फलदीपिकाः - षड्विंशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


गोचरफल सर्वेषु लग्नेष्वपि सत्सु चन्द्र- लग्नं प्रधानं खलु गोचरेषु ।

तस्मात्तदृक्षादपि वर्तमान्- ग्रहेन्द्रचारैः कथयेत्फलानि ॥१॥

सूर्यः षट्त्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमाः जीवस्त्वस्ततपोद्विपंचमगतो वक्रार्कजौ षट्त्रिगौ ।

सौम्यः षट्स्वचतुर्दशाष्टमगतः सर्वेऽप्युपान्तस्थिताः शुक्रः खास्तरिपून्विहाय शुभदस्तिग्मांशुवद्भोगिनौ ॥२॥

लाभविक्रमखशत्रषु स्थितः शोभनो निगदितो दिवाकरः ।

खेचरैः सुततपोजलान्त्यगैः व्यार्किभिर्यदि न विद्ध्यते तदा ॥३॥

द्यूनजन्मरिपुलाभखत्रिगः चन्द्रमाः शुभफलप्रदः सदा ।

स्वात्मजान्त्यमृतिबन्धुधर्मगै विध्द्यते न विबुधैर्यदि ग्रहैह् ॥४॥

विक्रमायरिपुगः कुजः शुभः स्यात्तदान्त्यसुतधर्मगैः खगैः ।

चेन्न विद्ध इनसूनुरप्यसौ किन्तु धर्मधृणना न विध्द्यते ॥५॥

स्वाम्बुशत्रुमृतिखायगः शुभो ज्ञस्तदा न खलु विध्द्यते सदा ।

स्वाल्मजत्रितप आद्यनैधन प्राप्तिगैविबुधुभिर्यदि ग्रहैः ॥६॥

स्वायधर्मतनयास्तसंस्थितो नाकनायकपुरोहितः शुभः ।

रिःफरन्ध्रखजलत्रिगैर्यदा विध्द्यते गगनचारिभिर्न हि ॥७॥

आसुताष्टमतपोव्ययायगो विद्ध आस्फुजिदशोभनः स्मृतः ।

नैधनास्ततनुकर्मधर्मधीलाभवरिसहजस्थखेचरैः ॥८॥

जन्मन्यायासदाता क्षपयति विभवान् क्रोधरोगाध्वदाता वित्तभ्रंशं द्वितीये दिशति न सुखदो पञ्चनामाग्रहं च ।

स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारिहन्ता रोगाण् दत्ते चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् ॥९॥

वित्तक्षोभं सुतस्थो वितरति बहुशो रोगमोहादिदाता षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपूञ्छोकमोहान्प्रमाष्टिं ।

आध्वानं सप्तमस्थो जठरगुदभयं दैन्यभावं च तस्मै रुक्त्रासावष्टमस्थः कलयति कलहं राजभीतिं च तापम् ॥१०॥

आपद्दैन्यं तपसि विरहं चित्तचेष्टानिरोधं प्राप्तोन्युग्रां दशमगृहगे कर्मसिद्धिं दिनेशे ।

स्थानं मानं विभवमपि चैकादशे रोगनाशं क्लेशं वित्तक्षयमपि सुहृद्वैरमन्त्ये ज्वरं च ॥११॥

क्रमेण भाग्योदयमर्थहातिं जयं श्लोकमरोगतां च ।

सुखान्यनिष्टं गदमिष्टसिद्धिं मोदं व्ययं च प्रददाति चन्द्रः ॥१२॥

अन्तः शोकं स्वजनविरहं रक्तपित्तोष्णरोगं लग्ने वित्ते भयमपि गिरां दोषमर्थक्षयं च ।

धैरे भौमो जनयति जयं स्वर्णभूषंप्रमोदं स्थानभ्रंशं रुजमुदरजां बन्धुदुःखं चतुर्थे ॥१३॥

ज्वरमनुचितचिन्तां पुत्रहेतुव्यथां वा कलयति कलहंस्वैः पञ्चमे भूमिपुत्रः ।

रिपुकलहनिवृत्तिं रोगशान्तिं च षष्ठे विजयमथ धनाप्तिं सर्वकार्यानुकूल्यम् ॥१४॥

कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे ज्वरक्षतजरूक्षितो विगतवित्तमानोऽष्टमे ।

कुजे नवमसंस्थिते परिभवोऽर्थनाशादिभि- विलम्बितगतिर्भवत्यबलदेहधातुक्षयैः ॥१५॥

दुश्चेष्टा वा कर्मविघ्नः श्रमः खे द्रव्यारोग्यक्षेत्रवृद्धिश्च लाभे ।

भौमः खेटो गोचरे द्वादशस्थो द्रव्यच्छेदस्ताप उष्णामयाद्यैः ॥१६॥

वित्तक्षयं श्रियमरातिभयं धनाप्तिं भार्याप्तनूजकलहं यिजयं विरोधम् ।

पुत्रार्थलाभमथ विघ्नमशेषसौख्यं पुष्टिं पराभवभयं प्रकरोति चान्द्रिः ॥१७॥

जीवे जन्मनि देशनिर्गमनमप्यर्थच्युतिं शत्रुतां प्राप्नोति द्रविणं कुटुम्बसुखमप्यर्थे स्ववाचां फलम् ।

दुश्चिक्ये स्थितिनाशमिष्टवियुतिं कार्यान्तरायं रुजं दुःखैर्बन्धुजनोद्भवैश्च हिबुके दैन्यं चतुष्पाद्भयम् ॥१८॥

पुत्रोत्पत्तिमुपैति सज्जनयुतिं राजामुकूल्यं सुते षष्ठे मन्त्रिणि पीडयन्ति रिपवः स्वज्ञातयो व्याधयः ।

यात्रां शोभनहेतवे वनितया सौख्यं सुताप्तिं स्मरे मार्गक्लेशमरिष्टमष्टमगते नष्टं धनैः कष्टताम् ॥१९॥

भाग्ये जीवे सर्वसौभाग्यसिद्धिः कर्मण्यर्थास्थनपुत्रादिपिडा लाभे ।

पुत्रस्थानमानदिलाभो रिःफे दुःखं साध्वसं द्रव्यहेतोः ॥२०॥

अखिलविषयभोगं वित्तसिद्धिं विभूतिं सुखसुहृदभिवृद्धिं पुत्रलब्धिं विपत्तिम् ।

दिशति युवतिपीडां सम्पदं वा सुखाप्तिं कलहमभयमर्थप्राप्तिमिन्द्रारिमन्त्री ॥२१॥

रोगाशौचक्रियाप्तिं धनसुतविहतिं स्थानभृत्यार्थलाभं स्त्रीबन्ध्वर्थप्रणाशं द्रविणसुतमतिप्रच्युतिं सर्वसौख्यम् ।

स्त्रीरोगाध्वावभीतिं स्वसुतपशुसुहृद्बित्तनाशामयातिं जन्मादेरष्टमान्तं दिशति पदवशेनार्कसूनुः क्रमेण ॥२२॥

दारिध्रं धर्मविघ्नं पितृसमविलयं नित्यदुःखं शुभस्थे दुर्व्यापारप्रवृत्तिं कलयति दशमे मानभङ्गं रुजं वा ।

सौख्यान्येकादशस्थो बहुविधविभवप्राप्तिमुत्कृष्टकीर्तिं विश्रान्ति व्यर्थकार्याद्विसुहृतिमरिभिः स्त्रीसुतव्याधिमन्त्ये ॥२३॥

देहक्षयं वित्तविनाशसौख्ये दुःखार्थनाशौ सुखनाशमृत्यून् ।

हानिं च लाभं सुभगं व्ययं च कुर्यत्तमो जन्मगृहात्क्रमेण ॥२४॥

क्षितितनयपतङ्गौ राशिपूर्वत्रिभागे सुरपतिगुरुशुक्रौ राशिमध्यत्रिभागे।

तुहिनकिरणमन्दौ राशिपाश्चात्यभागे शशितनयभुजङ्गौ पाकदौ सार्वकालम् ॥२५॥

नक्षत्रगोचरम् रेखाह् सप्तसमालिखेदुपरिगास्तिर्यक्तथैव क्रमा- दीशादग्निभमादितोऽपि गणयेदादित्यभस्यावधि ।

वेधा जन्मादिने मृतिर्भयमथाधानाख्यनक्षत्रके कर्मण्यर्थविनाशं खलु रविर्दद्यात्सपापो मृतिम् ॥२६॥

एवं विद्धे खचरैः क्रररन्यैर्मरणम् ।

सौम्यैर्विद्धे न मृतिविद्यादेवं सकलं ॥२७॥

आधनकर्मर्क्षविपन्निजर्क्षे वैनाशिके प्रत्यरभे वधाख्ये पापग्रहो ।

मृत्युभयं विदध्या द्वेधेतथा कार्यहरः शुभाख्ये ॥२८॥

आदित्यसङ्क्रान्तिदिने ग्रहाणं प्रवेशने वा ग्रहणे च युद्धे ।

उल्कानिपाते च तथाद्भुते च जन्मत्रयं स्यान्मरणादिदुःखम् ॥२९॥

असत्फलः सौम्यनिरीक्षितो यः शुभप्रदश्चाप्यशुभेक्षितश्च ।

द्वौ निष्फलौ द्वावपि खेचरेन्द्रौ यः शत्रुणा स्वेन विलोकितश्च ॥३०॥

अनिष्टभावस्थितखेचरेन्द्रः स्वोच्चस्वगेहोपगतो यदि स्यात् ।

न दोषकृच्चोत्तमभावगश्चेत् पूर्णं फलं यच्छति गोचरेषु ॥३१॥

ग्रहेश्वरारुते शुभगोचरस्था नीचारिमौढ्यं समुपाश्रिताश्रेत् ।

ते निष्फलाः किन्त्वशुभाङ्कसंस्थाः कष्टं फलं संविदधत्यनल्पम् ॥३२॥

द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गारका गुरुः ।

कुर्वन्ति प्राणसन्देहं स्थानभ्रंशं धनक्षयम् ॥३३॥

चद्राष्टमे च धरणीतनयः कलत्रे राहुः शुभे कविररौ च गुरुस्तृतीये ।

अर्कः सुतेऽर्किरुदये च बुधश्चतुर्थे मानार्थहानिमरणानि वदेद्विशेषात् ॥३४॥

अङ्गग्रहाः वक्त्रे क्ष्मा मूर्घ्नि चत्वार्युरसि च चतुरः सव्यहस्ते चतुष्कं पादे षड्वामहस्ते चतुरथ नयने द्वौ च गुह्ये द्वयं च ।

भानुर्नाशं विभुतिं विजयमथ धनं निर्धनं देहपीडां लाभं मृत्युं च चक्रे जनयति विविधान् जन्मभाद्देहसंस्थः ॥३५॥

शीतांशोर्वदने द्वयोरतिभयं क्षेमंशिरस्यम्बुधौ पृष्ठे शत्रुजयं द्वयोर्नयनयोर्नेत्रे धनं जन्मभात् ।

पञ्चस्वात्मसुखं हृदि त्रिषु करे वामे विरोधं क्रमात् पादौ षट्सु विदेशतां जनयति त्रिष्वर्थलाभं करे ॥३६॥

वक्त्रे द्वे मरणं करोत्यवनिजः षट् पादयोविग्रहं क्रोडे त्रीणि जयं चतुर्विधनतां वामे करे मस्तके ।

द्वे लाभं चतुराननेऽधिकभयं क्षेमंकरे दक्षिणे वार्द्धिर्द्वे नयने विदेशगमनं चक्रे स्वजन्मर्क्षतः ॥३७॥

मूघ्निं त्रीणि मुखे त्रयं च करयोः षट् पञ्च कुक्षौ तथा लिङ्गे द्वे द्विचतुष्टयं चरणयोः प्राप्तेऽमरेन्द्राचिंतः ।

शोकं लाभमनर्थमर्थनिचयं नाशं प्रतिष्ठां तथा दद्यादात्मदिनात्तथैव भृगुजस्तद्वद्बुधोऽपि क्रमात् ॥३८॥

भूवेदवह्निगुणवेदशराग्नेत्र- दस्त्रं च वक्त्रकरपादपदेषु हस्ते ।

कुक्षौ च मूर्घ्नि नयनद्वयपृष्ठोभागे न्यस्य क्रमेण शनिसंयुतभान्निजर्क्षात् ॥३९॥

दुःखं च सौख्यं गमनं च नाशं लाभं स्वभोगं सुखसौख्यमृत्यून् ।

वक्त्रक्रमादाह फलानि मन्द- स्यैवं तमःखेचरयोर्वदन्तु ॥४०॥

यत्राष्टवर्गेऽधिकबिन्दवः स्यु- स्तत्र स्थितो गोचरतो ग्रहेन्द्रः ।

तद्वत्फलं प्राह शुभं व्ययारि- रन्ध्रस्थितो वाऽपि शुभं विद्धत्ते ॥४१॥

रवेद्वदिशनक्षत्रं भूसुतस्य तृतीयकम् ।

गुरोः षट्तारकं चैव शनेरष्टमतारकम् ॥४२॥

एतेषां च पुरोलत्ता पृष्ठोलत्तः प्रकीर्त्तिताः ।

शुक्रस्य पञ्चमं तारं चन्द्रजस्य तु सप्तमम् ॥४३॥

राहोस्तु नवम चैव द्वाविंशं भं हिमद्युतेः ।

ग्रहस्थितर्क्षाद्गणयेल्लत्तायां जन्मभे व्यथा ॥४४॥

रवेः सर्वार्थहानिः स्यात्तमसोर्दुःखमुच्यते ।

मरणं जीवलत्तायां बन्धुनाशो भयावहः ॥४५॥

शुक्रस्य कलहो भ्रंश अनर्थः शशिजस्य तु ।

चन्द्रस्य तु महाहानिर्लत्तामात्रफलं भवेत् ॥४६॥

सर्वत्र लत्तासाङ्कर्ये द्विगुणत्रिगुणादिकम् ।

वदेद्दोषफलं नॄणां ग्रहाल्लत्ताधिकक्रमात् ॥४७॥

सर्वतो भद्र चक्रोक्त शुभवेधाः शुभावहाः ।

पापवेधा दुःखतरा गोचरेताश्च चित्तयेत् ॥४८॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP