अष्टमोऽध्यायः - श्लोक १ ते २०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


अधुना कथयिष्मामि वापीकूपक्रियाविधिम । तडागपुष्करोद्यान मण्डपानां यथाक्रमम ॥१॥

आयव्ययादिसंशुद्धिं मासशुद्धिं तथैव च । यथा गेहे देवगेहे तथैवात्र विचारयेत ॥२॥

त्रिकोणं चतुरस्त्रं च वर्तुलं चोत्तमं स्मृतम । धनुषं कलशं पद्मं मध्यमं तज्जलाश्रयम ॥३॥

सर्पोरंग ध्वजाकारं न्यूनं प्रोक्तं च निंदितम ॥ कोशो धान्यं भयं शोकनाशनं सौख्यमेव च ॥४॥

भयं रोगं तथा दुःखं कीर्ति द्रव्याग्निजं भयम । यशश्च क्रमतश्चैत्रमासादेस्तत्फलं स्मृतम ॥५॥

रोहिणी चोत्तरात्रीणि पुष्यं मैत्रं च वारुणम । पित्र्यं च वसुदैत्यं भगणो वारिबन्धने ।

जलशोषो भवेत्सुर्ये भौमे रिक्तं विनिर्दशेत ॥६॥

मन्दे च मलिन कुर्याच्छेवा वाराः शुभावहाः । नन्दा भद्रा जया रिक्ता पूर्णा चैव यथाक्रमम ।

यथानाम फलंतद्वत्कुर्यादित्याह कर्मकृत ॥७॥

लग्ने शशांकोऽथ जलोदये वा पूर्णः शशी केन्द्रगतो व्यये वा ।

लग्नेऽथ जीवो भृगुजेऽथ सौम्ये जलं चिरस्थं सुरस सुगन्धम ॥८॥

कुजे तृतीये मदने च चन्द्रे षष्ठे रवौ लाभगतेऽर्कपुत्रे । चन्द्रेष्ठषष्ठो व्यवर्जिते च प्रियं जलं तद्भवतीह चित्रम ॥९॥

सौरे तृतीये मदने च चन्द्रे षष्ठे रवौ लाभगते च भौमे । केन्द्रे शुभैश्चाष्टमवर्जितैश्च जलं स्थिरं स्याद्धनपुत्रदं च ॥१०॥

केन्द्रत्रिकोणेषु शुभस्थितेषु पापेषु केन्द्राष्टमवर्जितेषु । सर्वेषु कार्येषु शुभं वदन्ति प्रासादकूपादितडागवाप्याम ॥११॥

चन्द्रोदये तद्दिवसे सुरेज्ये केन्द्रस्थिते चोपचयैः खलैश्च । उद्यानकूपादितडागवापीजलाशयानां करणं प्रशस्तम ॥१२॥

सर्वेषु लग्नेषु शुभं वदन्ति विहाय सिंहालिधनुर्धरांश्च । ग्रहः सदालोकनयोगसौम्ययोगात्प्रकुर्याज्जलभांशवर्गे ॥१३॥

सर्वासु दिक्षु मलिलं प्रकुर्याद्विहाय नैॠत्ययमाग्निवायून । पूर्वोत्तरेशानजलशदिक्षु कृतं जलं सौख्यासुतप्रदं च ॥१४॥

न पूर्वकं वारुण दिक्स्थितं च विवर्जयेन्मध्यगृहस्थितं च क्रमेण गर्गादिवसिष्ठमुख्या दिशास्थितानां च जलाशयानाम ॥१५॥

पुत्रार्तिरग्नेश्च च गुण्यं हारस्य हारोत्तरतोत्तस्य । मध्येऽष्टहारेष्वपि पिण्डसंज्ञकमेकादिहारा विषमाः प्रशस्ताः ॥१७॥

एकान्तरं सन्धिसमेक्षि तानां व्याधिर्विनाशो भयशोकमुग्रम । आद्यन्तयोर्मध्यवियुक्तमेतत्तदा विनाशं कुरुते सपत्न्या : ॥१८॥

पूर्वापरौ चोत्तरयाम्यगेषु च्छिद्रेषु हारेष्वपि मध्यभागे । कुर्वति शोकं वधबन्धुनाशं हारेषु मध्येष्वपि चिन्तमेतत ॥१९॥

आद्यन्तयोर्हारगतेषु सूत्रसर्वेषु हाराग्रगते शुभा स्यात । भ्रातृन्कलत्रादियथोत्तराणि हारस्य हारोत्तरतोत्तरस्य ॥२०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP