संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ३

बृहत्संहिताः - अध्याय ३

बृहत्संहिता ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


आश्लेषार्धाद् दक्षिणमुत्तरमयनं रवेर्धनिष्ठा अद्यम् । नूनं कदाचिदासीद् येनोक्तम् पूर्वशास्त्रेषु ॥१॥

सांप्रतमयनं सवितुः कर्कटकाद्यम् मृगादितश्चान्यत् । उक्ताभावो विकृतिः प्रत्यक्षपरीक्सणैः व्यक्तिः ॥२॥

दूरस्थचिह्नवेधादुदयेऽस्तमयेऽपि वा सहस्रांशोः । छायाप्रवेशनिर्गमचिह्नैः वा मण्डले महति ॥३॥

अप्राप्य मकरमर्को विनिवृत्तो हन्ति सापराम् याम्याम् । कर्कटकमसंप्राप्तो विनिवृत्तश्चोत्तरां स।एन्द्रीम् ॥४॥

उत्तरमयनमतीत्य व्यावृत्तः क्षेमसस्यवृद्धिकरः । प्रकृतिस्थश्चाप्येवं विकृतगतिः भयकृदुष्णांशुः ॥५॥

सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते । स निहन्ति सप्त भूपान् जनांश्च शस्त्राग्निदुर्भिक्षैः ॥६॥

तामसकीलकसंज्ञा राहुसुताः केतवः त्रयः त्रिंशत् । वर्णस्थान आकारैः तान् दृष्ट्वाऽर्के फलं ब्रूयात् ॥७॥

ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः । ध्वांक्षकबन्धप्रहरणरूपाः पापाः शशांकेऽपि ॥८॥

तेषामुदये रूपाणि अंभः कलुषं रजोवृतं व्योम । नगतरुशिखरामर्दी ( शिखरविमर्दी) सशर्करो मारुतश्चण्डः ॥९॥

ऋतुविपरीताः तरवो दीप्ता मृगपक्षिणो दिशां दाहाः । निर्घातमहीकंपादयो भवन्त्यत्र चोत्पाताः ॥१०॥

न पृथक् फलानि तेषां शिखिकीलकराहुदर्शनानि यदि । तदुदयकारणमेषां केतुआदीनाम् फलं ब्रूयात् ॥११॥

यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यबिंबस्था । तस्मिं तस्मिन् व्यसनम् महीपतीनाम् परिज्ञेयम् ॥१२॥

क्षुत्प्रम्लानशरीरा मुनयोऽपि उत्सृष्टधर्मसच्चरिताः । निर्मांसबालहस्ताः कृच्छ्रेणऽऽयान्ति परदेशं ( परदेशान्) ॥१३॥

तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः । सन्तः सन्नशरीराः शोकौद्भववाष्प ( बाष्प) रुद्धदृशः ॥१४॥

क्षामा जुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः । स्वनृपतिचरितं कर्म न ( च) पुरा कृतं ( पराकृतं, पुराकृतं) प्रब्रुवन्त्यन्ये ॥१५॥

गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः । सरितो यान्ति तनुत्वं क्वचित् क्वचिज्जायते सस्यम् ॥१६॥

दण्डे नरेन्द्रमृत्युः व्याधिभयं स्यात् कबन्धसंस्थाने ( कवन्धसंस्थाने) । ध्वांक्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे ॥१७॥

राजौपकरणरूपैश्छत्रध्वजचामरादिभिः विद्धः । राजान्यत्वकृदर्कः स्फुलिंगधूमादिभिः जनहा ॥१८॥

एको दुर्भिक्षकरो द्व्याद्याः स्युः नरपतेः विनाशाय । सितरक्तपीतकृष्णैः तैः विद्धोऽर्कोऽनुवर्णघ्नः ॥१९॥

द्वश्यन्ते ( दृश्यन्ते) च यतः ते रविबिंबस्यौत्स्थिता मोहौत्पाताः । आगच्छति लोकानां तेनैव भयं प्रदेशेन ॥२०॥

ऊर्ध्वकरो दिवसकरः ताम्रः सेनापतिं विनाशयति । पीतो नरेन्द्रपुत्रं श्वेतः तु पुरोहितं हन्ति ॥२०॥

चित्रोऽथवापि धूम्रो रविरश्मिर्व्याकुलां ( व्याकुलां) करोत्यूर्धं ( महीं) । तस्करशस्त्रनिपातैः यदि सलिलं नाशु पातयति ॥२२॥

ताम्रः कपिलो वार्कः शिशिरे हरिकुंकुमच्छविश्च मधौ । आपाण्डुकनकवर्णो ग्रीष्मे वर्षासु शुक्लश्च ॥२३॥

शरदि कमलोदराभो हेमन्ते रुधिरसन्निभः शस्तः । प्रावृट्काले स्निग्धः सर्वऋतुनिभोऽपि शुभदायी ॥२४॥

रूक्षः श्वेतो विप्रान् रक्ताभः क्षत्रियान् विनाशयति । पीतो वैश्यान् कृष्णः ततो अपरान् शुभकरः स्निग्धः ॥२५॥

ग्रीष्मे रक्तो भयकृद् वर्षास्वसितः करोत्यनावृष्टिम् । हेमन्ते पीतोऽर्कः करोति न चिरेण ( अचिरेण) रोगभयम् ॥२६॥

सुरचापपाटिततनुः नृपतिविरोधप्रदः सहस्रांशुः । प्रावृट्काले सद्यः करोति विमलद्युतिः वृष्टिम् ॥२७॥

वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पाभः । शिखिपत्रनिभः सलिलं न करोति द्वादशाब्दानि ॥२८॥

श्यामेऽर्के कीटभयं भस्मनिभे भयमुशन्ति परचक्रात् । यस्य ऋक्षे सच्छिद्रः तस्य विनाशः क्षितीशस्य ॥२९॥

शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति संग्रामाः । शशिसदृशे नृपतिबधः ( नृपतिवद्धः) क्षिप्रं चान्यो नृपो भवति ॥३०॥

क्षुत्मारकृत् घटनिभः खण्डो जनहा ( नृपहा) विदीधितिः भयदः । तोरणरूपः पुरहा छत्रनिभो देशनाशाय ॥३१॥

ध्वजचापनिभे युद्धानि भास्करे वेपने च रूक्षे च । कृष्णा रेखा सवितरि यदि हन्ति ततो नृपं ( नृपं ततः) सचिवः ॥३२॥

दिनकरं ( दिवसकरं) उदयास्तसंस्थितमुदयसंस्थितं) उल्काशनिविद्युतो यदा हन्युः । नरपतिमरणं विन्द्यात् तदा अन्यराजप्रतिष्ठा ( प्रतिष्ठां) च ॥३३॥

प्रतिदिवसमहिमकिरणः परिवेषी सन्ध्ययोः द्वयोः अथवा । रक्तोऽस्तमेति रक्तोदितश्च भूपं करोत्यन्यम् ॥३४॥

प्रहरणसदृशैः जलदैः स्थगितः सन्ध्याद्वयेऽपि रणकारी । मृगमहिषविहगखरकरभसदृशरूपैश्च भयदायी ॥३५॥

दिनकरकराभितापाद् ऋक्षमवाप्नोति सुमहतीम् पीडाम् । भवति तु पश्चात्शुद्धं कनकमिव हुताशपरितापात् ॥३६॥

दिवसकृतः प्रतिसूर्यो जलकृदुदग् दक्षिणे स्थितोऽनिलकृत् । उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥३७॥

रुधिरनिभो वियत्यवनिपान्तरकरो न चिरात् । परुषरजोऽरुणीकृततनुः यदि वा दिनकृत् ॥३८॥

असितविचित्रनीलपरुषो जनघातकरः । खगमृगभैरवस्वररुतैश्च निशाद्युमुखे ॥३९॥

अमलवपुः अवक्रमण्डलः स्फुतविपुलामलदीर्घदीधितिः । अविकृततनुवर्णचिह्नभृज्जगति करोति शिवं दिवाकरः ॥४०॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP