तृतीयाश्वासः - श्लोक १ ते २५

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं

वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव ।

हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित-

स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्तावि राधास्तुतम् ॥१॥

राधाराधितविभ्रमाद्भुतरसं लावण्यरत्नाकरं

साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम् ।

आलम्बे हरिनीलगर्वगुरुतासर्वस्वनिर्वापणं

बालं वैणविकं विमुग्धमधुरं मूर्धाभिषिक्तं महः ॥२॥

करिणामलभ्यगतिवैभवं भजे

करुणावलम्बितकिशोरविग्रहम् ।

यमिनामनारतविहारि मानसे

यमुनावनान्तरसिकं परं महः ॥३॥

अतन्त्रितत्रिजगदपि व्रजाङ्गना-

नियन्त्रितं विपुलविलोचनाज्ञया ।

निरन्तरं मम हृदये विज्जृम्भतां

समन्ततः सरसतरं परं महः ॥४॥

कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं

बृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम् ।

मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं

वन्दे कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ॥५॥

आमुक्तमानुषममुक्तनिजानुभाव-

मारूढयौवनमगूढविदग्धलीलम् ।

आमृष्टयौवनमनष्टकिशोरभाव-

मद्यं महः किमपि माद्यति मानसे मे ॥६॥

ते ते भावस्सकलजगदीलोभनीयप्रभावाः

नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु ।

वीणावेणुक्वणितलसितस्मेरवक्त्रारविन्दा-

न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुराशेः ॥७॥

सुकृतिभिरादृत्ते सरसवेणुनिनादसुधा-

रसलहरीविहारनिरवग्रहकर्णपुटे ।

व्रजवरसुन्दरीमुखसरोरुहसन्मधुपे

महसि कदा नु मज्जति मदीयमिदं हृदयम् ॥८॥

तृष्णातुरे चेतसि जृम्भमाणां

मुष्णान्मुहुर्मोहमहान्धकारम् ।

पुष्णातु नः पुण्यदयैकसिन्धोः

कृष्णस्य कारुण्यकटाक्षकेलिः ॥९॥

निखिलागममौलिलालितं

पदकमलं परमस्य तेजसः ।

व्रजभुवि बहुमन्महेतरां

सरसकरीषविशेषरूषिताम् ॥१०॥

उदारमृदुलस्मितव्यतिकराभिरामाननं

मुदा मुहुरुदीर्णया मुनिमनोम्बुजाम्रेडितम् ।

मदालसविलोचनव्रजवधूमुखास्वादितं

कदा नु कमलेक्षणं कमपि बालमालोकये ॥११॥

व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी-

कृतमतिचपलाभ्यां लोचनाभ्यामुभाभ्याम् ।

सकृदपि परिपातुं ते वयं पारयामः

कुवलयदलनीलं कान्तिपूरं कदा नु ॥१२॥

घोषयोषिदनुगीतयौवनं

कोमलस्तनितवेणुनिस्स्वनम् ।

सारभूतमभिरामसंपदां

धाम तामरसलोचनं भजे ॥१३॥

लीलया ललितयावलम्बितं

मूलगेहमिव मूर्तिसंपदाम् ।

नीलनीरदविकासविभ्रमं

बालमेव वयमाद्रियामहे ॥१४॥

वन्दे मुरारेश्चरणारविन्द-

द्वन्द्वं दयादर्शितशैशवस्य ।

वन्दारुबृन्दारकबृन्दमौलि-

मन्दारमालाविनिमर्दभीरु ॥१५॥

यस्मिन् नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकीं

यस्मिन् दृप्यति यस्य घोषसुरभिं जिघ्रन् वृषो धृर्जटेः ।

यस्मिन् सज्जति यस्य विभ्रमगतिं वाञ्छन् हरेस्सिन्धुर-

स्तद्बृन्दावनकल्पकद्रुमवनं तं वा किशोरं भजे ॥१६॥

अरुणाधरामृतविशेषितस्मितं

वरुणालयानुगतवर्णवैभवम् ।

तरुणारविन्ददलदीर्घलोचनं

करुणामयं कमपि बालमाश्रये ॥१७॥

लावण्यवीचीरचिताङ्गभूषां

भूषापदारोपितपुण्यबर्हाम् ।

कारुण्यधारालकटाक्षमालां

बालां भजे वल्लववंशलक्ष्मीम् ॥१८॥

मधुरैकरसं वपुर्विभो-

र्मथुरावीथिचरं भजामहे ।

नगरीमृगशाबलोचना

नयनेन्दीवरवर्षवर्षितम् ॥१९॥

पर्याकुलेन नयनान्तविजृम्भितेन

वक्त्रेण कोमलदरस्मितविभ्रमेण ।

मन्त्रेण मञ्जुलतरेण च जल्पितेन

नन्दस्य हन्त तनयो हृदयं धुनोति ॥२०॥

कन्दर्पकण्डूलकटाक्षबन्धी-

रिन्दीवराक्षीरभिलाषमाणान् ।

मन्दस्मिताधारमुखारविन्दान्

वन्दामहे वल्लवधूर्तपादान् ॥२१॥

लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक-

प्रीते गीतिविभङ्गसङ्गतलसद्वेणुप्रणादामृते ।

राधालोचनलालितस्य ललितस्स्मेरे मुरारेर्मुदा

माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः ॥२२॥

शरणागतव्रजपञ्जरे

शरणे शार्ङ्गधरस्य वैभवे ।

कृपयाधृतगोपविग्रहे

कियदन्यन्मृगयामहे वयम् ॥२३॥

जगत्त्रयैकान्तमनिज्ञभूमि-

चेतस्यजस्रं मम सन्निदत्ताम् ।

रमासमास्वादितसौकुमार्यं

राधास्तनाभोगरसज्ञमोजः ॥२४॥

वयमेते विश्वसिमः करुणाकरमूर्तिकिंवदन्त्याङ्गे ।

अपि च विभो तव ललिते चपलतरा मतिरियं बाल्ये ॥२५॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP