संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ पंचमोऽध्यायः

तृतीयः स्कन्धः - अथ पंचमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

द्वरी द्युनद्या ऋषभः कुरुणं मैत्रेयमासीनमगाधबोधम ।

क्षत्तोपसृत्याच्युतभावशुद्ध पप्रच्छ सौशील्यगुणाभितृप्तः ॥१॥

विदुर उवाच

सुखाय कर्मणि करोति लोको न तईः सुखं वान्यदुपरमं वा ।

विन्देत भुयस्तत एव दुःखं यदत्र युक्तं भगवान वदेन्नः ॥२॥

जनस्य कृष्णद्विमुखस्य दैवा दधर्मशीलस्य सदुः खितस्य ।

अनुर्गहायेह चरन्ति नुनं भुतानि भव्यानि जनार्दनस्य ॥३॥

तत्साधुवर्यादिश वर्त्म शं नः संराधितो भगवान येन पुंसाम ।

हृदि स्थितो यच्छति भक्तिपुते ज्ञानं सतत्वाधिगमं पुराणम ॥४॥

करोति कर्माणि कृतावतारो यान्यात्मतन्त्रो भगवांस्त्र्यधीशः ।

यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्ती जगतो विधते ॥५॥

यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्तवृत्तिः ।

योगेश्वराधीश्वर एक एत दनु प्रविष्टो बहुधा यथाऽऽसीत ॥६॥

क्रीडन विधत्ते द्विजगोसुराणां क्षेमाय कर्माण्यवतारभेदैः ।

मनो ते तृप्यत्यत्पि श्रृण्वतांनः शुश्लोकर्मालैस्चरितामृतानि ॥७॥

यैस्तत्त्वभेदैरधोलोकनाथो लोकानलोकान सह लोकपालान ।

अचीक्लृपद्यन्न हि सर्वसत्त्व निकायभेदोऽधिकृतः प्रतीतः ।८॥

येन प्रजानामुत आत्मकर्म रुपाभिधानां न भिदां व्यधत्त ।

नारायणो विश्वसुदात्मयोनि रेतच्च नो वर्णय विप्रवर्य ॥९॥

परवरेषां भगवत व्रतानि श्रुतानि मे व्यासमुखादभीक्ष्णम ।

अतृन्पुम क्षुल्लसुकहवहांना तेषामृते कृष्णकथामृतौघात ॥१०॥

कस्तृप्नुयात्तीर्थपदोऽभिधानात सत्रेषु वः सुरिभिरीड्यमानात ।

यः कर्णनाडीं पुरुषस्य यातो भवप्रदं गेहरतिं छिनत्ति ॥११॥

मुनिर्विवक्षुर्भ वदगुणांना सखापि ते भारतमाह कृष्णः ।

यस्मिन्नुणां ग्रामयसुखानुवादै र्मतिर्गृहिता नु हरेः कथायाम ॥१२॥

सा श्रद्धधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः ।

हरेः पदनुस्मतिनिर्वृतस्य समस्तदुः खात्ययमाशु धत्ते ॥१३॥

तान शोच्यशोच्यानविदोऽनुशोचे हरेः कथायां विमुखानघेन ।

क्षिणोति देवोऽनिमिषस्तु येषा मायुर्वृथवादगतिस्मृतीनाम ॥१४॥

तदस्य कौषारव शर्मदातु र्हरेः कथामेव कथासु सारम ।

उदधृय पुष्पेभ्य इवार्तबन्धो शिवाय नः कीर्तय तीर्थकीर्तेः ॥१५॥

स विश्वजन्मस्थितिसंयमार्थे कृतावतारः प्रगृहितशक्तिः ।

चकार कर्माण्यतिपुरुषाणि यानीश्वर कीर्तय तानि महाम ।१६॥

श्रीशुक उवाच

स एवं भगवान पृष्टः क्षत्त्रा कौषरविर्मुनिः ।

पुंसा निःश्रेयसर्थेन तमह बहु मानयन ॥१७॥

मैत्रेय उवाच

साधु पॄष्ट्र त्वया साधो लोकान साध्वनुगह्णता ।

कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः ॥१८॥

नैतच्चितं त्वयि क्षत्तर्बादरायणवीर्यजे ।

गृहीतोऽनन्यभावेन यत्त्वया हरीरीश्वरः ॥१९॥

मान्डव्यशापद्भवान प्रजासंयमनो यमः ।

भ्रातुःक्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात ॥२०॥

भवान भगवतो नित्यं सम्मतः सानुगस्य च ।

यस्य ज्ञानोपदेशाय माऽऽदिशद्भगवान व्रजन ॥२१॥

अथ ते भगवल्लीला योगमायोपबृंहितः ।

विश्वस्थित्युद्भवान्तार्था वर्नयाम्यनुपूर्वशः ॥२२॥

भगवानेका आसेदमग्न आत्मऽऽत्मनां विभुः ।

आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः ॥२३॥

स वा एष द्रष्टा नापश्यद दृश्यमेकाराट ।

मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक ॥२४॥

सा व एतस्य संद्रष्टुः शक्ति सदसदात्म्का ।

माया नाम महाभाग ययेदं निर्ममे विभुः ॥२५॥

कालवृत्या तु माययां गुणमय्यामधोक्षजः ।

पुरुषेणात्मभुतेन वीर्यमाधत्त वीर्यवान ॥२६॥

ततोऽभवन महत्तत्वमव्यक्तात्कालचोदितात ।

विज्ञानात्माऽऽत्मदेह्स्थं विश्वं व्यत्र्जंस्तमोदुन्दः ॥२७॥

सोऽप्यं शगुणकालात्मा भवददुष्टिगोचरः ।

आत्मानं व्यकारोदात्मा विश्वस्यास्य सिसृक्षया ॥२८॥

महत्तत्वाद्व९कुर्वानादहंतत्वं व्यजायत ।

कर्यकारणकर्त्रात्मा भुतेन्दिर्यमनोमयः ॥२९॥

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।

अहंतत्त्वादिकृर्वाणान्मनो वैकारिकादभुत ।

वैकारिकाश्च ये देवा अर्थाभिव्यत्र्जनं यतः ॥३०॥

तैजसानीन्दियाण्येव ज्ञानकर्ममयानि च ।

तामसो भुतसुक्ष्मादिर्यतः खं लिंगमात्मनः ॥३१॥

कालमायंशयोगेन भग्वद्वीक्षितं नभः ।

नभसोऽनुसॄतं स्पर्श विकृर्वन्निर्ममेऽनिलम ॥३२॥

अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः ।

ससर्ज रुपतन्मात्रं ज्योतिर्लोकस्य लोचनम ॥३३॥

अनिलेनान्वितं ज्योतिर्विकृर्वत्परवीक्षितम ।

आधात्ताम्भो रसमयं कालमायांशयोगतः ॥३४॥

ज्योतिषाम्भोऽनुसंसृष्टं विकृर्वदब्रह्मवीक्षितम ।

महीं गन्धगुणामाधात्कालमायांशयोगतः ॥३५॥

भुतांना नभाअदिनां यद्यद्भव्यावरावरम ।

तेषां परनुसंसर्गाद्यथासंख्य गुणान विदुः ॥३६॥

एते देवाः कला विष्णोः कालमायांशलिंगिनः ।

नानात्वात्स्वक्रियानीशाः प्रोचुः प्रात्र्जलयो विभुम ॥३७॥

देवा ऊचुः

नमाम ते देव पदरविन्दं प्रपन्नतापोपशमातपत्रम ।

यन्मुलकेता यतयोऽत्र्जसोरु संसारदुःखं बहिरुत्क्षिपन्ति ॥३८॥

धातर्यदस्मिन भव ईश जीवा स्तापत्रयेणोपहत नशर्म ।

आत्मँल्लभन्ते भगवंस्तवाडघ्रि च्छायां सविद्यामत आश्रयेम ॥३९॥

मार्गन्ति यत्ते मुखपद्मनीडै श्‍छन्दः सुपर्णैऋषयो विविक्ते ।

यस्याघमर्षोदसरिद्वरायाः पदं पदं तीर्थपदः प्रपन्नाः ॥४०॥

यच्छ्रद्धया श्रुतवत्या च भक्त्या संमुज्यमाने हृदये ऽवधाय ।

ज्ञानेन वैराग्यबलेन धीरा व्रजेम तत्तेऽडघ्रिसरोजपीठम ॥४१॥

विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्भुजं ते ।

व्रजेम सर्वे शरण यदीशम स्मृतं प्रयच्छत्यभयं स्वपुंसाम ॥४२॥

यत्सानबन्धेऽसति देहगेहे ममाहमित्युढदुराग्रहाणाम ।

पुंसां सुदुरं वसतोऽपि पुर्यों भजेत तत्ते भगवान पदाब्जम ॥४३॥

तान वै ह्यासदवृत्तिभिरक्षिभिर्य पराहृतात्नर्मनसः परेश ।

अथो न पश्यन्त्युरुगाय नुनं ये ते पदनासविलासलक्ष्याः ॥४४॥

पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये ।

वैराग्यसारं प्रतिलभ्य बोधं यथात्र्जसान्वीयुर्कुण्ठधिष्णम ॥४५॥

तथापरे चात्मसमाधियोग बलेन जित्वा प्रकृति बलिष्ठम ।

त्वामेव धीराः पुरुषं विशन्ति तेषाः श्रम स्यान्न तु सेवया ते ॥४६॥

तत्ते वयं लोकसिसृक्षयाऽऽद्य त्वयानुसष्टास्त्रिभिरात्मभिः स्म ।

सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत्प्रतिहर्तव्य ते ॥४७॥

यावदुबलिं तेऽज हराम काले यथा वय चान्नमदाम यत्र ।

यथोभयेषां त इमे हि लोका बलिं हरन्तोऽन्नमदन्त्यनुहाः ॥४८॥

त्वं नः सुराणमसि सान्वयानां कुटस्थ आद्यः पुरुषः पुराणः ।

त्वं देव शक्त्या गुणकर्मयोनी रेतस्त्वजाय़ां कविमादधेऽजः ॥४९॥

ततो वयं सत्प्रमुखा यदर्थे बभुविमात्मन करवाम किं ते ।

त्वं नः स्वचक्षुः परिदोहि शक्त्या देव क्रियार्थ यदनुग्रहाणाम ॥५०॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या सहितायां तृतीयास्कन्धे पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP