संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ३१

बृहत्संहिताः - अध्याय ३१

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः । यश्चारुणः स्यादपसव्यवायुः सस्यस्य नाशं स करोति दृष्टः ॥१॥

योऽतीव दीप्त्या कुरुते प्रकाशं छायामपि व्यञ्जयतेऽर्कवद् यः । राज्ञो महद् वेदयते भयं स शस्त्रप्रकोपं क्षतजानुरूपः ॥२॥

प्राक् क्षत्रियाणां सनरेश्वराणां प्राग् दक्षिणे शिल्पिकुमारपीडा । याम्ये सहोग्रैः पुरुषैः तु वैश्या दूताः पुनः भूप्रमदाश्च कोणे ॥३॥

पश्चात् तु शूद्राः कृषिजीविनश्च चौराः तुरंगैः सह वायुदिक्स्थे पीडां व्रजन्त्युत्तरतश्च विप्राः पाखण्डिनो ( पाषण्डिनो) वाणिजकाश्च शार्व्याम् ॥४॥

नभः प्रसन्नं विमलानि भानि प्रदक्षिणं वाति सदागतिश्च । दिशां च दाहः कनकावदातो हिताय लोकस्य सपार्थिवस्य ॥५॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP