द्वितीयाश्वासः - श्लोक २६ ते ५०

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


गोधूलिधूसरितकोमलकुन्तलाग्रं

गोवर्धनोद्धरणकेलिकृतप्रयासम् ।

गोपीजनस्य कुचकुङ्कुममुद्रिताङ्गं

गोविन्दमिन्दुवदनं शरणं भजामः ॥२६॥

यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा

वाराहजन्मनि बभूवुरमी समुद्राः ।

तं नाम नाथमरविन्ददृशं यशोदा

पाणिद्वयान्तरजलैः स्नपयां बभूव ॥२७॥

वरमिममुपदेशमाद्रियध्वं

निगमवनेषु नितान्तचारखिन्नः ।

विचिनुत भवनेषु वल्लवीना-

मुपनिषदर्थमुलूखले निबद्धम् ॥२८॥

देवकीतनयपूजनपूतः

पूतनारिचरणोदकधौतः ।

यद्यहं स्मृतधनञ्जयसूतः

किं करिष्यति स मे यमदूतः ॥२९॥

भासतां भवभयैकभेषजं

मानसे मम मुहुर्मुहुर्मुहुः ।

गोपवेषमुपसेदुषस्स्वयं

यापि कापि रमणीयता विभोः ॥३०॥

कर्णलम्बितकदम्बमञ्जरी

केसरारुणकपोलमण्डलम् ।

निर्मलं निगमवागगोचरं

नीलमानमवलोकयामहे ॥३१॥

साचि सञ्चलितलोचनोत्पलं

सामिकुड्मलितकोमलाधरम् ।

वेगवल्गितकराङ्गुलीमुखं

वेणुनादरसिकं भजामहे ॥३२॥

स्यन्दने गरुडमण्डितध्वजे

कुण्डिनेशतनयाधिरोपिता ।

केनचिन्नवतमालपल्लव-

श्यामलेन पुरुषेण नीयते ॥३३॥

मा यात पान्थाः पथि भीमरथ्या

दिगंबरः कोऽपि तमालनीलः ।

विन्यस्तहस्तोऽपि नितम्बबिम्बे

धूर्तस्समाकर्षितचित्तवित्तम् ॥३४॥

अङ्गनामण्६गनामन्तरे माधवो

माधवं माधवं चान्तरेणाङ्गना ।

इथमाकल्पिते मण्डले मध्यगः

सञ्जगौ वेणुना देवकीनन्दनः ॥३५॥

केकिकेकादृतानेकपङ्केरुहा-

लीनहंसावलीहृद्यता हृद्यता ।

कंसवंशाटवीदाहदावानलः

सञ्जगौ वेणुना देवकीनन्दनः ॥३६॥

क्वापि वीणाभिराराविणा कम्पितः

क्वापि वीणाभिराकिङ्किणीनर्तितः ।

क्वापि वीणाभिरामन्तरं गापितः

सञ्जगौ वेणुना देवकीनन्दनः ॥३७॥

चारुचन्द्रावलीलोचनैश्चुम्बितो

गोपगोबृन्दगोपालिकावल्लभः ।

वल्लवीबृन्दबृन्दारकः कामुकः

सञ्जगौ वेणुना देवकीनन्दनः ॥३८॥

मौलिमालामिलन्मत्तभृङ्गीलता-

भीतभीतप्रियाविभ्रमालिङ्गितः ।

स्रस्तगोपीकुचाभोगसम्मेलितः

सञ्जगौ वेणुना देवकीनन्दनः ॥३९॥

चारुचामीकराभासभामाविभु-

र्वैजयन्तीलतावासितोरःस्थलः ।

नन्दबृन्दावने वासितामध्यगः

सञ्जगौ वेणुना देवकीनन्दनः ॥४०॥

बालिकातालिकाताललीलालया-

सङ्गसन्दर्शितभ्रूलताविभ्रमः ।

गोपिकागीतदत्तावधानस्स्वयं

सञ्जगौ वेणुना देवकीनन्दनः ॥४१॥

पारिजातं समुद्धृत्य राधावरो

रोपयामास भामागृहस्याङ्कणे ।

शीतशीते वटे यामुनीये तटे

सञ्जगौ वेणुना देवकीनन्दनः ॥४२॥

अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्त्मनी

सा घोषं समुपैति तत्परिसरे देशे कलिन्दात्मजा ।

तस्यास्तीरतमलकाननतले चक्रं गवां चारयन्

गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहृतम् ॥४३॥

गोधूलिधूसरितकोमलगोपवेषं

गोपालबालकशतैरनुगम्यमानम् ।

सायन्तने प्रतिगृहं पशुबन्धनार्थं

गच्छन्तमच्युतशिशुं प्रणतोऽस्मि नित्यम् ॥४४॥

निधिं लावण्यानां निखिलजगदाश्चर्यनिलयं

निजावासं भासां निरवधिकनिश्श्रेयसरसम् ।

सुधाधारासारं सुकृतपरिपाकं मृगदृशां

प्रपद्ये माङ्गल्यं प्रथममधिदैवं कृतधियाम् ॥४५॥

आताम्रपाणिकमलप्रणयप्रतोद-

मालोलहारमणिकुण्डलहेमसूत्रम् ।

आविश्रमाम्बुकणमम्बुदनीलमव्या-

दाद्यं धनञ्जयरथाभरणं महो नः ॥४६॥

नखनियमितकण्डून् पाण्डवस्यन्दनाश्वा-

ननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः ।

अवतु विततगात्रस्तोत्रनिष्ठ्यूतमौलि-

र्दशनविधृतरश्मिर्देवकीपुण्यराशिः ॥४७॥

व्रजयुवतिसहाये यौवनोल्लासिकाये

सकलशुभविलासे कुन्दमन्दारहासे ।

निवसतु मम चित्तं तत्पदायत्तवृत्तं

मुनिसरसिजभानौ नन्दगोपालसूनौ ॥४८॥

अरण्यानीमार्द्रस्मितमधुरबिम्बाधरसुधा

सरण्यासंक्रान्तैस्सपदि मदयन् वेणुनिनदैः ।

धरण्या सानन्दोत्पुलकमुपगूढाङ्घ्रिकमलः

शरण्यानामाद्यस्स् जयतु शरीरी मधुरिमा ॥४९॥

विदग्धगोपालविलासिनीनां

संभोगचिह्नाङ्कितसर्वगात्रम् ।

पवित्रमाम्नायगिरामगम्यम्

ब्रह्म प्रपद्ये नवनीतचोरम् ॥५०॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP