द्वादशोऽध्यायः - श्लोक ६१ ते ७९

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


नन्द नन्दय वासिष्ठे वसुभिश्च हितप्रजे । तिष्ठाप्यस्मिन्गृहान्ते त्वं सर्वदा सुखदा भव ॥६१॥

भद्रे त्वं भद्रदा पुंसां कुरु काश्यपनन्दिनि । आयुरारोग्यमतुलं सर्वशल्यान्निवारय ॥६२॥

जये भार्गवदायादे प्रजानां हितमावह । स्थापयाम्यत्र देवि त्वां सर्वाञ्छल्यान्निवारय॥६३॥

रिक्ते त्वं रिक्तदोषघ्ने सिद्धिदे सुखदे शुभे । सर्वदा सर्वदोषघ्ने तिष्ठास्मिन्नत्रिनंदिनि ॥६४॥

अव्यंगे चाक्षते पूर्णे मुनेरंगिरसः सुते । इष्टके त्वं प्रयच्छेष्टं शुभञ्च गृहिणां कुरु ॥६५॥

ताम्रकुम्भञ्च निक्षिप्य शिलां दीपं तथैव च । गीतवादित्रनिर्घोषं कृत्वा तं पूरयेन्मृदा ॥६६॥

त्दृदि कृत्य शिलाकुम्भं मन्त्रोनेतानुदीरयेत । नमस्ते वास्तुपुरुष भूमिशय्यारत प्रभो ॥६७॥

मद्गृहं धनधान्यादिसमृद्धं क्रुरु सर्वदा । नागनाथ नमस्तेऽस्तु शल्यस्योद्धरणे क्षम ॥६८॥

वास्तुरुपो विश्वधारी प्रजानां हितमावह । पृथ्वित्वया धृता लोका देवि त्वं विष्णुना धृता ।

त्वञ्च धारय मां देवि पवित्रं कुरु चासनम ॥६९॥

गणपत्यादयो लोका देवा दिक्पालकास्तथा सायुधाः सगणोपेताः शुद्धं कुर्वन्तु मे गृहम ॥७०॥

इतिमन्त्रपठित्वा तु दद्याद्वाह्यबलिं ततः । राक्षसानां पिशाचानां गुह्य कोरपक्षिणाम ॥७१॥

भूतानां च तथा यक्षगाणानां ग्रामवासिनाम । पूर्वोक्तैरागमैर्मत्रौर्विधानेन विधानवित ॥७२॥

संगृह्णन्तु बलिं सर्वे तृप्ताः शल्यं हरन्तु मे । कुम्भाष्टकानान्तु जलैस्तद्गृहं चाभिषिंचयेत ॥७३॥

भेद्त्रयं तथोत्पाता ग्रहपीडाश्च दारुणाः । ते सर्वे नाशमायन्तु शल्योद्धारे कृते गृहे ॥७४॥

आचार्याय च गां दद्यादृत्विग्भ्यो दक्षिणां तथा । दानमानेन संतोष्य दैवज्ञ स्थपतिं तथा ॥७५॥

अन्यांश्च विधिवत्पूज्य दक्षिणाभिः स्वशक्तितः । दीनान्धकृपणे भ्योऽपि लिंगिभ्योऽपि विशेषतः ॥७६॥

गायकेभ्यस्तथान्येभ्योः नटेभ्यो दक्षिणां ततः । दद्यात्स्ववेश्मनि यथाशक्ति विप्रांश्च भोजयेत ॥७७॥

भुञ्जीत बन्धुभिस्सार्द्ध विहरेच्च सुखं ततः । एवं यः कुरुते विप्राः शल्योद्धारं स्ववेश्मनि ॥७८॥

सुखवान दीर्घजीवी स्यात्पुत्रान पौत्रांश्च विन्दति ॥७९॥

इति वास्तुशास्त्रे शल्योद्धारनिर्णयो नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP