संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ५८

बृहत्संहिताः - अध्याय ५८

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


कर्तुः अनुकूलदिवसे दैवज्ञविशोधिते शुभनिमित्ते । मगलशकुनैः प्रास्थानिकैश्च वनसप्रवेशः स्यात् ॥१॥

पितृवनमार्गसुरालयवल्मीकौद्यानतापसाश्रमजाः । चैत्यसरित्सगमसभवाश्च घटतोयसिक्ताश्च ॥२॥

कुब्जानुजातवल्लीनिपीडिता वज्रमारुतोपहताः । स्वपतितहस्तिनिपीडितशुष्काग्निप्लुष्टमधुनिलयाः ॥३॥

तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः । अभिमतवृक्ष गत्वा कुर्यात् पूजा सबलिपुष्पाम् ॥४॥

सुरदारुचन्दनशमीमधूकतरवः शुभा द्विजातीनाम् । क्षत्रस्यारिष्टाश्वत्थखदिरबिल्वा विवृद्धिकराः ॥५॥

वैश्याना जीवकखदिरसिन्धुकस्यन्दनाः ( स्पन्दनाः) च शुभफलदाः । तिन्दुककेसरसर्जार्जुनाम्रशालाश्च शूद्राणाम् ॥६॥

लिग वा प्रतिमा वा द्रुमवत् स्थाप्या यथा दिश यस्मात् । तस्मागिह्नयितव्या दिशो द्रुमस्य ऊर्ध्वमथवाधः ॥७॥

परमान्नमोदकौदनदधिपललौल्लोपिकादिभिः भक्ष्यैः । मद्यैः कुसुमैः धूपरि गन्धैश्च तरु समभ्यर्च्य ॥८॥

सुरपितृपिशाचराक्षसभुजगासुरगणविनायकाद्यानाम् । कृत्वा रात्रौ पूजा वृक्ष सस्पृश्य च ब्रूयात् ॥९॥

( मन्त्र) अर्चार्थममुकस्य त्व देवस्य परिकल्पितः । नमः ते वृक्ष पूजेय विधिवत् सप्रगृह्यताम् ॥१०॥

यानीह भूतानि वसन्ति तानि बलि गृहीत्वा विधिवत् प्रयुक्तम् । अन्यत्र वास परिकल्प्यन्तु क्षमन्तु तानि अद्य नमोऽस्तु तेभ्यः ॥११॥

वृक्ष प्रभाते सलिलेन सिक्त्वा पूर्वोत्तरस्या दिशि सन्निकृत्य । मध्वाज्यदिग्धेन ( लिप्तेन) कुठारकेण प्रदक्षिण शेषमतो निहन्यात् ( ऽभिहन्यात्) ॥१२॥

पूर्वेण पूर्वोत्तरतोऽथवा उदक् पतेद् यदा वृद्धिकरः तदा स्यात् । आग्नेयकोणात् क्रमशोऽग्निदाह- रुग्राग ( क्षुद्रोग) रोगाः तुरगक्षयश्च ॥१३॥

यन् नौक्तमस्मिन् वनसप्रवेशे निपातविच्छेदनवृक्षगर्भाः । इन्द्रध्वजे वास्तुनि च प्रदिष्टाः पूर्व मया तेऽत्र तथैव योज्याः ॥१४॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP