दशमोध्यायः - श्लोक ४१ ते ६०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


जन्मभादष्टमं स्थानं लग्नाद्वाथ तदंशकम । त्यजेच्च सर्वकर्माणि दुर्लभं यदि जीवितम ॥४१॥

प्रवेशलग्नान्निधने यः कश्चित पापखेचरः । क्रूरक्षे हन्ति वर्षार्द्धाच्छुभर्क्षे वाष्टवत्सरात ॥४२॥

रन्ध्रात्पुत्राद्धनादायात्पञ्चस्वर्के स्थिते क्रमात । पूर्वादिशादि मुखं गेहाद्विशेद्वामो भवेद्यत ।

गुरुदेवाग्निगोविप्र ऊर्ध्वपादैर्द्धनक्षयम ॥४३॥

सौम्यं प्रत्यक्छिरो मृत्युर्वशाद्या रुक्सुतार्तिदा । प्राक्छिराः शयने विंद्याद्दक्षिणे सुखसंपदः ।

पश्चिमे प्रबलां चिन्तां हार्नि मृत्युं तथोत्तरे ॥४४॥

स्वगेहे प्राक्छिराः सुप्याच्छवाशुरे दक्षिणाशिराः । प्रत्यक्छिराः प्रवासे तु नोदक्सुप्यातकदाचन ॥४५॥

अथ शय्याशयनानां लक्षणम ॥

कथयामि समासेन दारुकर्मक्रमेण च । आयशुद्धा तथा कार्या यथा गोहरिकुञ्जराः ॥४६॥

तथैव दोलिकायानं यथाशोभं विधीयते । प्रमाणं श्रृणु विप्रेन्द्र यत्प्राप्तोऽहं बृहद्रथात ॥

कथयामि तथा शय्यां येन सौख्यमवाप्नुयात ॥४७॥

अशनस्पन्दनचन्दनहरिद्रुसुरदारुतिन्दुकीशालाः । काश्मर्यार्ज्जुनपद्मकशाकाम्राः शिंशिपा च शुभाः ॥४८॥

अशनिजलानिलहस्तिप्रपातिता मधुविहंगकृतनिलयाः । चैत्यश्मशानपथिजार्धशुष्कवल्लीविबद्धाश्च ॥४९॥

कण्टकिनो येस्युर्महानदीसंगमोद्भवा ये च । सुरप्रासादगा ये च याम्यपश्चिमदिरगताः ॥५०॥

प्रतिषिद्धवृक्षजा ये ये चान्येऽपि अनेकधा । त्याज्यास्ते दारवस्सर्वै शय्याकर्मणि कर्मवित ॥५१॥

कृते कुलविनाशः स्याव्द्याधिः शत्रोर्भयानि च ॥५२॥

पूर्वच्छिन्नं यत्र दारु भवेदारम्भयेत्ततः । शकुनानि परीक्षेत कुर्यात्तस्य परिग्रहंम ।

श्वेतपुष्पाणि दन्त्यश्च दध्यक्षतफलानि च ॥५३॥

पूर्ण कुम्भाश्च रत्नाश्च मांगल्यानि च यानि च । तानि दृष्ट्वा प्रकुर्वीत अन्यानि शकुनानि च ।

यवाष्टकानामुदरे वितुषैरंगुलं स्मृतम ॥५४॥

तेन मानेन स्थपतिः शयनादीन प्रकल्पयेत । शतांगुला तु महती शय्या स्याच्चक्रवर्तिनाम ।

अष्टांशहीनमस्यार्द्ध विस्तारं परिकीर्तितम ॥५५॥

आयामस्त्र्यंशको भागः पादोच्छ्रायः सकुक्षिकः । सामन्तानां च भवति सा षडूना तथैव च ॥

कुमाराणां च सा प्रोक्ता दशोना चैव मन्त्रिणां ॥५६॥

त्रिषट्कोना बलेशानां विंशोना च पुरोधसाम । षडंश्गीनमस्यार्द्धविस्तारं परिकीर्त्तितम ॥५७॥

आयामस्त्र्यंशको भागस्त्र्यशहीनतस्तथैव हि । पादोच्छ्रायश्च कर्तव्यश्चतुस्त्रिव्द्यंगुलौः क्रमात ॥५८॥

सर्वेषा मेव वर्णानां सार्द्धहस्तत्रयं भवेत । एकाशीत्यंगुलैः कार्या शय्या देवविनिर्मिता ॥५९॥

असनो रोगहर्ता च पित्तकृत्तिन्दुकोद्बवः । रिपुहा च्न्दनमयो धर्मायुर्यशदायकः ॥६०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP