संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १०

बृहत्संहिताः - अध्याय १०

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


श्रवणानिलहस्तार्द्राभरणीभाग्योपगः सुतोऽर्कस्य । प्रचुरसलिलोपगूढां करोति धात्रीं यदि स्निग्धः ॥१॥

अहिवरुणपुरन्दरदैवतेषु सुक्षेमकृन् न चाति जलम् । क्षुत्शस्त्रावृष्टिकरो मूले प्रत्येकमपि वक्ष्ये ॥२॥

तुरगतुरगोपचारककविवैद्यामात्यहार्कजोऽश्विगतः । याम्ये नर्तकवादकगेयज्ञक्षुद्रनैकृतिकान् ॥३॥

बहुलास्थे पीड्यन्ते सौरेऽग्न्युपजीविनश्चमूपाश्च । रोहिण्यां कोशलमद्रकाशिपंचालशाकटिकाः ॥४॥

मृगशिरसि वत्सयाजकयजमानार्यजनमध्यदेशाः च । रौद्रस्थे पारतरमठास्तैलिकरजक ( पारतरातैलिकरजक) चौराश्च ॥५॥

आदित्ये पांचनदप्रत्यन्तसुराष्ट्रसिन्धुसौवीराः । पुष्ये घाण्ठिकघौषिकयवनवणिक्कितवकुसुमानि ॥६॥

सार्पे जलरुहसर्पाः पित्र्ये बाह्लीकचीनगान्धाराः । शूलिकपारतवैश्याः कोष्ठागाराणि वणिजश्च ॥७॥

भाग्ये रसविक्रयिणः पण्यस्त्रीकन्यकामहाराष्ट्राः । आर्यम्णे नृपगुडलवणभिक्षुकांबूनि तक्षशिला ॥८॥

हस्ते नापितचाक्रिकचौरभिषक्सूचिका द्विपग्राहाः । बन्धक्यः कौशलका मालाकाराश्च पीड्यन्ते ॥९॥

चित्रास्थे प्रमदाजनलेखकचित्रज्ञचित्रभाण्डानि । स्वातौ मागधचरदूतसूतपोतप्लवनटाद्याः ॥१०॥

एन्द्राग्नाख्ये त्रैगर्तचीनकौलूतकुंकुमं लाक्षा । सस्यानि अथ माञ्जिष्ठं कौसुंभं च क्षयं याति ॥११॥

मैत्रे कुलूततंगणखसकाश्मीराः समन्त्रिचक्रचराः । उपतापं यान्ति च घाण्टिका विभेदश्च मित्राणाम् ॥१२॥

ज्येष्ठासु नृपपुरोहितनृपसत्कृतशूरगणकुलश्रेण्यः । मूले तु काशिकोशलपांचालफलौषधीयोधाः ॥१३॥

आप्ये अंगवंगकौशलगिरिव्रजा मगधपुण्ड्रमिथिलाश्च । उपतापं यान्ति जना वसन्ति ये ताम्रलिप्त्यां च ॥१४॥

विश्वेश्वरेऽर्कपुत्रश्चरन् दशार्णान् निहन्ति यवनांश्च । उज्जयिनीं शबरान् पारियात्रिकान् कुन्तिभोजांश्च ॥१५॥

श्रवणे राजाधिकृतान् विप्राग्र्यभिषक्पुरोहितकलिंगान् । वसुभे मगधेशजयो वृद्धिश्च धनेष्वधिकृतानाम् ॥१६॥

साजे शतभिषजि भिषक्कविशौण्डिकपण्यनीतिवृत्तीनां ( वार्त्तानां) । आहिर्बुध्न्ये नद्यो यानकराः स्त्रीहिरण्यं च ॥१७॥

रेवत्यां राजभृताः क्रौंचद्वीपाश्रिताः शरत्सस्यम् । शबराश्च निपीड्यन्ते यवनाश्च शनैश्चरे चरति ॥१८॥

यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोः दहनर्क्षयातः । तदा प्रजानामनयोऽतिघोरः पुरप्रभेदो गतयोः भमेकम् ॥१९॥

अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद् यदि पीतमयूखः । शस्त्रभयाय च रक्तसवर्णो भस्मनिभो बहुवैरकरश्च ॥२०॥

वैदूर्यकान्तिविमलः शुभकृत् प्रजानां बाणातसीकुसुमवर्णनिभश्च शस्तः । यं चापि ( पंचापि) वर्णमुपगच्छति तत्सवर्णान् सूर्यात्मजः क्षयतीति मुनिप्रवादः ॥२१॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP