माहात्म्य - प्रथमो‍ऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


कृष्णं नारायणं वन्दे कृष्णं वन्दे व्रजप्रियम् ।

कृष्ण द्वैपायनं वन्दे कृष्णं वन्दे पृथासुतम् ।

सच्चीदानन्दरूपाय विश्वोत्पत्यादिहेतवे ।

तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः ॥१॥

यं प्रव्रजन्तमनुपेतमपेकृत्यं द्वैपायनो विरहकातर आजुहाव ।

पुत्रोति तन्मयतया तरवोऽभिनेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥२॥

नैमिषे सूतमासीनभिवाद्य महामतिम् ।

कथामृतरसास्वादकुशलः शौनक्रोऽब्रवीत ॥३॥

शौनक उवाच

अज्ञानध्वान्तविध्वंसकोटिसूर्यसमप्रभ ।

सुताख्याहि कथासारं मम कर्णरसायनम् ॥४॥

भक्तिज्ञानविरागाप्तो विवेको वर्धते महान् ।

मायामोहनिरासश्च वैष्णवेः क्रियते कथम् ॥५॥

इह घोरे कलौ प्रायो जीवाश्चासुरतां गतः ।

क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम् ॥६॥

श्रेयसां यद्‌भवेच्छ्रेयः पावनांना च पावनम् ।

कृष्णप्राप्तिकरं शश्वत्साधनं तद्वदाधुना ॥७॥

चिन्तामणिर्लोकसुखं सुरद्रुः स्वर्गसम्पदम् ।

प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम् ॥८॥

सूत उवाच

प्रीतिः शौनक चित्ते ते होते वच्मि विचार्यच ।

सर्वसिद्धान्तनिष्मन्नं संसारभयनाशनम् ॥९॥

भक्त्योवर्धनं यच्च कृष्णसंतोषहेतुकम ।

तदहं तेऽभिधास्यामि सावधानतया श्रृणु ॥१०॥

कालव्यालमुखग्रसत्रासनिर्णाशहेतवे ।

श्रीमद्भागवतं शास्त्रं कलौ कीरेन भाषितम ॥११॥

एतस्मदपरं कित्र्चीन्मनः शुद्ध्यै न विद्यते ।

जन्मात्तरे भवेत्पुण्यं तदा भागवतं लभेत ॥१२॥

परीक्षिते कथां वक्तुं सभायां संस्थिते शुके ।

सुधाकुम्भं गृहीत्वैव देवास्तत्र समागमन ॥१३॥

शुकं नत्वावदन सर्वे स्ककार्यकुशलाः सुराः ।

कथासुधां प्रयच्छस्व गृहीत्वैव सुधामिमाम ॥१४॥

एवं विनिमये जाते सुधा राज्ञा प्रपीयताम ।

प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम् ॥१५॥

क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान ।

ब्रह्मारातो विचार्यैवं तदा देवात्र्जहास ह ॥१६॥

अभक्तांस्तांश्च विज्ञाय न ददौ स कथामृत ।

श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा ॥१७॥

राज्ञो मोक्षं तथा वीक्ष्य पुरा धाताति विस्मितः ।

सत्यलोक तुलां बद्‌ध्वा‍ऽतोलयत्साधनान्यजः ॥१८॥

लघून्यनयनि जातानि गौरवेण इदं महत् ।

तदा ऋषिगणाः सर्वे विस्मय परमं ययुः ॥१९॥

मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ ।

पठनाच्छ्रवणात्सद्यो वैकुण्ठफलदायकम ॥२०॥

सताहेन श्रुतं चैतत्सर्वथा मुक्तिदायकम ।

सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः ॥२१॥

यद्यपि बह्मसम्बन्धाच्छुतमेतत्सुरर्षिणा ।

सप्ताहाश्रवणाविधिः कुमारैस्तस्य भाषितः ॥२२॥

शौनक उवाच

लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य च ।

विधिश्रवे कृतः प्रीति संयोगः कुत्र तैः सह ॥२३॥

सूत उवाच

अत्र ते कीर्तयिष्यमि भक्तियुक्तं कथानकम् ।

शुकेन मम यत्प्रोक्तं रहः शिष्यं विचार्य च ॥२४॥

एकदा हि विशालायां चत्वार ऋषयो‍ऽमलाः ।

सत्सगंआर्थ समायाला ददृशुस्तत्र नारदम् ॥२५॥

कुमारा ऊचुः

कथं ब्रह्मान्दीनमुख कृतश्चिन्तातुरो भवान ।

त्वरितं गम्यते कुत्र कुतश्चागमनं तव ॥२६॥

इदानीं शुन्यचित्तोऽसि गतवित्तो यथा जनः ।

तवेदं मुक्तसंगस्य नोचित वद कारणम् ॥२७॥

नारद उवाच

अहं तु पृथिवीं यतो ज्ञात्वा सर्वोत्तमामिति ।

पुष्करं च प्रयागं च काशीं गोदावरीं तथा ॥२८॥

हरिक्षेत्रं कुरुक्षेत्रं श्रारंग सेतुबन्हनम् ।

एवमादिषु तीर्थेषु भ्रममाण इतस्ततः ॥२९॥

नापश्य कुत्रचिच्छर्म मनः संतोषकारकम् ।

कलिनाऽधर्ममित्रेण धरेयं बाधिताधुना ॥३०॥

सत्यं नास्ति तपः शौचं दया दानं न विद्यते ।

उदरम्भरिणो जीवा वराका ; कुटभाषिणः ॥३१॥

मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ।

पाखण्डनिरताः सन्तो विरक्ताः सपरिग्रहाः ॥३२॥

तरुणीप्रभुता गेहे श्याहको बुद्धीदायकः ।

कन्याविक्रयिणो लोभाद्दम्पतीनांच कल्कनम् ॥३३॥

आश्रमा यवनै रुद्धास्तीर्थानि सरितस्तथा ।

देवतायतनान्यत्र दुष्टैर्नष्टानि भुरिशः ॥३४॥

न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः ।

कलिदावानलेनाद्य साधनं भस्मतां गतम् ॥३५॥

अदृशूला * जनपदाः शिवशुला द्विजातयः ।

कामिन्यः केशशूलिन्यः सम्भवन्ति कलाविह ॥३६॥

एवं पश्यन कलेर्दोषान पर्यटन्नवनीमहम ।

यामुनं तटमापन्नो यत्र लीला हरेरभूत ॥३७॥

तत्राश्चर्य मया दृष्यं श्रुयतां तन्मुनीश्वराः ।

एका तू तरुणी तत्र निषण्णा खिन्नमानसा ॥३८॥

वृद्धौ द्वौ पतितौ पाश्चै निःश्वसन्तावचेतनौ ।

शुश्रुषन्ती पबोधन्ती रुदती च तयोः पुरः ॥३९॥

दशदिक्षु निरिक्षन्ती रक्षितारं निजं वपुः ।

वीज्यमाना शतस्त्रीभिर्बोध्यमाना मुहुर्मुहुः ॥४०॥

दृष्ट्वा दुराद्रतः सोऽहं कौतुकेन तदन्तिकम

मां दृष्टा चोत्थिता बाला विह्वला चाब्रवीद्वचः ॥४१॥

बालोवाच

भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय ।

दर्शन तवं लोकस्य सर्वथाघहरं परम् ॥४२॥

बहुधा तव वक्येन दुःखशान्तिर्भविष्यति ।

यदा भाग्यं भवेद्भूरि भवतो दर्शनं तदा ॥४३॥

नारद उवाच
कासि त्वं कविमौचेमा नार्यः काः पद्मलोचनाः ।

वद देवि सविस्तारं स्वस्य दुःखस्य कारणम् ॥४४॥

बालोवाच

अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ ।

ज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ ॥४५॥

गंगाद्याः सरितश्चेमा मत्सेवार्थ समागताः ।

तथापि न च मे श्रेयः सेवितायाः सुरैरपि ॥४६॥

इदानीं श्रृणु मद्वार्तां सचित्तस्त्वं तपोधन ।

वार्ता मे वितताप्यस्ति तां श्रुत्वा सुखमावह ॥४७॥

उप्तन्ना द्वविडे सायं वृद्धीं कर्णाटके गता ।

क्वचित्क्वचिन्महाराष्ट्रे गुर्जरे जीर्णतां गता ॥४८॥

तत्र घोरकलेर्योगात्पाखण्डैः खण्डितांगका ।

दुर्बलाह निरं याता पुत्राभ्यां सह मन्दताम ॥४९॥

वृन्दावनं पुनः प्राप्य नवीनेव सुरुपिणी ।

जाताहं युवती साम्यक्म्प्रेष्ठरूपा तू साम्प्रतम् ॥५०॥

इमौ तु शयितावत्र सुतौ मे क्लिश्यतः श्रमात ।

इदं स्थान परित्यज्य विदेश गम्यते मया ॥५१॥

जरठत्वं समायातौ तेन दुःखेन दुःखिता ।

साहं तु तरूणी कस्मात्सुती वृद्धाविमौ कूतः ॥५२॥

त्रयाणां सहचारित्वाद्वैपरित्यं कुतः स्थितम ।

घटते जरठा माता तरूणौ तनयाविति ॥५३॥

अतः शोचामि चात्मानं विस्मयाविष्टमानसा ।

वद योगानिधे धीमनं कारण चात्र किं भवेत ॥५४॥

नारद उवाच

ज्ञानेनात्मनि पश्चामि सर्वमेतत्ववानघे ।

न विषादस्त्वया कार्यो हरिः शं ते करिष्यते ॥५५॥

सुत उवाच

क्षणमात्रेण तज्ज्ञात्वा वाक्यामूचे मुनीश्वरः ॥५६॥

नारद उवाच

श्रृणुष्वावहिता बाले युगोऽयं दारूणः कलिः ।

तेन लुप्तः सदाचारो योगमार्गस्तपांसि च ॥५७॥

जना अगहसुरायन्ते शाठ्यदुष्कर्मकारिणः ।

इह सन्तो विषीदन्ति प्रहृष्यन्ति ह्यासाधवः ।

धत्त्ते धैर्य तू यो धीमान स धीरः पण्डितोऽथवा ॥५८॥

अस्पृश्यानवलोक्येयं शेषभारकरी धरा ।

वर्षे वर्षे क्रमाज्जाता मंगलं नापि दृश्यते ॥५९॥

न त्वामपि सुतैः साकं कोऽपि पश्याति साम्प्रतम ।

उपेक्षितानुरागान्धैर्जर्जरत्वेन संस्थिता ॥६०॥

वृन्दावनस्य संयोगात्पुनस्त्वं तरुणी नवा ।

धन्य वृन्दावनं तेन भक्तिर्नृत्यति यत्र च ॥६१॥

अत्रेमौ ग्राहकाभावान्न जरामपि मुत्र्चत ।

कित्र्चिदात्मसुखेनेह प्रसुप्तिर्मन्यतेऽनयोः ॥६२॥

भक्तिरुवाच

कथं परीक्षिता राज्ञा स्थापितो ह्याशुचिः कलिः ।

प्रवृत्ते तू कलौ सर्वसारः कूत्र गातो महान ॥६३॥

करुणापरेण हरिणाप्यधर्मः कथमीक्ष्यते ।

इमं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम् ॥६४॥

नारद उवाच

यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु ।

सर्व वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति ॥६५॥

यदा मुकुन्दो भगवान क्ष्मां त्यक्त्वा स्वपदंगतः ।

तद्दीनात्कलिरायातः सर्वसाधनबाधकः ॥६६॥

दृष्टो दिग्विजये राज्ञा दीनवच्छरणं गतः ।

न मया मारणीयोऽयं सारंग इव सारभुक् ॥६७॥

यत्फलं नास्ति तपसा न योगेन समाधिना ।

तत्फलं लभते सम्यक्कलौ केशवकीर्तनात् ॥६८॥

एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम ।

विश्णुरातः स्थापितवान कलिजानां सुखाय च ॥६९॥

कुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना ।

पदार्थाः संस्थिता भुमौ बीजहीनास्तुषा यथा ॥७०॥

विप्रैर्भागवती वार्ता गेहे गेहे जने जने ।

करिता कणलोभेन कथासारस्ततो गतः ॥७१॥

अत्युग्रभूरिकर्माणो नास्तिका रौरवा जनाः ।

तेऽपि तिष्ठन्ति तीर्थेषु तीर्थसारस्ततो गतः ॥७२॥

कामक्रोधमहालोभतृष्णाव्याकुलचेतसः ।

तेऽपि तिष्ठन्ति तपसि तपः सारस्ततो गतः ॥७३॥

मनसश्चाजयाल्लोभाद्दम्भात्पाखण्डसंश्रयात ।

शास्त्रनभ्यसनाच्चैव ध्यानयोगफलं गतम् ॥७४॥

पण्डितास्तु कलत्रेण रमन्ते महिषा इव ।

पुत्रस्योत्पादने दक्षा अदक्षा मुक्तिसाधने ॥७५॥

न हि वैष्णवता कुत्र सम्प्रदायपुरःसरा ।

एवं प्रलयतां प्राप्तो वस्तुसारः स्थले स्थले ॥७६॥

अयं तु युगधर्मो हि वर्तते कस्य दूषणम् ।

अतस्तु पुण्डरीकाक्षः सहते निकटे स्थितः ॥७७॥

सूत उवाच

इति तद्वतनं श्रुत्वा विस्मयं परमं गता ।

भक्तिरूचे वचो भूयः श्रुयतां तच्च शौनक ॥७८॥

भक्तिरुवाच

सुरर्षे त्वं हि ध्नयोऽसि मद्धाग्येन समागतः ।

साधूनां दर्शन लोके सर्वसिद्धिकरं परम् ॥७९॥

जयति जगति मायां यस्य कायाधवस्ते वचनरचनमेकं केवल चाकलय्य ।

ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽ‍यं सकलकुशलपात्रं ब्रह्मापुत्रं नतास्मि ॥८०॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्मे भक्तिनारदासमागमो नम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP