द्वितीयाश्वासः - श्लोक ७६ ते १०९

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


सम्बाधे सुरभीणामम्बामायासयन्तमनुयान्तीम् ।

लम्बालकमवलम्बे तं बालं तनुविलग्नजम्बालम् ॥७६॥

अञ्चितपिञ्छाचूडं सञ्चितसौजन्यवल्लवीवलयम् ।

अधरमणिनिहितवेणुं बालं गोपालमनिशमवलम्बे ॥७७॥

प्रह्लादभागदेयं निगममहाद्रेर्गुहान्तराधेयम् ।

नरहरिपदाभिधेयं विबुधविधेयं ममानुसंधेयम् ॥७८॥

संसारे किं सारं कंसारेश्चरणकमलपरिभाजनम् ।

ज्योतिः किमन्धकारे यदन्तकारेरनुस्मरणम् ॥७९॥

कलशनवनीतचोरे कमलादृक्कुमुदचन्द्रिकापूरे ।

विहरतु नन्दकुमारे चेतो मम गोपसुन्दरीजारे ॥८०॥

कस्त्वं बाल बलानुजः किमिह ते मन्मन्दिराशङ्कया

युक्तं तन्नवनीतपात्रविवरे हस्तं किमर्थं न्यसेः ।

मातः कञ्चन वत्सकं मृगयितुं मा गा विषादं क्षणा-

दित्येवं वरवल्लवीप्रतिवचः कृष्णस्य पुष्णातु नः ॥८१॥

गोपालाजिरकर्दमे विहरसे विप्राध्वरे लज्जसे

ब्रूषे गोकुलहुङ्कृतैः स्तुतिशतैर्मौनं विधत्से विदाम् ।

दास्यं गोकुलपुंश्चलीषु कुरुषे स्वायं न दान्तत्मसु

ज्ञातं कृष्ण तवाङ्घ्रिपङ्कजयुगं प्रेम्णाचलं मञ्जुलम् ॥८२॥

नमस्तस्मै यशोदाया दायादायास्तु तेजसे ।

यद्धि राधामुखाम्भोजं भोजं भोजं व्यवर्धत ॥८३॥

अवताराः सन्त्वन्ये सरसिजनयनस्य सर्वतोभद्राः ।

कृष्णादन्यः को वा प्रभवति गोगोपगोपिकामुक्तैः ॥८४॥

मध्ये गोकुलमण्डलं प्रतिदिशं चाम्बारवोज्जृम्भिते

प्रातर्दोहमहोत्सवे नवघनश्यमं रणन्नूपुरम् ।

फाले बालविभूषणं कटिरणत्सत्किङ्किणीमेखलं

कण्ठे व्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे ॥८५॥

सजलजलधनीलं दर्शितोदारलीलं

करतलधृतशैलं वेणुनादैरसालम् ।

व्रजजनकुलपालं कामिनीकेलिलोलं

कलितललितमालं नौमि गोपालबालम् ॥८६॥

स्मितललितकपोलं स्निग्धसङ्गीतलोलं

ललितचिकुरजालं चौर्यचातुर्यलीलम् ।

शतमखरिपुकालं शातकुम्भाभचेलं

कुवलयदलनीलं नौमि गोपालपालम् ॥८७॥

मुरलिनिनदलोलं मुग्धमायूरचूडं

दलितदनुजजालं धन्यसौजन्यलीलम् ।

परहितनवहेलं पद्मसद्मानुकूलं

नवजलधरनीलं नौमि गोपालपालम् ॥८८॥

सरसगुणनिकायं सच्चिदानन्दकायं

शमितसकलमायं सत्यलक्ष्मीसहायम् ।

शमदमसमुदायं शान्तसर्वान्तरायं

सुहृदयजनदायं नौमि गोपालपालम् ॥८९॥

लक्ष्मीकलत्रं ललिताब्जनेत्रं

पूर्णेन्दुवक्त्रं पुरुहूतमित्रम् ।

कारुण्यपात्रं कमनीयगात्रं

वन्दे पवित्रं वसुदेवपुत्रम् ॥९०॥

मदमयमदमयदुरगं

यमुनामवतीर्य वीर्यशाली यः ।

मम रतिममरतिरस्कृति-

शमनपरस्स क्रियात् कृष्णः ॥९१॥

मौलौ मायूरबर्हं मृगमदतिलकं चारु लालाटपट्टे

कर्णद्वन्द्वे च तालीदलमतिमृदुलं मौक्तिकं नासिकायाम् ।

हारो मन्दारमालापरिमलभरिते कौस्तुभस्योपकण्ठे

पाणौ वेणुश्च यस्य व्रजयुवतियुतः पातु पीताम्बरो नः ॥९२॥

मुरारिणा वारिविहारकाले

मृगेक्षणां मुषितांशुकानाम् ।

करद्वयं वा कचसंहतिर्वा

प्रमीलनं वा परिधानमासीत् ॥९३॥

यासां गोपाङ्गनानां लसदसिततरालोललीलाकटाक्षा

यन्नासा चारु मुक्तामणिरुचिनिकरव्योमगङ्गाप्रवाहे ।

मीनायन्तेऽपि तासामतिरभसचलच्चारुनीलालकान्ता

भृङ्गायन्ते यदङ्घ्रिद्वयसरसिरुहे पातु पीताम्बरो नः ॥९४॥

यद्वेणूश्रेणिरूपस्थितसुषिरमुखोद्गीर्णनादप्रभिन्ना

एणाक्ष्यस्तत्क्षणेन त्रुटितनिजपतिप्रेमबन्धा बभूवुः ॥

अस्तव्यस्तालकान्ताः स्फुरदधरकुचद्वन्द्वनाभिप्रदेशाः

कामावेशप्रकर्षप्रकटितपुलकाः पातु पीतम्बरो नः ॥९५॥

देवक्या जठराकरे समुदितः क्रीतो गवां पालिना

नन्देनानकदुन्दुभेर्निजसुतापण्येन पुण्यात्मना ।

गोपालावलिमुग्धहारतरलो गोपीजनालङ्कृतिः

स्थेयान्नो हृदि सन्ततं सुमधुरः कोऽपीन्द्रनीलो मणिः ॥९६॥

पीठे पीठनिषण्णबालकगले तिष्ठन् स गोपालको

यन्तान्तःस्थितदुग्धभाण्डमपकृष्याच्छाद्य घण्टारवम् ।

वक्त्रोपान्तकृताञ्जलिः कृतशिरः कम्पं पिबन् यः पयः

पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥९७॥

यज्ञैरीजिमहे धनं ददिमहे पात्रेषु नूनं वयं

वृद्धान् भेजिमहे तपश्चकृमहे जन्मान्तरे दुश्चरम् ।

येनास्माकमभूदनन्यसुलभा भक्तिर्भवद्वेषिणी

चाणूरद्विषि भक्तकल्मषमुषि श्रेयःपुषि श्रीजुषि ॥९८॥

त्वयि प्रसन्ने मम किं गुणेन

त्वय्यप्रसन्ने मम किम् गुणेन ।

रक्ते विरक्ते च वरे वधूनां

निरर्थकः कुङ्कुमपत्रभङ्गः ॥९९॥

गायन्ति क्षणदावसानसमये सानन्दमिन्दुप्रभा

रुन्धन्त्यो निजदन्तकान्तिनिवहैर्गोपाङ्गना गोकुले ।

मथ्नन्त्यो दधि पाणिकङ्कणझणत्कारानुकारं जवाद्

व्यावल्गद्वसनाञ्जला यमनिशं पीताम्बरोऽव्यात्स नः ॥१००॥

अंसालम्बितवामकुण्डलभरं मन्दोन्नतभ्रूलतं

किञ्चित्कुञ्चितकोमलाधरपुटं साचि प्रसारेक्षणम् ।

आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा

मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम् ॥१०१॥

मल्लैश्शैलेन्द्रकल्पः शिशुरितजनैः पुष्पचापोऽङ्गनाभि-

र्गोपैस्तु प्राकृतात्मा दिविकुलिशभृता विश्वकायोऽप्रमेयः ।

क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिः

दृष्टो रङ्गावतारे हरिरमरगणानन्दकृत् पातु युष्मान् ॥१०२॥

संविष्टो मणिविष्टरेऽङ्कतलमध्यासीन लक्ष्मी मुखे

कस्तूरीतिलकं मुदा विरचयन् हर्षात्कुचौ संस्पृशन् ।

अन्योन्यस्मितचन्द्रिकाकिसलयैराराधयन्मन्मथं

गोपीगोपपरिवृतो यदुपतिः पायाञ्जगन्मोहनः ॥१०३॥

आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता

दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति ।

बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं

श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णस्स पुष्णातु नः ॥१०४॥

उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया

तेन त्वं दिवि भूतले च सततं गोवर्धनोद्धारकः ।

त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते

किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥१०५॥

सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो

भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम् ।

यत्र क्वापि निषीद्य यादवकुलोत्तंसस्य कंसद्विषः

स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥१०६॥

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते

हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।

हे रामानुज हे जगत्रयगुरो हे पुण्डरीकाक्ष मां

हे गोपीजननाथ पालय परं जानामिन त्वां विना ॥१०७॥

कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं

नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् ।

सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं

गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥१०८॥

लोकानुन्मदयन् श्रुतीर्मुखरयन् श्रोणीरुहान्हर्षयन्

शैलान्विद्रवयन् मृगान्विवशयन् गोबृन्दमानन्दयन् ।

गोपान् संभ्रमयन् मुनीन्मुकुलयन् सप्तस्वरान् जृम्भयन्

ओंकारार्थमुदीरयन् विजयते वंशीनिनादश्शिशोः ॥१०९॥

 

॥ इति श्रीकृष्णकर्णामृते द्वितीयाश्वासः समाप्तः ॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP