संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ९८

बृहत्संहिताः - अध्याय ९८

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


कमलजविधातृहरियमशशांकषड्वक्त्रशक्रवसुभुजगाः । धर्मेशसवितृमन्मथकलयो विश्वे च तिथिपतयः ॥१॥

पितरोऽमावस्यायां संज्ञासदृशाश्च तैः क्रियाः कार्याः । नन्दा भद्रा विजया रिक्ता पूर्णा च ताः त्रिविधाः ॥२॥

यत् कार्यं नक्षत्रे तद्दैवत्यासु तिथिषु तत् कार्यम् । करणमुहूर्तेष्वपि तत् सिद्धिकरं देवतासदृशम् ॥३॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP