फलदीपिकाः - सप्तविंशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


प्रव्रज्या योग ग्रहैश्चतुर्भिः सहिते खनोथे त्रिकोणगैः केन्द्रगतैस्तु मुक्तः ।

लग्ने गृहान्ते सति सौम्यभागे केन्द्रे गुरौ कोणगते च मुक्तः ॥१॥

एकर्क्षसंस्थैश्चतुरादिकैस्तु ग्रहैर्वदेत्तत्र बलान्वितेन ।

प्रव्रज्यकां तत्र वदन्ति केचित् कर्मेशतुल्यां सहिते खनाथे ॥२॥

शशी दृगाणे रविजस्य संस्थितः कुजार्किदृष्टः प्रकरोति तापसम् ।

कुजांशके वा रविजेन दृष्तो नवांशतुल्यां कथयन्ति तां पुनः ॥३॥

जन्माधिपः सूर्यसुतेन दृष्टः शेषैरदृष्तः पुरुषस्य सूतौ ।

आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वोक्तमत्रापि विचारणीयम् ॥४॥

योगीशं दीक्षित वा कलयति तरणिस्तीर्थपान्थं हिमांशु- र्दुर्मन्त्रज्ञं च बौधाश्र्यमवनीसुतो ज्ञो मतान्यप्रविष्टम् ।

वेदान्तज्ञानिनं वा यतिवरममरेड्यो भृगुलिङ्गवृत्त व्रात्य शैलूषवृत्तिं शनिरिह पतितं वाऽथ पाषण्डिनं वा ॥५॥

अतिशयबलयुक्तः शीतगुः शुक्लपक्षे बलविरहितमेन प्रेक्षते लग्ननाथः ।

यदि भवति तपस्वी दुःखितः शोकतप्तो धनजनपरिहीनः कृच्छ्रलब्धान्नपानः ॥६॥

प्रकथितमुनियोगे राजयोगो यदि स्या- दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् ।

जनयति पृथिवीशं दीक्षितं साधुशीलं प्रणतनृपहिरोभिः स्पृष्टपादाब्जयुग्मम् ॥७॥

चत्वारो द्युचराः खनाथसहिताः केन्द्रे त्रिकोणेऽथवा सुस्थाने बलिनस्त्रयो यदि तदा सन्याससिद्धिर्भवेत् ।

सब्द्बाहुल्यवशाच्च तत्र सुशुभस्थानस्थितैस्तैर्वदेत् प्रव्रज्यां महितां सताम्भिमतां चेदन्यथा निन्दिताम् ॥८॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP