संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ९६

बृहत्संहिताः - अध्याय ९६

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


पक्षाद् भानोः सोमस्य मासिको अंगारकस्य वक्त्रोक्तः । आदर्शनाग पाको बुधस्य जीवस्य वर्षेण ॥१॥

षड्भिः सितस्य मासैः अब्देन शनेः सुरद्विषोऽब्दार्धात् । वर्षात् सूर्यग्रहणे सद्यः स्यात् त्वाष्ट्रकीलकयोः ॥२॥

त्रिभिः एव धूमकेतोः मासैः श्वेतस्य सप्तरात्रान्ते । सप्ताहात् परिवेषेन्द्रचापसन्ध्याभ्रसूचीनाम् ॥३॥

शीतोष्णविपर्यासः फलपुष्पमकालजं दिशां दाहः । स्थिरचरयोः अन्यत्वं प्रसूतिविकृतिश्च षण्मासात् ॥४॥

अक्रियमाणककरणं भूकंपोऽनुत्सवो दुरिष्टं च । शोषश्चाशोष्याणां स्रोतोऽन्यत्वं च वर्षार्धात् ॥५॥

स्तंभकुसूलार्चानां जल्पितरुदितप्रकंपितस्वेदाः । मासत्रयेण कलहेन्द्रचापनिर्घातपाकाश्च ॥६॥

कीटाखुमक्षिकोरगबाहुल्यं मृगविहंगविरुतं च । लोष्टस्य चाप्सु तरणं त्रिभिः एव विपच्यते मासैः ॥७॥

प्रसवः शुनामरण्ये वन्यानां ग्रामसंप्रवेशश्च । मधुनिलयतोरणेन्द्रध्वजाश्च वर्षात् समधिकाद् वा ॥८॥

गोमायुगृध्रसंघा दशाहिकाः सद्य एव तूर्यरवः । आक्रुष्टं पक्षफलं वल्मीको विदरणं च भुवः ॥९॥

अहुताशप्रज्वलनं घृततैलवसादिवर्षणं चापि । सद्यः परिपच्यन्ते मासेऽध्यर्धे च जनवादः ॥१०॥

छत्रचितियूपहुतवहबीजानां सप्तभिः भवति पक्षैः । छत्रस्य तोरणस्य च केचिन् मासात् फलं प्राहुः ॥११॥

अत्यन्तविरुद्धानां स्नेहः शब्दश्च वियति भूतानाम् । मार्जारनकुलयोः मूषकेण संगश्च मासेन ॥१२॥

गन्धर्वपुरं मासद् रसवैकृत्यं हिरण्यविकृतिश्च । ध्वजवेश्मपांशुधूमाकुला दिशश्चापि मासफलाः ॥१३॥

नवकैकाष्टदशकैकषट्त्रिकत्रिकसंख्यमासपाकानि । नक्षत्राणि अश्विनिपूर्वकाणि सद्यः फलाश्लेषा ॥१४॥

पित्र्यान् मासः षट् सट्त्रयोऽर्धमष्टौ च त्रिषडेकैकाः । मासचतुष्केऽषाढे सद्यः पाकाभिजित्तारा ॥१५॥

सप्ताष्टावध्यर्धं त्रयः त्रयः पंच चैव मासाः स्युः । श्रवणादीनां पाको नक्षत्राणां यथासंख्यम् ॥१७॥

निगदितसमये न दृश्यते चेद् अधिकतरं द्विगुणे प्रपच्यते तत् । यदि न कनकरत्नगोप्रदानैः उपशमितं विधिवद् द्विजैश्च शान्त्या ॥१७॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP