संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १३

बृहत्संहिताः - अध्याय १३

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


सैकावलीव राजति ससितोत्पलमालिनी सहासेव ॥ नाथवतीव च दिग् यैः कौवेरी सप्तभिः मुनिभिः ॥१॥

ध्रुवनायकोपदेशान् नरिनर्ती ( नर्त्ती) वोत्तरा भ्रमद्भिश्च ॥ यैश्चारमहं तेषां कथयिष्ये वृद्धगर्गमतात् ॥२॥

आसन् मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ ॥ षड्द्विकपंचद्वियुतः शककालः तस्य राज्ञश्च ॥३॥

एकैकस्मिन्न् ऋक्षे शतं शतं ते चरन्ति वर्षाणाम् ॥ प्रागुदयतोऽपि अविवराद् र्जून् नयति तत्र संयुक्ताः ( प्रागुत्तरतश्च एते सदा उदयन्ते ससाध्वीकाः) ॥४॥

पूर्वे भागे भगवान् मरीचिः अपरे स्थितो वसिष्ठोऽस्मात् ॥ तस्यांगिराः ततोऽत्रिः तस्यासन्नः पुलस्त्यश्च ॥५॥

पुलहः क्रतुः इति भगान् आसन्ना अनुक्रमेण पूर्वाद्यात् ( पूर्वाद्याः) ॥ तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥६॥

उल्काशनिधूमाद्यैः हता विवर्णा विरश्मयो ह्रस्वाः ॥ हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ॥७॥

गन्धर्वदेवदानवमन्त्रौषधिसिद्धयक्षनागानाम् ॥ पीडाकारो मरीचिः ज्ञेयो विद्याधराणां च ॥८॥

शकयवनदरदपारतकांबोजां तापसान् वनोपेतान् ॥॥ हन्ति वसिष्ठोऽभिहतो विवृद्धिदो रश्मिसंपन्नः ॥९॥

अंगिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः अत्रेः ॥ कान्तारभवा जलजानि अंभोनिधिः सरितः ॥१०॥

रक्षःपिशाचदानवदैत्यभुजंगाः स्मृताः पुलस्त्यस्य ॥ पुलहस्य तु मूलफलं क्रतोः तु यज्ञाः सयज्ञभृतः ॥११॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP