संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १७

बृहत्संहिताः - अध्याय १७

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


युद्धं यथा यदा वा भविष्यं ( भविष्यद्) आदिश्यते त्रिकालज्ञैः ॥ तद्विज्ञानं करणे मया कृतं सूर्यसिद्धान्ते ( सिद्धान्तात्) ॥१॥

वियति चरतां ग्रहाणामुपर्युपर्यात्ममार्गसंस्थानाम् ॥ अतिदूराद् दृग्विषये समतामिव संप्रयातानाम् ॥२॥

आसन्नक्रमयोगाद् भेदौल्लेखांशुमर्दनासव्यैः ( सव्यः) ॥ युद्धं चतुष्प्रकारं पराशराद्यैः मुनिभिरुक्तम् ॥३॥

भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च ॥ उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥४॥

अंशुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः ॥ युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ॥५॥

रविः आक्रन्दो मध्ये पौरः पूर्वेऽपरे स्थितो यायी ॥ पौरा बुधगुरुरविजा नित्यं शीतांशुः आक्रन्दः ( आक्रन्द्रः) ॥६॥

केतुकुजराहुशुक्रा यायिन एते हता घ्नन्ति ( ग्रहा हन्युः) ॥ आक्रन्दयायिपौरान् जयिनो जयदाः ( जयदा) स्ववर्गस्य ॥७॥

पौरे पौरेण हते पौराः पौरान् नृपान् विनिघ्नन्ति ॥ एवं याय्याक्रन्दा ( याय्याक्रन्दौ) नागरयायिग्रहाश्चैव ॥८॥

दक्षिणदिक्स्थः परुषो वेपथुः अप्राप्य सन्निवृत्तोऽणुः ॥ अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥९॥

उक्तविपरीतलक्षणसंपन्नो जयगतो विनिर्देश्यः ( विनिर्दिष्टः) विपुलः ॥ स्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः ॥१०॥

द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः ॥ तत्र अन्योन्यं प्रीतिः ( अन्योन्यप्रीतिः) विपरीतावात्मपक्षघ्नौ ॥११॥

युद्धं समागमो वा यद्यव्यक्तौ स्वलक्षणैः ( तु लक्षणैः) भवतः ॥ भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्देश्यम् ॥१२॥

गुरुणा जितेऽवनिसुते बाह्लीका यायिनोऽग्निवार्ताश्च ( अग्निवार्त्ताश्च) ॥ शशिजेन शूरसेनाः कलिंगशाल्वाः ( साल्वाः) च पीड्यन्ते ॥१३॥

सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ॥ कोष्ठागार ( कोष्ठागार) म्लेच्छक्षत्रियतापश्च शुक्रजिते ॥१४॥

भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ॥ उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायान्ति ॥१५॥

गुरुणा जिते बुधे ( बुधे जिते) म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः ॥ त्रैगर्तपार्वतीयाः पीड्यन्ते कंपते च मही ॥१६॥

रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः ॥ भृगुणा जितेऽग्निकोपः सस्यांबुदयायिविध्वंसः ॥१७॥

जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः ॥ शाल्वा ( साल्वा) वत्सा वंगा गावः सस्यानि पीड्यन्ते ( नश्यन्ति) ॥१८॥

भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः ॥ सौरेण चार्जुनायनवसातियौधेयशिबिविप्राः ॥१९॥

शशितनयेनापि जिते बृहस्पतौ म्लेच्छसत्यशस्त्रभृतः ॥ उपयान्ति मध्यदेशश्च संक्षयं यग भक्तिफलम् ॥२०॥

शुक्रे बृहस्पतिजिते ( हते) यायी श्रेष्ठो विनाशमुपयाति ॥ ब्रह्मक्षत्रविरोधः सलिलं च न वासवः त्यजति ॥२१॥

कोशलकलिंगवंगा वत्सा मत्स्याश्च मध्यदेशयुताः ॥ महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥२२॥

कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः ॥ सौम्येन पार्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च ॥२३॥

रविजेन सिते विजिते गुणमुख्याः शस्त्रजीविनः क्षत्रम् ॥ जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत् ॥२४॥

असिते सितेन निहतेऽर्घवृद्धिः अहिविहगमानिनां पीडा ॥ क्षितिजेन तंगणान्ध्रौड्रकाशिबाह्लीकदेशानाम् ॥२५॥

सौम्येन पराभूते मन्दे अंगवणिग्विहंगपशुनागाः ॥ सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ॥२६॥

अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ॥ फलं तु वाच्यं ग्रहभक्तितो ऽन्यद् यथा तथा घ्नन्ति हताः स्वभक्तीः ॥२७॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP