संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ६४

बृहत्संहिताः - अध्याय ६४

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


छागशुभाशुभलक्षणमभिधास्ये नवदशाष्टदन्ताः ते ॥धन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्तदन्ता ये ॥१॥

दक्षिणपार्श्वे मण्डलमसितं शुक्लस्य शुभफलं भवति ॥ऋष्यनिभकृष्णलोहितवर्णानां श्वेतमति ( अपि) शुभदम् ॥२॥

स्तनवदवलंबते यः कण्ठेऽजानां मणिः स विज्ञेयः । एकमणिः शुभफलकृद्धन्यतमा द्वित्रमणयो ( द्वित्रिमणयो) ये ॥३॥

मुण्डाः सर्वे शुभदाः सर्वसिताः सर्वकृष्णदेहाश्च । अर्धासिताः सितार्धा धन्याः कपिलार्धकृष्णाश्च ॥४॥

विचरति यूथस्याग्रे प्रथमं चांभोऽवगाहते योऽजः । स शुभः सितमूर्धा वा मूर्धनि वा कृत्तिका ( टिक्किका) यस्य ॥५॥

सपृषतकण्ठशिरा वा तिलपिष्टनिभश्च ताम्रदृक् शस्तः । कृष्णचरणः सितो वा कृष्णो वा श्वेतचरणो यः ॥६॥

यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन । यो वा चरति सशब्दं मन्दं च स शोभनच्छागः ॥७॥

ऋष्यशिरोरुहपादो यो वा प्राक् पाण्डुरोऽपरे नीलः । स भवति शुभकृच्छागः श्लोकश्चाप्यत्र गर्गौक्तः ॥८॥

कुट्टकः कुटिलश्चैव जटिलो वामनः तथा । ते चत्वारः श्रियः पुत्रा नालक्ष्मीके वसन्ति ते ॥९॥

अथाप्रशस्ताः खरतुल्यनादाः । प्रदीप्तपुच्छाः कुनखा विवर्णाः । निकृत्तकर्णा द्विपमस्तकाश्च । भवन्ति ये चासिततालुजिह्वाः ॥१०॥

वर्णैः प्रशस्तैः मणिभिः प्रयुक्ता ( च युक्ता) । मुण्डाश्च ये ताम्रविलोचनाश्च । ते पूजिता वेश्मनि ( वेश्मसु) मानवानां । सौख्यानि कुर्वन्ति यशः श्रियं च ॥११॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP