सप्तमोऽध्यायः - श्लोक १ ते २०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


अथातः श्रृणु विप्रेन्द्र द्रारलक्षणमुक्तमम । द्वाराणां चैव विन्यासाः पक्षाः पञ्चदश स्मृताः ॥१॥

त्रिषु त्रिषु च मासेषु नभस्यादिषु वै क्रमात । यद्दिंगमुखो वास्तुनरस्तन्मुखं सदनं शुभम ॥२॥

अन्यदिंगमुखगेहं तु दु:खशोकभयप्रदम । तस्मात्तद्दिंगमुखद्वारं प्रशस्तं नान्यादिंगमुखम ॥३॥

अथ द्वितीयः ॥

त्रिषु त्रिषु च राशीनां कन्यादीनां स्थिते रवौ । पूर्वादिषु न कर्तव्यं द्वारं चैव यथाक्रमम ॥४॥

अथ तृतीयः ॥

कर्ककुम्भगते सूर्ये मुखं स्यात पूर्वपश्चिमे । मेषकीटगते वापि मुखं चोत्तरदक्षिणे ॥५॥

मुखानि चान्यथा कर्तुर्व्याधिशोकभयानि च । अन्यराशिगते सूर्ये न विदध्यात्कदाचन ॥६॥

अथ चतुर्थः ॥

सिंहे तु पश्चिमं द्वारं तुलायां चोत्तरं तथा । कर्कटे पूर्वदिग्द्वारं द्वारं पश्चिमवर्जितम ॥७॥

कर्कटेऽर्के च सिंहस्थे पूर्वद्वारं न शोभनम । तुलायां वृश्चिके चैव द्वारं पश्चिमवर्जितम ॥८॥

कर्कटेऽर्के च सिंहस्थे याम्य द्वारं न शोभनम । सूर्ये मकरकुभस्थे सौम्यद्वारं च निंदितम ।

नृयुक्कन्याधनुर्मीनसस्थितेऽर्के न कारयेत ॥९॥

द्वारस्तंभौ तथादारुसञ्चयं च विवर्जयेत । माघे सिंहे च दारुणां छेदनं नैव कारयेत ।

मोहात्कुर्वन्ति ये मूढास्तद्गेहेऽग्निभयं भवेत ॥१०॥

अथ पञ्चमः ॥

पूर्णादि त्वष्टमी यावत्पूर्वास्यं परिवर्जयेत । उत्तरास्यं न कुर्वीत नवम्यादिचतुर्दशी ॥११॥

अथ षष्ठः ॥

प्रत्यंगमुखं ब्राह्मणानां क्षत्रियाणां तथोत्तरे । वैश्यानां पूर्वदिग्द्वारं शूद्राणां दक्षिणे शुभम ॥१२॥

अथ सप्तमः ॥

कर्कटो वृश्चिको मीनो ब्राह्मणः परिकीर्ततः । मेषः सिंहो धनुर्धारी राशयः क्षत्रिया स्मृताः ।

वैश्या वृषमृगौ कन्या शूद्राः शेषा: प्रकीर्तिताः ॥१३॥

वर्णक्रमेण पूर्वा दिग दक्षिणे पश्चिमे तथा ॥१४॥

यो यस्य राशिर्मर्त्यस्य तस्य द्वारं ततश्चरेत । दिशि तद्विपरितं तु कर्त्तुर्नेष्टफलं भवेत ॥१५॥

अथाष्टमः ॥

धनुर्मेषसिंहे यदा रात्रिनाथस्तदा पूर्वभागे नसेद्द्वारमाद्यम ।

मृगेकन्याकागोस्तु द्वारं च याम्ये तुलायुग्मकंभे तथा पश्चिमायाम ॥१६॥

कर्कटे वृश्चिके मीने राशिस्थे चोत्तरे न्यसेत ॥

अथ नवमः ॥

कृत्तिकाद्यं सप्त पूर्वे मघाद्यं सप्त दक्षिणे ॥१७॥

मैत्राद्यं पश्चिमे ज्ञेयं धनिष्ठाद्यं सप्त उत्तरे । यद्दिग्भसंस्थिते चन्द्रे तद्दिग्द्वारं प्रशस्यते ॥१८॥

पृष्ठदक्षिणवामस्थे न विदध्यात्कदाचन ॥ अथ दशमः ॥ प्रागादि विन्यसेद्वर्गान्सव्यमार्गेण वै द्विजाः ॥१९॥

सिंहे चोत्तरदिग्द्वारं पश्चिमास्यं विवर्जयेत ॥

अथैकादशः ॥

प्राग्दक्षिणे गजद्वारं वृषे प्राचान्न चान्यादिक ॥२०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP