नवमोऽध्यायः - श्लोक २१ ते ४८

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


सर्पयुक्ते सर्पभयं देवालयगते क्षयः । कन्याजन्म तु कन्यांके सच्छिद्रेस्वामिनो भयम ।

लिंगे वा प्रतिमायां वा तथा शक्रध्वजे‍ऽपि च ॥२१॥

आग्नेयपञ्चके चन्द्रे न विदध्यात्कदाचन । गृहे देवालये वापि परीक्षेत प्रयत्नतः ।

मासदग्धं वारदग्धं तिथिदग्धं तथैव च ॥२२॥

रिक्तातिथि च दर्श च तिथिं षष्ठीं च वर्जयेत । एकार्गलं तथा भद्रां ये च योगाः कुसंज्ञकाः ॥२३॥

उत्पातदूषित मृक्षं संक्रान्तौ ग्रहणेषु च । वैधृतौ च व्यतीपाते न विदध्यात्कदाचन ॥२४॥

सौम्यं पुनर्वसुर्मैत्रं करं मूलोत्तराद्वये । स्वातौ च श्रवणं चैव वृक्षाणां छेदनं शुभम ॥२५॥

समभूमिर्वने यस्मिंस्तस्मिन्वृक्षं प्रपूजयेत । गन्धपुष्पादिनैवेद्यं बलिं दद्याद्विशेषतः ॥२६॥

वस्त्रेणाच्छदितं कृत्वा वेष्टयेत्तन्तुना तथा श्वेतवर्णानुवर्णेन वर्णानुक्तक्रमेण च ॥२७॥

मन्त्रैरेतैर्यथान्यायं प्रार्थयेत्त पुनः पुनः । आचार्यः सूत्रधारश्च रात्रौ तमधिवास्य च ॥२८॥

स्पृष्ट्वा वृक्षमिमं मन्त्रं ब्रूपाद्रात्रौ विधानवित । यानीह वृक्षे भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः ॥२९॥

उपहारं गृहीत्बेमं क्रियतां वासपर्ययः । प्रार्थयित्वा वरयते स्वस्ति तेऽस्तु नगोत्तम ॥३०॥

गृहार्थ वान्यकार्यार्थ पूजेय प्रतिगृह्यताम । परमान्नमोदकौदनदधिपल्लोलादिभिर्दशैः ॥३१॥

मद्यैः कुसुमधूपैश्च गन्धैश्चैव तरुं पुनः ॥ सुरपितृपिशाचराक्षसभुजगासुरविनायकाश्च ।

गृह्णंतु मत्प्रयुकां वृक्षं संस्पृश्य ब्रूयात ॥३२॥

यानीह भूतानि वसंति तानि बलिं गृहीत्वा विधिवत्प्रयुक्तम ।

अन्यत्र वासं परिकल्पयतु क्षमन्तु तानद्य नमोऽस्तु तेभ्यः ॥३३॥

वृक्षं प्रभाते सलिलेन सिक्ता मध्वाज्यलिप्तेन कुठारकेण ।

पूर्वोत्तरस्यां दिशि संनिकृत्यं प्रदक्षिणं शेषमतो विहन्यात ॥३४॥

छेदयेद्वर्तुलाकारं पतन चोपलक्ष्ययेत । प्राग्दिशः पतन कुर्याद्धनधान्यसमर्चितम ।

आग्नेय्यामग्निदाहः स्याद्दक्षिणे मृत्युमादिशेत । नैऋत्ये कलहं कुर्यात्पश्चिमे पशुवृद्धिदम ॥३५॥

वायव्ये चौरभीतिः स्यादुत्तरे च धनागमम । ईशाने च महाश्रेष्ठ नानाश्रेष्ठ तथैव च ॥३६॥

भग्नं वा यत्भवेकाष्ठं यच्चान्यक्तरुमध्यगम । तन्न शस्तं गृहे वर्ज्य दोषदं कर्म कारयेत ॥३७॥

भग्नकाष्ठे हता नारी स्वामीनायुधसंज्ञके । कर्मकर्त्तारमन्तस्थं धननाशकरं महत ॥३८॥

एकमाद्यं महाश्रेष्ठं धनधान्यसमृद्धिदम । पुत्रदार पशूश्चैव नानारत्नसमन्वितम ॥३९॥

द्विभागं सफलं प्रोक्तं त्रिभागं दुःखदं स्मृतम । चतुष्षष्ठे बन्धनं च पञ्चमे मृत्युमादिशेत ॥४०॥

जर्ज्जरे धननाशः स्यान्मध्ये छिद्र गदप्रदम । निष्फले निष्फलं गेहं सफले फलमेव च ॥४१॥

विरुपे धननाशः स्यात सक्षते रोगमेव च । हीनांगे क्षीरनाशं च विकटे कन्यकोद्भवम ॥४२॥

काष्ठं नो भुज्यते कीटैर्यदि पक्षं धृतं जले । कृष्णपक्षे छेदनं च न शुक्ले कारयेद्बुधः ॥४३॥

उद्धृत्य काष्ठं शकटैर्मनुष्यैर्वा समन्ततः । वैन्यानाशे तस्य नाशः आरभंगे बलक्षयः ॥४४॥

अर्थक्षयोऽक्षयभेदे च तथा भंगे च वर्धके । विजयाय भवेच्छवेतः पीतो रोगप्रदो मतः ॥४५॥

जयदश्चित्ररुपश्च रक्तैः शस्त्राद्भयं भवेत । प्रवेशे चैव दारुणां बालकाश्चापि तारुणाः ॥४६॥

यद्वा वाचं कथयन्ति तत्तथैव भविष्यति । रज्जुच्छेदे बालपीडा यन्त्रभेदे तथैव च ॥४७॥

इति प्रोक्तं मया वृक्षच्छेदनार्थ विधानतः । शकुनानि परीक्षेत दारुच्छेदनकर्मणि ॥४८॥

इति वास्तुशास्त्रे वृक्षच्छेदनविधिर्नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP