संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ६९

बृहत्संहिताः - अध्याय ६९

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


स्निग्धौन्नताग्रतनुताम्रनखौ कुमार्याः । पादौ समौपचितचारुनिगूढगुल्फौ । श्लिष्टांगुली कमलकान्तितलौ च यस्याः । तामुद्वहेद् यदि भुवोऽधिपतित्वमिच्छेत् ॥१॥

मत्स्यांकुशाब्जयववज्रहलासिचिह्न- अवस्वेदनौ मृदुतलौ चरणौ प्रशस्तौ । जंघे च रोमरहिते विशिरे सुवृत्ते जानुद्वयं सममनुल्बणसन्धिदेशम् ॥२॥

ऊरू घनौ करिकरप्रतिमावरोमाव् अश्वत्थपत्रसदृशं विपुलं च गुह्यम् । श्रोणीललाटमुरुकूर्मसमुन्नतं च गूढो मणिश्च विपुलां श्रियमादधाति ॥३॥

विस्तीर्णमांसौपचितो नितंबः गुरुश्च धत्ते रशना ( रसना) कलापम् । नाभिः गभीरा ( गंभीरा) विपुलांगानां प्रदक्षिनावर्तगता च शस्ता ( प्रशस्ता) ॥४॥

मध्यं स्त्रियाः त्रिवलिनाथमरोमशं च वृत्तौ घनावविषमौ कठिनावुरस्यौ । रोमप्रवर्जितं ( अपवर्जितं) उरो मृदु चांगनानां ग्रीवा च कंबुनिचितार्थसुखानि दत्ते ( धत्ते) ॥५॥

बन्धुजीवकुसुमोपमोऽधरो मांसलो रुचिरबिंबरूपभृत् । कुन्दकुड्मलनिभाः समा द्विजा योषितां पतिसुखामितार्थदाः ॥६॥

दाक्षिण्ययुक्तमशठं परपुष्टहंस- वल्गु प्रभाषितमदीनमनल्पसौख्यम् । नासा समा समपुटा रुचिरा प्रशस्ता दृग्नीलनीरजदलद्युतिहारिणी च ॥७॥

नो संगते नातिपृथू न लंबे शस्ते भ्रुवौ बालशशांकवक्रे । अर्धेन्दुसंस्थानमरोमशं च शस्तं ललाटं न नतं न तुंगम् ॥८॥

कर्णयुग्ममपि युक्तमांसलं शस्यते म्र्दु समाहितम् समं ( समं समाहितं) । स्निग्धनीलमृदुकुंचितैकजा मूर्धजाः सुखकराः समं शिरः ॥९॥

भृंगारासनवाजिकुञ्जररथश्रीवृक्षयूपेषुभिः । मालाकुण्डलचामरांकुशयवैः शैलैः ध्वजैः तोरणैः ॥मत्स्यस्वस्तिकवेदिकाव्यजनकैः शंखातपत्रांबुजैः । पादे पाणितलेऽथवा ( अपि वा) युवतयो गच्छन्ति राज्ञीपदम् ॥१०॥

निगूढमणिबन्धनौ तरुणपद्मगर्भोपमौ । करौ नृपतियोषितस्योषितां) तनुविकृष्टपर्वांगुली । न निम्नमति नौन्नतं करतलं सुरेखान्वितं । करोत्यविधवां चिरं सुतसुखार्थसंभोगिनीम् ॥११॥

मध्यांगुलिं या मणिबन्धनोत्था । रेखा गता पाणितले अंगनायाः । ऊर्ध्वस्थिता पादतलेऽथवा या । पुंसोऽथवा राज्यसुखाय सा स्यात् ॥१२॥

कनिष्ठिकामूलभवा गता या । प्रदेशिनीमध्यमिकान्तरालम् । करोति रेखा परमायुषः सा । प्रमाणमूना तु तदूनमायुः ॥१३॥

अंगुष्टमूले प्रसवस्य रेखाः । पुत्रा बृहत्यः प्रमदाः तु तन्व्यः । अच्छिन्नमध्या ( दीर्घा) बृहदायुषः ( बृहदायुषां) ताः । स्वल्पायुषां छिन्नलघुप्रमाणाः ॥१४॥

इतीदमुक्तं शुभमंगनानाम् । अतो विपर्यस्तमनिष्टमुक्तम् । विशेषतोऽनिष्टफलानि यानि । समासतः तानि अनुकीर्तयामि ॥१५॥

कनिष्ठिका वा तदनन्तरा वा । महीं न यस्याः श्पृशति स्त्रियाः स्यात् । गताथव्गुष्ठमतीत्य यस्याः । प्रदेशिनी सा कुलटाऽतिपापा ॥१६॥

उद्बद्धाभ्याम् पिण्डिकाभ्याम् शिराले । शुष्के जंघे लोमशे ( रोमशे) चातिमांसे । वामावर्तं निम्नमल्पं च गुह्यं । कुंभाकारं चोदरं दुःखितानाम् ॥१७॥

ह्रस्वयातिनिःस्वता दीर्घया कुलक्षयः । ग्रीवया पृथूत्थया योषितः प्रचण्डता ॥१८॥

नेत्रे यस्याः केकरे पिंगले वा । सा दुःशीला श्यावलोलेक्षणा च । कूपौ यस्या गण्डयोश्च स्मितेषु । निःसन्दिग्धं बन्धकीं तां वदन्ति ॥१९॥

प्रविलंबिनि देवरं ललाटे श्वशुरं हन्त्युदरे स्फिजोः पतिं च । अतिरोमचयान्वितौत्तरओष्ठी न शुभा भर्तुः अतीव या च दीर्घा ॥२०॥

स्तनौ सरोमौ मलिनौल्बणौ च । क्लेशं दधाते विषमौ च कर्णौ । स्थूलाः कराला विषमाश्च दन्ताः । क्लेशाय चौर्याय च कृष्णमांसाः ॥२१॥

क्रव्यादरूपैः वृककाककंक- सरीसृपौलूकसमानचिह्नैः शुष्कैः शिरालैः विषमैश्च हस्तैः भवन्ति नार्यह् सुखवित्तहीनाः ॥२२॥

या तूत्तरोष्ठेन समुन्नतेन रूक्षाग्रकेशी कलहप्रिया सा । प्रायो विरूपासु भवन्ति दोषा यत्राकृतिः तत्र गुणा वसन्ति ॥२३॥

पादौ सगुल्फौ प्रथमं प्रदिष्टौ जंघे द्वितीयं तु सजानुचक्रे । मेढ्र ऊरुमुष्कं च ततः तृइतीयं नाभिः कटिश्चैव ( च इति) चतुर्थमाहुः ॥२४॥

उदरं कथयन्ति पंचमं हृदयं षष्ठमतः स्तनान्वितम् । अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धरे ॥२५॥

नवमं नयने च सभ्रुणी सललाटं दशमं शिरः तथा । अशुभेष्वशुभं दशाफलं चरणाद्येषु शुभेषु शोभनम् ॥२६॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP