्तिमुरुक्रमः ।

त्रयोविंशतितत्वानां गण युगपदविशत ॥२॥

सोऽनुप्रविष्टो भगवांश्चेष्टारुपेन तं गणम ।

भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन ॥३॥

प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः ।

प्रेरितोऽजनयत्स्वाभिर्मात्राभिरधिपुरुषम ॥४॥

परेण विशता स्वस्मिन्मात्रया विश्वस्रुग्ग्णः ।

चुक्षोभन्योन्यमासाद्य यस्मिँल्लोकाश्चराचराः ॥५॥

हिरण्यमः स पुरुषः सह्स्त्रपरिवत्सरान ।

आण्डकोश उवासाप्सु सर्वसत्तोपबृंहितः ॥६॥

स वै विश्वसृजां गर्भो देवकार्मात्मशक्तिमान ।

विबभाजात्मनाऽऽत्मानमेकधा दशधा त्रिधा ॥७॥

एष ह्याशेषसत्त्वानामात्मांशः परमात्मनः ।

आद्योऽवतारो यत्रासौ भुतग्रामो विभव्यते ॥८॥

साध्यात्मः साधिदैवश्च साधिभुत इति त्रिधा ।

विराट प्राणो दशविध एकधा हृदयेन च ॥९॥

स्मरन विश्वसृजमीशो विज्ञापितमधोक्षजः ।

विराजमतपत्स्वेन तेजसैषां विवृत्तये ॥१०॥

अथ तस्याभितप्तस्य कति चायतनानि ह ।

निरभिद्यन्त देवानां तानि मे गदतः श्रृणु ॥११॥

तस्याग्निरस्यं निर्भिन्नं लोकोपालोऽविशत्पदम ।

वाचा स्वाशेनं वक्तव्यं ययसौ प्रतिपद्यते ॥१२॥

निर्भिन्नं तालु वरुणों लोकपालोऽविशद्धरेः ।

जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥१३॥

निर्भिन्ने अश्विनी नासे विष्णोराविशतां पदम ।

घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत ॥१४॥

निर्भिन्ने अक्षिणीक त्वष्ठा लोकपालोऽविषद्विभोः ।

चक्षुषाशेनं रुपाणां प्रतिपत्तिर्यतो भवेत ॥१५॥

निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत ।

प्राणेनांशेन संस्पर्श येनासौ प्रतिपद्यते ॥१६॥

कर्णावस्य विनिर्भिनौ धिष्ण्यं स्वं विविशुर्दिशः ।

श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥१७॥

त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः ।

अंशेन रोमभिः कण्डुं यैरसौ प्रतिपद्यते ॥१८॥

मेढ्रां तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत ।

रेतसांशेन येनासावानन्दं प्रतिपद्यते ॥१९॥

गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत ।

पायुनांशेन येनासौ विसर्ग प्रतिपद्यते ॥२०॥

हस्तावस्य विनिर्भिन्नविद्नः स्वर्पतिराविशत ।

वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥२१॥

पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत ।

गत्या स्वाशेन पुरुषो यया प्राप्यं प्रपद्यते ॥२२॥

बुद्धीं चास्य विनिर्भिन्नं वागीशो धिष्ण्यमाविशत ।

बोधेनांशेन बोद्धव्यं प्रतिपत्तिर्यतो भवेत ॥२३॥

हृदयं चास्य निर्भिस्यं चन्द्रमा धिष्णयमाविशत ।

मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥२४॥

आत्मानं चास्य निर्भिन्नमभिमानोऽविशत्पदम ।

कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥२५॥

सत्वं चास्य विनिर्भिन्नं महान्धिष्ण्यमुपाविशत ।

चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥२६॥

शीष्णौऽस्य द्यौर्धस्य पद्भर्यां खं नाभेरुदपद्यतः ।

गुणांना वृत्तयो येषु प्रतीयन्ते सुरादयः ॥२७॥

आत्यन्तिकेन सत्वेन दिवं देवाः प्रपेदिरे ।

धरां रजः स्वभावेन भगवन्नाभिमाश्रिताः ॥२८॥

तार्तीयेन स्वभावेन भगवन्नाभिमाश्रिताः ।

उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः ॥२९॥

मुखतोऽ‍वर्तत ब्रह्मा पुरुशस्य कुरुद्वह ।

यस्तुन्मुखत्वाद्वणांना मुखोऽभुद ब्राह्मणो गुरुः ॥३०॥

बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रत ।

यो जातस्त्रायते वर्णान पौरुषः कण्टकक्षातात ॥३१॥

विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः ।

वैश्यस्तदुद्भवो वर्तां नृणां य समवर्तयत ॥३२॥

पद्भयां भगवतो यज्ञे शुश्रुषा धर्मसिद्धये ।

तस्या जातः पुरा शुद्रो यदवृत्या तुष्यते हरिः ॥३३॥

एते वार्णाः स्वधर्मण यजन्ति स्वगुरुं हरिम ।

श्रद्धयाऽऽत्मविशुद्धर्थं यज्जाताः सह वृत्तिभिः ॥३४॥

एतत्क्षत्तर्भगतो दैवकर्मात्मरुपिणः ।

कः श्रद्धध्यादुपाकर्तु योगमायाबलोदयम ॥३५॥

अथापि कीर्तयाम्यंग यथामति यथाश्रुतम ।

कीर्ति हरेः स्वां सत्कर्तं गिरमन्याभिधसतीम ॥३६॥

एकान्तलाभं वचसो नु पंसां सुश्‍लोकमौर्लेगुणवादमाहुः ।

श्रुतेश्व विद्वद्भिरुपाकृतायां कथासुधायामुपसम्प्रयोगम ॥३७॥

आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना ।

संवत्सरसहस्रान्ते धिया योगविपक्कया ॥३८॥

अतो भगवतो माया मायिनामपि मोहिनी ।

यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥३९॥

यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह ।

अहं चान्य इमे देवास्तस्मैः भगवतो नमः ॥४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयास्कन्धे षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP