फलदीपिकाः - एकादशमोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


स्त्री जातक यद्यट्पुंप्रसवे क्षमं तदखिलं स्त्रीणं प्रिये वा वदेन्- माङ्गल्यं निधनात् सुतांश्च नवमाल्लग्नात्तनोश्चारुताम् ।

भर्तारं शुभगत्वमस्त भवनात्संगं स्तीत्वं सुखात् सन्तस्तेषु शुभप्रदास्त्वशुभदाः क्रूरास्तदीशं ॥१॥

उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौ सुतनयपतिभूषासंपदुत्कृष्टशीला ।

अशुभसहितदृष्टौ चोजगौ पुंस्वभावा कुटिलमतिरवश्या भर्तुरुग्रा दरिद्रा ॥२॥

सद्राश्यंशयुते मदे द्युतियशोविद्यार्थवंस्तत्पति- र्व्यत्यस्ते कुतनुर्जडश्च कितवो निःस्वो वियोगस्तयो ।

आग्नेयैर्मदनस्थितैश्च विधवा मिश्चैः पुनर्भूर्भवेत् क्रूरेष्वायुषि भर्तृहन्त्र्यपि धने सन्तः स्वयं स्त्रीमृतिः ॥३॥

सुतस्थेऽलिस्त्रीगोहरिषु हिमगौ चाल्पतनया यमारार्कांशर्क्षे मदनसदने सामयभगा ।

सुखे पापैर्युक्ते भवति कुलट मन्दकुजयो- र्गृहेऽशे लग्नेन्दू भृगुरपि च पुंश्चल्यभिहिता ॥४॥

शुभक्षेत्रंशेऽस्ते शुभगजघना मङ्गलवती विधाः सत्संबन्धेऽप्युदयुखयोः साध्वियतिगुणा ।

त्रिकोणे सौम्याश्चेत्सुखसुतमंपद्गुणवती बलोनाः क्रूराश्चेद्यदि भवति वन्ध्या मृतसुना ॥५॥

चन्द्रे भौमगृहे कुजादिकथितत्रिंशाशकेषु क्रमात् दुष्टा दास्यसती सुशीलविभवा मायाविनी दूषणी ।

शुक्रर्क्षे बहुदूषणान्यपतिग पूज्या सुधीविश्चुता ज्ञर्क्षे च्छसवती नपुंसकसमा साध्वी गुणाढ्योत्सुका ॥६॥

स्वच्छन्दा बर्तृघातिन्यतिमहितगुणा शिल्पिनी साधुवृत्ता चान्द्रे जैवे गुणाढ्या विरतिरतिगुणा ज्ञातशिल्पातिसाध्वी ।

मान्दे दास्यन्यसक्ताश्चितपतिरसती निष्प्रजार्थार्कभे स्याद् दुर्भार्या हिनवृत्ता धरणिपत्तिवधूः पुंविचेष्टान्यसक्ता ॥७॥

शशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम् ।

बलाबलविकल्पेन तयोरेवं विचिन्तयेत् ॥८॥

ज्योष्ठाभ्रातरमन्बिकां च पितरं भर्तुः कनिष्ठं क्रमात् ज्योष्ठा ह्यासुरशूर्पजाश्च वनिता घ्नन्तीति तज्ज्ञा विदुः ।

चित्रार्द्राभुजगस्वराट्च्छतभिषङ् मूलाग्नितिष्योद्भवा वन्ध्या वा विधवाथवा मृतसुता त्यक्ता प्रियेणाधना ॥९॥

चन्द्रास्तोदयभाग्यपाः सह शुभैः सुस्थानगा भास्वराः पूज्या बन्धुषु पुण्यकर्मकुशला सौन्दर्यभाग्यान्विता भर्तुः ॥

प्रीतिकरी सुपुत्रसहिता कल्याणशीला सती तावद्भाति सुमङ्गली च सुतसुर्यावच्छुभढ्येऽष्टमे ॥१०॥

शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षिते जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलं ।

दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निशेकं पुमान् अत्याज्ये समये शुभाधिकयुते पर्वादिकालोज्भिते ॥११॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP