माहात्म्य - पंचमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सुत उवाच

पितर्युपरते तेन जननी ताडिता भृशम ।

क्व वित्तं तिष्ठति ब्रुहि हनिष्ये लत्तया न चेत ॥१॥

इति तद्वाक्यसंत्रासाज्जनन्या पुत्रदुःखत ।

कूपे पातः कृतो रात्रौ तेन सा निधनं गता ॥२॥

गोकर्णस्तीर्थयात्रार्थ निर्गतो योगसंस्थितः ।

न दुःख्ह न सुखं तस्य न वैरी नापि बान्धवः ॥३॥

धुन्धुकारी गृहेऽतिष्ठत्पंचपण्यवधूवृत्तः ।

अत्यौग्रकर्मकर्ता च तत्पोषणविमुढधीः ॥४॥

एकदा कुलटास्तास्तु भूषणान्यभिलिप्सवः ।

तदर्थ निर्गतो गेहात्कामान्धो मृत्युमस्मरन ॥५॥

यतस्ततश्च सहृत्य वित्तं वेश्म पुनर्गतः ।

ताभ्योऽयच्छत्सुवस्त्राणि भुषनानि कियन्ति च ॥६॥

बहुवित्तचयं दृष्टा रात्रौ नार्यो व्यचारयन ।

चौर्य करोत्यसी नित्यमतो राजा ग्रहीष्यति ॥७॥

वित्तं हृत्वा पुनश्चैनं मारयिष्यति निश्चितम ।

अतोऽर्थगुप्तये गुढमस्माभिः किं न हन्यते ॥८॥

निहत्यैनं गृहीत्वार्थ यास्यामो यत्र कुत्रचित ।

इति ता निश्चयं कृत्वा सुप्तं सम्बद्ध्य रश्मिभिः ॥९॥

पाशं कण्ठे निधायास्य तन्मृत्युमुपचक्रमुः ।

त्वरीतं न ममारासौ चिन्तायुक्तास्तदाभवन ॥१०॥

तत्पांगारसमुहांश्र्च तन्मुखे हि विचिक्षिपुः ।

अग्निज्वालतिदुःखेन व्याकुलो निधनं गतः ॥११॥

तं देहं मुमुचुर्गर्ते प्रायः साहसिकाः स्त्रियः ।

न ज्ञातं तद्रहस्यं तु केनापीदं तथैव च ॥१२॥

लोकैः पृष्टा वदन्ति स्म यातः प्रियो हि नः ।

आगमिष्यति वर्षेऽस्मिन वित्तलोभकर्षितः ॥१३॥

स्त्रीणां नैव तु विश्वासं दृष्टांनां कारयेदु बुधः ।

विश्वासो यः स्थितो मुढः स दूःखैः परिभुयते ॥१४॥

सुधामयं वचो यासां कामिनां रसवर्धनम ।

हृदयं क्षुरधाराभं प्रियः को नाम योषिताम ॥१५॥

सहत्य वित्तं ता याताः कुलटा बहुभर्तृकाः ।

धुन्धुकारी बभुवाथ महान प्रेतः कुकर्मतः ॥१६॥

वात्यारूपधरो नित्यं धावन्दशदिशोऽन्तरम ।

शीतातपपरिक्लिष्टो निराहारः पिपासितः ॥१७॥

न लेभे शरणं क्वपि हा दैविति मुहुर्वदन ।

कियत्कालेन गोकर्णो मृत लोकादबुध्यत । \१८॥

अनाथं तं विदित्वैव गया श्राद्धमचीकरत ।

यस्मिस्तीर्थे तु संयति तत्र श्राद्धमवर्तयत ॥१९॥

एवं भ्रमन स गोकर्णः स्वपुरं समुपेयिवान ।

रात्रौ गृहांगणे स्वत्पूमागतोऽलक्षितः परैः ॥२०॥

तत्र सुप्तं स विज्ञान धुन्धुकारी स्वबान्धवम ।

निशीथे दर्शयामास महरौदतरं वपुः ॥२१॥

सकृन्मेषः सकृद्धस्ती सकृच्च महिषोऽभवत ।

सकृदिन्द्रः सकृच्चाग्निः पुनश्च पुरुषोऽभवत ॥२२॥

वैपरीत्यमिदं दॄष्टा गोकर्णो धैर्यसंयुक्त ।

अयं दुर्गतिकः कोऽपि निश्चित्याथ तमब्रवीत ॥२३॥

गोकर्ण उवाच

कस्त्वमुग्रतरो रात्रौ कुतो यतो दशामिमाम ।

किं व प्रेतः पिशाचो वा राक्षसोऽसीति शंसनः ॥२४॥

सूत उवाच

एवं पृष्टस्तदा तेन रुदोदोच्चैः पुनः पुनः ।

अशक्तो वचनोच्चारे संज्ञामात्रं चकार ह । \२५॥

ततोऽत्र्जलौ जलं कृत्वां गोकर्णस्तमुदैयत ।

तत्सेकहतपापोऽसौ प्रवक्तुमुपचक्रमे ॥२६॥

प्रेत उवाच

अहं भ्राता त्वदीयोऽस्मि धुन्धुकारीती नामतः ।

स्वकीयेनैव दोषेण ब्रह्मात्वं नाधितं मया ॥२७॥

कम्रणो नास्ति संख्या मे महाज्ञाने विवर्तिनः ।

लोकांना हिंसकः सोऽहं स्त्रीभिर्दुःखेन मारितः ॥२८॥

अतः प्रेतत्वमपन्नौ दुर्दशां च वहाम्यहम ।

वताहारेण जीवामि दैवाधीनफलोदयात ॥२९॥

अहो बन्धी कृपासिन्धो भ्रातर्मामाशु मोचय ।

गोकर्णो वचन श्रुत्वा तस्मै वाक्यमथाब्रवीत ॥३०॥

गोकर्ण उवाच

त्वदर्थ तु गयापिण्डो मया दत्तो विधानतः ।

तत्कथं नैव मुक्तोऽसि ममाश्छर्यमिदं महत ॥३१॥

गयाश्राद्धान्न मुक्तिश्चेदुपायो नापरस्त्विह ।

किं विधेयं मया प्रेत तत त्वं वद सविस्तरम ॥३२॥

प्रेत उवाच

गया श्राद्धशतेनापि मुक्तिमे न भविष्यति ।

उपायमपरं कंचित्वं विचारय साम्प्रतम ॥३३॥

इति तद्वक्यमाकर्ण्य गोकर्णो विस्मयं गतः ।

शतश्राद्धैर्न मुक्तिश्चेदशाध्यं मोचनं तव ॥३४॥

इदानी तु निजं स्थानमतिष्ठ प्रेत निर्भयः ।

त्वन्मुक्तिसाधकं किंचिदाचरिष्ये विचार्य च ॥३५॥

धुन्धुकारी निजस्थानं तेनादिष्टस्ततो गतः ।

गोकर्णाश्चिन्तयामास तां रात्रिं न तदध्यगात ॥३६॥

प्रातस्तमागतं दृष्टा लोकाः प्रीत्या समागताः ।

तत्सर्व कथितं तेन यज्जातं च यथा निशि ॥३७॥

विद्वासो योगनिष्ठाश्च ज्ञानिनो ब्रह्मावादिनः ।

तन्मुक्तिं नैव तेऽपश्यन पश्यन्तः शास्त्रंसंचयान ॥३८॥

ततः सर्वे सुर्यवाक्य तन्मुक्तौ स्थापितं परम ।

गोकर्णः स्तम्भनं चक्रे सूर्यवेगस्य वै तदा ॥३९॥

तुभ्यं नमो जगत्साक्षिन ब्रुहि मे मुक्तिहेतुकम ।

तच्छुत्वा दुरतः सूर्य स्फूटिमत्यभ्यभाषत ॥४०॥

श्रामद्भागवतान्मुक्ति सप्ताहं वाचनं कुरु ।

इति सुर्यवचः सर्वैधर्मरूपं तु विश्रुतम ॥४१॥

सर्वेऽबुवन प्रयत्‍नेन कर्तव्य सुकरं त्विदम ।

गोकर्ण निश्चयं कृत्वां वाचनार्थ प्रवर्तितः ॥४२॥

तत्र संश्रवणार्थाय देशग्रामाज्जना ययुः ।

पड्‌ग्वन्धवृधामन्दाश्च तेऽपि पापक्षयाय वै ॥४३॥

समाजस्तु महात्र्जातो देवविस्मयकारकः ।

यदैवासनमास्थाय गोकर्णाऽकथायत्कथाम ॥४४॥

सप्रेतोऽपि तदाऽयातः स्थानं पश्यन्नितस्ततः ।

सप्तग्रन्थियुतं तत्र्यापश्यक्तिचकमुच्छ्रितम ॥४५॥

तन्मुलच्छिद्रमाविष्य श्रवनार्थ स्थितो ह्यसौ ।

वातरुपी स्थितिं कर्तुमशक्तो वंशमाविशत ॥४६॥

वैष्णवं ब्राह्मणं मुख्य श्रोतांरं परिकल्प्य सः ।

प्रथमस्कन्धतः स्पष्टमाख्यानं धेनुजोऽकरोत ॥४७॥

दिनान्ते रक्षिता गाथा तदा चित्रं बभुव ह ।

वंशैकग्रन्थिभेदोऽभुत्सशब्दं पश्यतां सताम ॥४८॥

द्वितीयेऽह्नि तथा सायं द्वितीयग्रन्थिभेदनम ।

तृतीयेऽह्नि तथा सायं तृतीयग्रन्थिभेदनम ॥४९॥

एवं सप्तदिनौ श्चैव सप्तग्रन्थिविभेदनम ।

कृत्वा स द्वादशास्कन्धश्रवनाप्रेततां जहौ ॥५०॥

दिव्यरुपधरो जातसुत्लसीदाममण्डितः ।

पीतवासा घनश्यामो मुकुटी कुण्डलन्वितः ॥५१॥

ननाम भ्रातरं सद्यो गोकर्णमिती चाब्रवीत ।

त्वयाहं मोचितो बन्धो कॄपया प्रेतकश्मलात ॥५२॥

धन्या भागवती वार्ता प्रेतपीडाविनाशिनी ।

सप्ताहोऽपि तथा धन्यः कृष्णलोकफलप्रदः ॥५३॥

कम्पन्ते सर्वपापानि सप्ताहश्रवणे स्थिते ।

अस्माकं प्रलयं सद्यः कथा चेयं करिष्यति ॥५४॥

आर्द्र्य शुष्कं स्थुलं वाडमनः कर्मभि कृतम ।

श्रवणं विदहेत्पापं पावकः समिधो यथा ॥५५॥

अस्मिन वै भारते वर्षे सुरिभिर्देवसंसादि ।

अकथाश्राविणां पुंसां निष्फलं जन्म कीर्तितम ॥५६॥

किं मोहतो रक्षितेन सुपुष्टेन बलीयसा ।

अध्रुवेण शरीरेण शुकशास्त्रकथां विना । \५७॥

अस्थिस्तम्भ स्नायुबद्धं मांसशोणितलेपितम ।

चर्मावनद्धं दुर्गन्धं पात्रं मूत्रपुरीषयोः ॥५८॥

जराशोकविपाकार्त रोगमन्दिरमातुरम ।

दुष्पुरं दुर्धरं दुष्टं सदोषं क्षणभंगुर ॥५९॥

कुमिविंभस्मसंज्ञान्त शरीरमिति वर्णितम ।

अस्थिरेण स्थिरं कर्म कुतोऽयं साधयेन्न ही ॥६०॥

यत्प्रातः संस्कृतं चान्नं सायं तच्च विनश्यति ।

तदीयरससम्पुष्टे काये का नाम नित्यता ॥६१॥

सप्ताहश्रवणाल्लोके प्राप्यते निकटे हरिः ।

अतो दोषनिवृत्यर्थमेतदेव हि साधनम ॥६२॥

बुदबुदा इव तोयेषु मशका इव जन्तुषु ।

जायन्ते मरणायैव कथा श्रवणावर्जिताः ॥६३॥

जडस्य शुष्कवंशस्य यत्र ग्रन्थिविभेदनम ।

चित्रं किमु तदा चित्तग्रन्थिभेदः कथाश्रवात ॥६४॥

भिद्यते हृदयग्रन्थिश्लिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि सप्ताहश्रवणे कृते ॥६५॥

संसारकर्दमालेपप्रक्षालनपटीयसि ।

कथातीर्थे स्थिते चित्ते मुक्तिरेव बुधैः स्मृता ॥६६॥

एवं ब्रुवति वै तस्मिन विमानमागमत्तदा ।

वैकुंण्ठवासिभियुउक्तं प्रस्फुरद्दीप्तिमण्डलम । \६७॥

सर्वेषां पश्यता भेजें विमानं धुन्धुलीसुत ।

विमाने वैष्णवान वीक्ष्म गोकर्णा वाक्यमब्रवीत ॥६८॥

गोकर्ण उवाच

अतैव बहवः सन्ति श्रोतारो मम निर्मलाः ।

आनीतानि विमानानि न तेषां युगतत्कुतः ॥६९॥

श्रवणं समभागेन सर्वेषामिह दृश्यते ।

फलभेदः कुतो जातः प्रबुवन्तु हरिप्रियाः ॥७०॥

हरिदासा ऊचुः

श्रवणस्य विभेदेन फलभेदोऽत्र संस्थितः ।

श्रवणं तु कृतं सर्वैर्न तथा मननं कृतम ।

फलभेदस्ततो जातो भजनादपि मानद ॥७१॥

सत्परातमुपोष्यैव प्रेतेन श्रवणं कृतम ।

मननादि तथा तेन स्थिरचित्ते कृतं भृशम ॥७२॥

अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम ।

संदिग्धो हि हतो मन्त्रो व्याग्रचित्तो हतो जपः ॥७३॥

अवैष्णवो हत्तो देशो हतं श्राद्धमपात्रकम ।

हतमश्रोत्रिये दानमनाचारं हतं कुलम ॥७४॥

विश्वासो गुरुवाक्येषु स्वस्मिन्दीनत्वभावना ।

मनोदोषजयश्चैव कथायां निश्चला मतिः ॥७५॥

एवमादि कृतं चेत्स्यात्तदा वै श्रवणे फलम ।

पुनः श्रवान्ते सर्वेषां वैकुण्ठं वसतिध्रुवम ॥७६॥

गोकर्ण तव गोविन्दो गोलोंकं दास्यति स्वयम ।

एवमुक्त्त्वा ययुः सर्वे वैकुण्ठं हरिकीर्तनाः ॥७७॥

श्रावणे मासि गोकर्णः कथामुचे तथा पुनः ।

सत्परात्रवतीं भुयः श्रवणं तैः कृतं पुनः ॥७८॥

कथासमाप्तौ यज्जातं श्रुयतां तच्च नारद ॥७९॥

विमानौः सह भक्तैश्च हरिराविर्बभुव ह ।

जयशब्दा नमः शब्दास्तत्रासन बहवस्तदा ॥८०॥

पांचजन्यध्वनिं चक्रे हर्षात्तत्र स्वयं हरिः ।

गोकर्ण तु समालिंग्याकरोत्स्वसदृशं हरिः ॥८१॥

श्रोतृनन्यन घनश्यामान पीतकौशेयवाससः ।

कीरीटिनः कुण्डलीनस्तथा चक्रे हरिः क्षणात ॥८२॥

तदग्रामे ये स्थिता जीवा आश्चचाण्डालजातयः ।

विमाने स्थापितास्तेऽपि गोकर्णकृपया तदा ॥८३॥

प्रेषिता हरिलोके ते यत्र गच्छन्ति योगिनः ।

गोकर्णेन स गोपालो गोलोंकं गोपवल्लभम ।

कथाश्रवणतः प्रीतो निर्ययो भक्तवत्सल ॥८४॥

अयोध्यावसिनः पूर्व यथा रामेण संगता ।

तथा कृष्णेन ते नीता गोलोकं यिगिदुर्लभम ॥८५॥

यत्र सुर्यस्त सोमस्य सिद्धांनां न गतिः कदा ।

तंलोकं ही गतास्ते तु श्रीमद्भागवतश्रवात ॥८६॥

ब्रुमोऽत्र ते किं फलवृनमुज्ज्वलं स्त्पाहयज्ञेन कथासु संचितम ।

कर्णेन गोकर्णकथाक्षरो यैह पीतश्च ते गर्भगता न भुयः ॥८७॥

वताम्बुपर्णाशनदेहशोषणै स्तपोभिरुग्रैश्चिरकालसंचितैः ।

योगैश्चसंयान्ति न तां गतिं वै सप्ताहगाथाश्रवणेन यान्ति याम ॥८८॥

इतिहासमिमं पुण्यं शाण्डिल्योऽपि मुनीश्चरः ।

पठते चित्रकुटस्थो ब्रह्मानन्दपरिप्लुतः ॥८९॥

आख्यानमेतत्परमं पवित्रं श्रुत सकृदै विदहेदघौघम ।

श्राद्धे प्रयुक्तं पितृतृप्तिमावहे न्नित्यं सुपाठादपुनर्भवं च ॥९०॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतामाहात्म्ये गोकर्णमोक्षवर्णनं नाम पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP