संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ३२

बृहत्संहिताः - अध्याय ३२

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


क्षितिकंपमाहुः एके बृहदन्तर्जलनिवासिसत्त्वकृतम् । भूभारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये ॥१॥

अनिलोऽनिलेन निहतः क्षितौ पतन् सस्वनं करोत्यन्ये ( एके) । केचित् त्वदृष्टकारितमिदमन्ये प्राहुः आचार्याः ॥२॥

गिरिभिः पुरा सपक्षैः वसुधा प्रपतद्भिरुत्पद्भिश्च । आकंपिता पितामहमाहामरसदसि सव्रीडम् ॥३॥

भगवन् नाम ममएतत्त्वया कृतं यदचलैति तन् न तथा । क्रियतेऽचलैश्चलद्भिः शक्ताहं नास्य खेदस्य ॥४॥

तस्याः सगद्गदगिरं ( सगड्गदगिरं) किंचित् स्फुरिताधरं विनतमीषत् । साश्रुविलोचनमाननमालोक्य पितामहः प्राह ॥५॥

मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभंगाय । शक्रः कृतमित्युक्त्वा मा भैः इति वसुमतीमाह ॥६॥

किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् । प्राग् द्वित्रिचतुर्भागेषु दिननिशोः कंपयिष्यन्ति ॥७॥

चत्वार्यार्यम्णाद्यानि आदित्यं मृगशिरोऽश्वयुक् चेति । मण्डलमेतद् वायव्यमस्य रूपाणि सप्ताहात् ॥८॥

धूमाकुलीकृताशे नभसि नभस्वान् रजः क्षिपन् भौमम् । विरुजन् द्रुमांश्च विचरति रविः अपटुकरावभासी च ॥९॥

वायव्ये भूकंपे सस्यांबुवनौषधीक्षयोऽभिहितः । श्वयथुश्वासौन्मादज्वरकासभवो ( भवा) वणिक्पीडा ॥१०॥

रूपायुधभृद्वैद्यास्त्रीकविगान्धर्वपण्यशिल्पिजनाः । पीड्यन्ते सौराष्ट्रककुरुमघदशार्णमत्स्याश्च ॥१२॥

पुष्याग्नेयविशाखाभरणीपित्र्याजभाग्यसंज्ञानि । वर्गो हौतभुजोऽयं करोति रूपाणि अथैतानि ॥१३॥

तारा उल्कापातावृतमादीप्तमिवांबरं सदिग्दाहम् । विचरति मरुत्सहायः सप्तार्चिः सप्तदिवसान्तः ॥१४॥

आग्नेयेऽंबुदनाशः सलिलाशयसंक्षयो नृपतिवैरम् । दद्रूविचर्चिकाज्वरविसर्पिकाः पाण्डुरोगश्च ॥१५॥

दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्मकांगबाह्लीकाः । तंगणकलिंगवंगद्रविडाः शबरा अनेकविधाः ( शबराश्च नैकविधाः) ॥१५॥

अभिजित्श्रवणधनिष्ठाप्राजापत्येन्द्रवैश्वमैत्राणि । सुरपतिमण्डलमेतद् भवन्ति चाप्यस्य रूपाणि ( च अस्य स्वरूपाणि) ॥१६॥

चलिताचलवर्ष्माणो गंभीरविराविणः तडिद्वन्तः ( तडित्वन्तः) । गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ॥१७॥

एन्द्रं स्तुत ( श्रुति) कुलजातिख्यातावनिपालगणपविध्वंसि । अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥१८॥

काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः । अर्बुदसुराष्ट्र ( सुवास्तु) मालवपीडाकरमिष्टवृष्टिकरम् ॥१९॥

पौष्णाप्यार्द्राश्लेषामूलाहिर्बुध्न्यवरुणदेवानि । मण्डलमेतद् वारुणमस्यापि भवन्ति रूपाणि ॥२०॥

नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः । तडिदुद्भासितदेहा धारांकुर ( कुश) वर्षिणो जलदाः ॥२१॥

वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम् । गोनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति ॥२२॥

षड्भिः मासैः कंपो द्वाभ्यां पाकं च याति निर्घातः । अन्यान् अपि उत्पातान् जगुः अन्ये मण्डलैः एतैः ॥२३॥

उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकंपककुप्प्रदाहाः । वातोऽतिचण्डो ग्रहणं रवीन्द्वोः नक्षत्रतारागणवैकृतानि ॥२४॥

व्यभ्रे वृष्टिः वैकृतं वातवृष्टिः धूमोऽनग्नेः विस्फुलिग्गार्चिषो वा । वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावेन्द्रं कार्मुकं दृश्यते वा ॥२५॥

सन्ध्याविकाराः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादाः । अन्यग यत्स्यात् प्रकृतेः प्रतीपं तन्मण्डलैः एव फलं निगाद्यम् ॥२६॥

हन्त्येन्द्रो वायव्यं वायुश्चाप्येन्द्रमेवमन्योन्यम् । वारुणहौतभुजावपि वेलानक्षत्रजाः कंपाः ॥२७॥

प्रथितनरेश्वरमरणव्यसनानि आग्नेयवायुमण्डलयोः । क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जनाश्च अपि ॥२७॥

वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयो लोके । गावोऽतिभूरिपयसो निवृत्तवैराश्च भूपालाः ॥२८॥

पक्षैश्चतुर्भिः अनिलः त्रिभिः अग्निः देवराट् च सप्ताहात् । सद्यः फलति च वरुणो येषु न कालोऽद्भुतेषूक्तः ॥२९॥

चलयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम् । सलिलपतिः अशीतिसंयुतं कुलिशधरोऽभ्यधिकं च षष्टितः ( षष्टिकं) ॥३०॥

त्रिचत्रुथसप्तमदिने मासे पक्षे तथा त्रिपक्षे चे । यदि भवति भूमिकंपः प्रधाननृपनाशनो भवति ॥३१॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP