संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ८३

बृहत्संहिताः - अध्याय ८३

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


वामावर्तो मलिनकिरणः सस्फुलिंगोऽल्पमूर्तिः क्षिप्रं नाशं व्रजति विमलस्नेहवर्त्यन्वितोऽपि । दीपः पापं कथयति फलं शब्दवान् वेपनश्च व्याकीर्णार्चिः विशलभमरुद्यश्च नाशं प्रयाति ॥१॥

दीपः संहतमूर्तिः आयततनुः निर्वेपनो दीप्तिमान् निःशब्दो रुचिरः प्रदक्षिणगतिः वैदूर्य ( वैडूर्य) हेमद्युतिः । लक्ष्मीं क्षिप्रमभिव्यनक्ति सुचिरं ( रुचिरं, सुचिरं) यश्चौद्यतं दीप्यते शेषं लक्षणमग्निलक्षणसमं योज्यं यथायुक्तितः ॥२॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP