द्वितीयाश्वासः - श्लोक १ ते २५

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


अभिनवनवनीतस्निग्धमापीतदिग्धं

दधिकणपरिदिग्धं मुग्धमङ्कं मुरारेः ।

दिशतु भुवनकृच्छ्रच्छेदि तापिञ्छगुच्छ-

च्छवि नवशिखिपिञ्छा लाञ्छितं वाञ्छितं नः ॥१॥

यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहते

विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते ।

उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः

कन्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥२॥

देवः पायात्पयसि विमले यामुने मज्जतीनां

याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि ।

लज्जालोलैरलसविलसैरुन्मिषत्पञ्चबाणै-

र्गोपस्त्रीणां नयनकुसुमैरर्चितः केशवो नोः ॥३॥

मातर्नातः परमनुचितं यत्खलानां पुरस्ता-

दस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि ।

तत्क्षन्तव्यं सहजसरले वत्सले वाणि कुर्यां

प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः ॥४॥

अङ्गुल्यग्रैररुणकिरणैर्मुक्तसंरुद्धरन्ध्रं

वारं वारं वदनमरुता वेणुमापूरयन्तम् ।

व्यत्यस्ताङ्घ्रिं विकचकमलच्छायविस्तारनेत्रं

वन्दे वृन्दावनसुचरितं नन्दगोपालसूनुम् ॥५॥

मन्दं मन्दं मधुरनिनदैर्वेणुमापूरयन्तं

बृन्दं बृन्दावनभुवि गवां चारयन्तं चरन्तम् ।

छन्दोभगे शतमखमुखध्वंसिनां दानवानां

हन्तारं तं कथय रसने गोपकन्याभुजङ्गम् ॥६॥

वेणीमूले विरचितघनश्यामपिञ्छावचूडो

विद्युल्लेखावलयित इव स्निग्धपीताम्बरेण ।

मामालिङ्गन्मरकतमणिस्तम्भगंभीरबाहुः

स्वप्ने दृष्टस्तरुणतुलसीभूषणो नीलमेघः ॥७॥

कृष्णे हृत्वा वसननिचयं कूलकुञ्जाधिरूढे

मुग्धा काचिन्मुहुरनुनयैः किन्विति व्याहरन्ती ।

सभ्रूभङ्गं सदरहसितं सत्रपं सानुरागं

छायाशौरेः करतलगतान्यम्बराण्याचकर्ष ॥८॥

अपि जनुषि परस्मिन्नात्तपुण्यो भवेयं

तटभुवि यमुनायास्तादृशो वंशनालः ।

अनुभवति य एषः श्रीमदाभीरसूनो-

रधरमणिसमीपन्यासधन्यामवस्थाम् ॥९॥

अयि परिचिनुः चेतः प्रातरम्भोजनेत्रं

कबरकलितचञ्चत्पिञ्छदामाभिरामम् ।

वलभिदुपलनीलं वल्लवीभागधेयं

निखिलनिगमवल्लीमूलकन्दं मुकुन्दम् ॥१०॥

अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द-

श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे ।

अधरमणिसमीपं प्राप्तवत्यां भवत्यां

कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥११॥

सजलजलदनीलं वल्लवीकेलिलोलं

श्रितसुरतरुमूलं विद्युदुल्लासिचेलम् ।

सुररिपुकुलकालं सन्मनोबिम्बलीलं

नतसुरमुनिजालं नौमि गोपालबालम् ॥१२॥

अधरबिम्बविडम्बितविद्रुमं

मधुरवेणुनिनादविनोदिनम् ।

कमलकोमलकम्रमुखाम्बुजं

कमपि गोपकुमारमुपास्महे ॥१३॥

अधरे विनिवेश्य वंशनालं

विवराण्यस्य सलीलमङ्गुलीभिः ।

मुहुरन्तरयन्मुहुर्विवर्णन्

मधुरं गायति माधवो वनान्ते ॥१४॥

वदने नवनीतगन्धवाहं

वचने तस्करचातुरीधुरीणम् ।

नयने कुहुनाश्रुमाश्रयेथा-

श्चरणे कोमलताण्डवं कुमारम् ॥१५॥

अमुनाखिलगोपगोपनार्थं

यमुनारोधसि नन्दनन्दनेन ।

दमुना वनसम्भवः पपे नः

किमु नासौ शरणार्थिनां शरण्यः ॥१६॥

जगदादरणीयजारभावं

जलजापत्यवचोविचारगम्यम् ।

तनुतां तनुतां शिवेतराणां

सुरनाथोपलसुन्दरं महो नः ॥१७॥

या शेखरे श्रुतिगिरां हृदि योगभाजां

पादाम्बुजे च सुलभा व्रजसुन्दरीणाम् ।

सा काऽपि सर्वजगतामभिरामसीमा

कामाय नो भवतु गोपकिशोरमूर्तिः ॥१८॥

अत्यन्तबालमतसीकुसुमप्रकाशं

दिग्वाससं कनकभूषणभूषिताङ्गम् ।

विस्रस्तकेशमरुणाधरमायताक्षं

कृष्णं नमामि मनसा वसुदेवसूनुम् ॥१९॥

हस्ताङ्घ्रिनिक्वणितकङ्कणकिङ्किणीकं

मध्ये नितम्बमवलम्बितहेमसूत्रम् ।

मुक्ताकलापमुकुलीकृतकाकपक्षं

वन्दामहे व्रजवरं वसुदेवभाग्यम् ॥२०॥

बृन्दावनद्रुमतलेषु गवां गणेषु

वेदावसानसमयेषु च दृश्यते यत् ।

तद्वेणुनादनपरं शिखिपिञ्छचूडं

ब्रह्म स्मरामि कमलेक्षणमभ्रनीलम् ॥२१॥

व्यत्यस्तपादमवतंसितबर्हिबर्हं

साचीकृतानननिवेशितवेणुरन्ध्रम् ।

तेजः परं परमकारुणिकं पुरस्तात्

प्राणप्रयाणसमये मम सन्निधत्ताम् ॥२२॥

घोषप्रघोषशमनाय मथोगुणेन

मध्ये बबन्ध जननी नवनीतचोरम् ।

तद्बन्धनं त्रिजगतामुदराश्रयाणा-

माक्रोशकारणमहो नितरां बभूव ॥२३॥

शैवा वयं न खलु तत्र विचारणीयं

पञ्चाक्षरीजपपरा नितरां तथापि ।

चेतो मदीयमतसीकुसुमावभासं

स्मेरानन स्मरति गोपवधूकिशोरम् ॥२४॥

राधा पुनातु जगदच्युतदत्तचित्ता

मन्थानमाकलयती दधिरिक्तपात्रे ।

तस्याः स्तनस्तबकचञ्चललोलदृष्टि-

र्देवोऽपि दोहनधिया वृषभं निरुन्धन् ॥२५॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP