फलदीपिकाः - द्वाविंशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


कालचक्र दशा

दस्रादितः पादवशेन मेषान्न्- मीनाम्शकान्तं क्रमशोऽपसव्यम् ।

कीटाद्धयान्तं गणयेच्च सव्य- मार्गेण पादक्रमशोऽजतारात् ॥१॥

एवं भूयाच्चापसव्यं च सव्यं भानि त्रीणि त्रीणि विद्यात्क्रमेण ।

तद्राशीशप्रोक्तवर्षैर्दशास्य देवं प्राहुः कालचक्रे महान्तः ॥२॥

मनुः परः सनिर्धनिर्नृपस्तपो वने क्रमात् ।

दिवाकरदिवत्सराः शुभाशुभाप्तिहेतवः ॥३॥

दसःअपहारादिककालचक्रे वाक्यानि दस्रादिपदादिजानि ।

दक्ष्यामि वर्णैर्नवभिर्भमानै राशीशवर्षैः परमायुरत्र ॥४॥

पौरं गावो मित सन्दिग्धं नक्षत्रेन्दुः स तु भूशूलम् ।

रूपेत्रक्षन्निधयोरङ्गे वाणी चस्थं दधि नक्षत्रम् ॥५॥

दासत्वेशो गौरीपुत्रं क्षन्निधिकारो गोभूशेषम् ।

सौदधिनक्षत्रेहासन्तो भौमगुरुः पुत्राक्षोनाधिः ॥६॥

वाक्यान्येतान्यश्वियाम्यर्क्षयोर्या- न्यश्विन्याद्यन्यग्निभस्यापसव्ये ।

सव्येऽजेन्द्वोर्वक्ष्यमाणेषु वाक्ये- ष्विन्दोर्वक्यान्येव रौद्रस्य भूयः ॥७॥

धेनुः क्षेत्रे पुरगो शंभु- स्तासां जत्रु क्षन्निधि दासी ।

चर्माभोगी रायधिनाक्ष- स्त्रीपौराङ्गी शिवतीर्थाब्जे ॥८॥

त्रक्षनिधिर्दा सूचिशंभो सौरयधी नक्षत्रं पारम् ।

गोशिवतीर्थे दात्रिक्ष्न्नो धीहसितांशुभोर्गी रम्या ॥९॥

नक्षत्रपादैष्यघटी समुत्था पूर्वा दशा तत्पतिवर्षजाता ।

पूर्वोक्तपादक्रमशोऽत्र विद्यात्- केषांचिदेवं मतमाहुरार्या ॥१०॥

दस्रादिपादप्रभृतीनि भानां वाक्यानि यान्यक्षरपंक्तिजानि ।

तेषां क्रमेणैव दशा प्रकल्प्या वाक्यक्रमं साध्विति केचिदाहुः ॥११॥

वाक्यक्रमे कर्क्यलिमीनसन्धौ मण्डूकगत्यश्वरप्लुतिश्च ।

सिंहावलोकस्त्रिविधा तदानीं दशान्तरं दुःखफलप्रदं स्यात् ॥१२॥

तद्वाक्यवर्णक्रमशोपहार- वर्षाहते तत्परमायुराप्ते ।

तदा दशायामपहारवर्ष- संख्याश्च मासान्दिवसान्वदेयुः ॥१३॥

वाक्येषु यावच्छरदां प्रमाणं वदन्ति तावत्परमायुरत्र ।

मेषादनीकं मदनं गजेन तुन्दः पुनश्चैवमुदीरितं तत् ॥१४॥

उत्पन्न आधान आउर क्षेम महादशा महादशासु यत्फलं प्रकीर्तितं मया पुरा ।

तदेव योजयेद् बुधो दशासु चैवमादिषु ॥१५॥

जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा स्यादाधानदशाऽप्यतोऽष्टमभवात् क्षेमान्महाख्या दशा ।

आसामेव दशावसानसमये मृत्युप्रदा स्यान्नृणां स्वल्पानल्पसमायुषां त्रिवधपञ्चर्क्षेशदायान्तिमे ॥१६॥

निसर्गदशा एकं द्वे नव विंशतिर्धृतिकृतिः पञ्चाशदेषां क्रमात् चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समाः ।

स्वै स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशाया क्रमा- दन्ते लग्नदशा हुभेति यवना नेच्छन्ति केचित्तथा ॥१७॥

अंशदशा लिप्तीकृत्य भजेद्र्ग्रहं खखजिनैस्तच्छिष्टमायुष्कला आशाखाश्विहृताब्दमदिवसाः सत्योदितेऽम्शायुषी ।

वक्रिण्युच्चगते त्रिसङ्गुणमिदं स्वांशत्रिभागोत्तमे द्विघ्नं नीचगतेऽर्धमप्यथ दलं मौढ्ये सितार्की विना ॥१८॥

सर्वार्द्धत्रिकृतेषुषण्मितलवह्लासोऽसतामुत्क्रमा- द्रिःफात्सत्सु दलं तदा हरति बल्येको बहुष्वेकभे ।

त्र्यंशोनं रिपुभे विना क्षितिसुतं सत्योपदेशे दशा लग्नस्यांशसमा बलिन्युदयभेऽस्यात्रापि तुल्यापि च ॥१९॥

तस्योपदेशो वरमत्र किन्तु कुर्वन्त्ययोग्यं बहुवर्गणभिः ।

आचार्यकं त्वत्र बहुघ्नतायाम् एको तु यद्भुरि तदेव कार्यम् ॥२०॥

पिण्डायुर्दशा धेयं शूर शके श्रियं स्मय परे निद्राः समा भास्करात् पिण्डाख्ययुषि पूर्वच्च हरणं सर्व विदध्यादिह ।

लग्ने पापिनि भं विनोदयलवैर्निघ्नं नताङ्गैर्हृतं त्याज्यं सौम्यनिरीक्षितेऽर्धमृणमत्रायुष्यभिज्ञा विदुः ॥२१॥

लग्नदशामंशसमां बलवत्यंशे वदन्ति पैण्डाख्ये ।

बलयुक्तं यदि लग्नं राशिसमैवात्र नांशोत्वा ॥२२॥

हरणं नीचेऽर्द्धमृणं स्यात्पूर्णं प्रोक्तवर्षमुच्चगृहे ।

पैण्डादौ व्द्यन्तरगे प्राज्ञैस्त्रैराशिकं चिन्त्यम् ॥२३॥

पैण्डाख्यमायुर्ब्रुर्वते प्रधानं मणित्थचाणक्यमयादयश्च ।

एतन्न साध्वित्यवदद्भदन्तो वराहसूर्यस्य तथैव वाक्यम् ॥२४॥

सूर्यादिकानां स्वमतेन जीव- शर्म स्वरांशं परमायुषोऽत्र ।

अस्यापि सर्व हरणं विधेयं पूर्वोक्तिवल्लग्नदशामपीह ॥२५॥

नॄणां द्वादशवत्सरा दशहता ह्यायुःप्रमाणं परै- राख्यातं परमं शनेस्त्रिभगणं यावत्परैरीरितम् ।

कैश्चिच्चन्द्रसहस्रदर्शनमिह प्रोक्तं कलौ किन्तु यत् वेदोक्तं शरदः शतं हि परमायुर्दायमाचक्ष्महे ॥२६॥

लग्नादित्येन्दुकानामधिकबलवतः स्याद्दशादौ ततोऽन्या तत्केन्द्रादिस्थितानामिह बहुषु पुनर्वीर्यतो वीर्यसाम्ये ।

बह्वायुर्वर्षदातुः प्रथममिनवशाच्चोदितस्याब्दसाम्ये वीर्यं किन्त्वत्र सन्धिग्रहविवरहतं भावसन्ध्यन्तराप्तम् ॥२७॥

अंशोद्भवं लग्नबलात्प्रसाध्य- मायुश्च पिण्डोद्भवमर्कवीर्यात् ।

नैसर्गिकं चन्द्रबलात्प्रसाध्यं ब्रूमस्रयाणामपि वीर्यसाम्ये ॥२८॥

तेषां त्रयाणामिह संयुतिस्तु त्रिभिर्हृता सैव दशा प्रकल्प्या ।

वीर्ये द्वयोरैक्यदलं तयोः स्यात् चेज्जीवशर्मायुरमी बलोनाः ॥२९॥

कालचक्रदशा ज्ञेया चन्द्रांशेशे बलान्विते ।

सदा नक्षत्रमार्गेण दशा बलवती स्मृता ॥३०॥

समाः षष्टिद्विघ्ना मनुजकरिणां पञ्च च निशा हयानां द्वत्रिंशत्खरकरभयोः पञ्चककृतिः ।

विरूपा साप्यायुर्वृषमहिषयोद्वदिश शुनां स्मृतं छागादीनां दशकसहिताः षट् च परमम् ॥३१॥

ये धर्मकर्मनिरता विजितेन्द्रिया ये ये पथ्यभोजनजुषो द्विजदेवभक्ताः ।

लोके नरा दधति ये कुलशीललिलां तेषामिदं कथितमायुरुदारधीभिः ॥३२॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP