फलदीपिकाः - प्रथमोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


राशि भेद शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये सन्दर्शनं वितनुते पितृदेवनॄणां मासाब्दवासरदलैरथ उर्ध्वगं यत् ।

सव्यं क्वचित् क्वचिदुपैत्यपसव्यमेकं ज्योतिः परं दिशतु वस्त्वमितां श्रियं नः ॥१॥

वाग्देवीं कुलदेवतां मम गुरून् कालतयज्ञानदान् सूर्यदींश्च नवग्राहन् गणपातिं बक्त्या प्रणम्येश्वरम् ।

संक्षिप्यात्रिपराशरादिकथितान् मन्त्रेश्वरो दैवविद् वक्ष्येऽहं फलदीपिकां सुविमलां ज्योतिर्विदां प्रीत्ये ॥२॥

पदाभाद्यैर्यन्त्रैर्जननसमयोऽत्र प्रथमतो विशेषाद्विज्ञेयः सह विघटिकाभित्तवत तदा ।

गतैदृ क्तुल्यत्वं गणितकरणैः केचरर्गातिं विदित्वा तद्भावं बलमपि फलं नैः कथयतु ॥३॥

शिरोवक्त्रोरोहृज्जठरकटिवस्तिप्रजनन- स्थलान्यूरूजान्वोर्युगलमिति जंघे पदयुगम् ।

विलनात्कालाङ्गान्यलिझषकुलीरान्तिममिदं भसन्धिविख्याता सकलभवनान्तानपि परे ॥४॥

अरण्ये केदारे शयनभवने स्वभगलिले गिरी पाथ सस्यान्वितमुवि विशां घोरिन सुविरे ।

जनाधीशस्थाने सजलविपिने धाम्नि विचरत् कुलाले कीलाले वसतिरुदिता मेषभवनात् ॥५॥

भौमः शुक्रबुधेन्दुसूर्यशशिजाः शुक्रारजीवार्कजाः मन्दो देवगुरुः क्रमेण कथिता मेषादिराशीश्वराः ।

सूर्यादुच्चगृहाः क्रियो वृषमृगस्त्रीकार्कमीनास्तुला दिक्त्र्यंशैर्मनुयुक्तिथीषुभनकांशैस्तेऽस्तनीचाः क्रमात् ॥६॥

सिम्होक्षाजवधूहयाङ्गवणिजः कुंभस्त्रिकोणा रवेः ज्ञेन्द्वोस्तूच्चलवान्नखोड्विनशरैर्दिग्भूतकृत्यंशकैः ।

चापाद्यर्धवधूनृयुस्घटतुला मर्त्याश्च कीटोऽलिभं त्वाप्याः कर्कमृगापरार्धशफराः शेष्हश्चतुष्पादकाः ॥७॥

गोकर्क्यश्व्यजनक्रभान्यथ नृयुङ्मीनौ परे राश्यस्ते पृष्ठोधयकोदयाः समिथुनाः पृहोदयाश्चैन्दवाः ।

सौराः शेषगृहाः क्रमेण कथिता रात्रिद्युसंज्ञाः त्रमा- दूध्वार्धःसमवक्रभाति तु पुनस्तीक्ष्णांशुमुक्ताद् गृहात् ॥८॥

मेषादाह चरं स्थिराख्यमुभयं द्वारं बहिर्गर्भभं धातुर्मूलमितीह जीव उदितं क्रूरं च सौम्यं विदुः ।

मेषाद्याः कथितास्त्रिकोणसहिताः प्रागादिनाथाः क्रमा- दोजर्क्षं समभं पुमांश्च युवतिर्वामाङ्गमस्तादिकम् ॥९॥

लग्नं होरा कल्यदेहोदयाख्यं रूपं शिर्षं वर्तमानं च जन्म ।

वित्तं विद्या स्वान्नपानाति भुक्तिं दक्षाक्ष्यास्यं पत्रिका वाक्कुटुम्बम् ॥१०॥

दुश्चिक्योरो दक्षकर्णं च सेनां धैर्यं शौर्यं विक्रमं भ्रात्रं च गेहं क्षेत्रं मातुल भागिनेयं बन्धुं मित्रं वाहनं मातरं च ॥११॥

राज्यं गोमहिषसुगन्धवस्त्रभूषाः पातालं हिबुकसुखाम्बुसेतुनद्यः ।

राजाङ्कं सचिवकरात्मधीभविष्यज्जानासून् सुतजटरश्रुतिस्मृतीश्च ॥१२॥

ऋणास्त्रचोरक्षतरोगशत्रून् ज्ञात्याजिदुष्कृत्याघभीत्यवज्ञाः ।

जामित्रचित्तोत्थमदास्तकामान् द्यूनाध्वलोकान् पतिमार्गभार्याः ॥१३॥

माङ्गल्यरन्ध्रमलिनाधिपराभवायुः क्लेशापवादमरणाशुचिविघ्नदासान् ।

आचार्यदैवतपितॄन् शुभपूर्वभाग्य- पूजातपःसुकृतपौत्रजपार्यवंशान् ॥१४॥

व्यापारास्पदमानकर्मजयसत्कीर्तिं क्रतुं जीवनं व्योमाचारगुणप्रवृत्तिगमनान्याज्ञां च मेषूरणम् ।

लाभायागमनाप्तिसिद्धिविभवान् प्राप्तिं भवं श्लाध्यतां ज्येष्ठभ्रातरमन्यकर्णसरसान् सन्तोषमाकर्णनम् ॥१५॥

दुःखांघ्रिवामनयनक्षयसूचकान्त्य- दरिद्र्यपापशयनव्ययरिःफबन्धान् ।

भावाह्व्या निगदिताः क्रमशोऽथ लीन- स्थानं त्रिषड्व्ययपराभवराशिनाम् ॥१६॥

दुःस्थानमष्टमरिपुव्ययभावमाहुऊ सुस्थानमन्यभवनं शुभदं प्रदिष्टम् ।

प्राहुर्विलग्नदशसप्तचतुर्थभानि केन्द्रं हि कण्तकचतुष्टयनामयुक्तम् ॥१७॥

पणकरमिति केन्द्रादूर्ध्वमापोक्लिमन्तत्- परमथ चतुरस्त्रं नैधनं बन्धुभं च ।

अथ समुपचयानि व्योमशौर्यरिलाभा नवमसुतभयुग्मं स्यात् त्रिकोणं प्रशस्तम् ॥१८॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP