चतुर्विंशोऽध्यायः - स्त्रीजातक

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


यद् यत् फलं नर भवे क्षमम् अङ्गनानां तत् तद्वदेत् पतिषु वा सकलं विधेयम् ।

तासां तु भर्तृ मरणं निधने वपुस्तु लग्नेन्दुगं सुभगतास्तमये पतिश्च ॥१॥

युग्मेषु लग्न शशिनोः प्रकृति स्थिता स्त्री सच्छील भूषणयुता शुभदृष्टयोश्च ।

ओजस्थयोश्च मनुजाक्ऱ्ति शीलयुक्ता पापा च पापयुतेक्षितयोर्गुणोना ॥२॥

कन्याइवदुष्टा व्रजतीहदास्यं साध्वी स माया कुचरित्रयुक्ता ।

भूम्यात्मजऋक्षे क्रमशोऽंशकेषु वक्रार्कि जीवेन्दुज भार्गवानम् ॥३॥

दुष्टा पुनर्भूः स गुणा कलाज्ञा ख्याता गुणैश्चासुर पूजितऋक्षे ।

स्यात् कापटी क्लीब समा सती च बौधे गुणाढ्या प्रविकीर्णकामा ॥४॥

स्व च्छन्दा पति घातिनी बहु गुणा शिल्पिन्यसाध्वीन्दु भे ।

न्राचारा कुलटार्क भे नृप वधूः पुंश्चेष्टितागम्यगा ।

जैवेनैकगुणाल्परत्यतिगुणा विज्ञानयुक्ता सती ।

दासी नीचरतार्कि भे पति रतादुष्टा प्रजा स्वांशकैः ॥५॥

शशि लग्न समायुक्तैः फलं त्रिंशांशकैरिदम् ।

बलाबल विकल्पेन तयोरुक्तं विचिन्तयेत् ॥६॥

दृक् संस्थावसित सितौ परस्परांशे शौक्रे वा यदि घटराशि संभवोऽंशः ।

स्त्रीभिः स्त्री मदन विषानल प्रदीप्तं संशान्तिं नयति नराकृति स्थिताभिः ॥७॥

शून्ये कापुरुषो बले अस्त भवने सौम्य ग्रहावीक्षिते क्लीवोऽस्ते बुध मन्दयोश्चर गृहे नित्यं प्रवासान्वितः ।

उत्सृष्टारविणा कुजेन विधवा वाल्ये अस्तराशि स्थिते कन्याइवाशुभ वीक्षिते अर्क तनये द्यूने जरां गच्छति ॥८॥

आग्नेयैर्विधवास्तराशि सहितैर्मिश्रैः पुनर्भूर्भवेत् क्रूरे हीन बले अस्तगे स्व पतिना सौम्येक्षिते प्रोज्झिता ।

अन्योन्यांशगयोः सितावनिजयोरन्य प्रसक्ताङ्गना द्यूने वा यदि शीतरश्मि सहितौ भर्तुस्तदानुज्ञया ॥९॥

सौरारऋक्षे लग्नगे सेन्दु शुक्रे मत्रा सार्द्धं बन्धकी पापदृष्टे ।

कौजे अस्तांशे सौरिणा व्याधि योनिश्चारु श्रोणी वल्लभा सद् ग्रहांशे ॥१०॥

वृद्धो मूर्खः सूर्यजऋक्षे अंशके वा स्त्री लोलः स्यात् क्रोधनश्चावनेये ।

शौक्रे कान्तोऽतीव सौभाग्ययुक्तो विद्वान् भर्ता नैपुण ज्ञश्च बौधे ॥११॥

मदन वश गतो मृदुश्च चान्द्रे त्रि दश गुरौ गुणवान् जितेन्द्रियश्च ।

अतिमृदु रति कर्म कृच्च सौर्ये भवति गृहे अस्तमय स्थिते अंशके वा ॥१२॥

ईर्ष्यान्विता सुख परा शशि शुक्र लग्ने ज्ञेन्द्वोः कलासु निपुणा सुखिता गुणाढ्या ।

शुक्र ज्ञयोस्तु रुचिरा सुभगा कलाज्ञा त्रिष्वप्यनेक वसु सौख्य गुणा शुभेषु ॥१३॥

क्रूरे अष्टमे विधवता निधनेश्वरोऽंशे यस्य स्थितो वयसि तस्य समे प्रदिष्टा ।

सत् स्वर्थगेषु मरणं स्वयम् एव तस्याः कन्यालिगो हरिषु चाल्प सुतत्वम् इन्दौ ॥१४॥

सौरे मध्य बले बलेनरहितैः शीतांशु शुक्रेन्दुजैः शेषैर्वीर्य समन्वितैः परुषिणी यद्योजराश्युद्गमः ।

जीवार स्फुजि दैन्दवेषु बलिषु प्राग् लग्नराशौ समे विख्याता भुवि नैक शास्त्र निपुणा स्त्री ब्रह्म वादिन्यपि ॥१५॥

पापे अस्ते नवम गत ग्रहस्य तुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयेन ।

उद्वाहे वरण विधौ प्रदान काले चिन्तायाम् अपि सकलं विधेयम् एतत् ॥१६॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP