षष्ठोऽध्यायः - श्लोक ४१ ते ६०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


ततोऽस्त्रतोयं संगृह्य फडिति पूजयेत्पुनः । दिव्यरुपां सुवर्णाभां सर्वाभरणभूषिताम ।

सर्वलक्षणसंपूर्णा परितुष्टां स्मिताननाम ॥४१॥

ध्यात्वा स्वमंत्रमुच्चार्य प्रणम्य च पुनः पुनः ॥४२॥

आवाहयेत्तता नन्दां मन्त्रैर्वैदिकतांत्रिकैः । सपूजयेतपुनस्तां च वस्त्रगंधादिनामतः ॥४३॥

धूपयित्वाथ सामान्यमुद्रां बद्धाथ मंत्रवित । कल्पयेच्चैव नैवेद्यं दधिमांसादिसयुतम ॥४४॥

नन्दायै नम एह्येहि पूजयेच्छुद्धमानसः । ॐ नन्दे त्वं नदिनी पुंसात्वामत्र स्थापयाम्यहम ॥४५॥

प्रासादे तिष्ठा सत्दृष्टा यावद्वै चन्द्रतारकम । आयुष्कामं श्रियं नन्दे ददासि त्वं सदा नृणाम ॥४६॥

अस्मिन्रक्षा त्वया कार्या प्रासादे यत्नतः सदा । इति मन्त्रं समुच्चार्य आग्नेये तु ततः परम ॥४७॥

भद्रां संपूजयेत्तद्वन्नाममन्त्रेण पूर्ववत । भद्रे त्वं सर्वदा भद्र लोकानां कुरु काश्यपि ॥४८॥

आयुष्कामप्रदा देवि लोकानां चैव सिद्धिदा । नैॠत्ये स्थापयेत्तां च जयां तद्वत्प्रपूजयेत ॥४९॥

नाममन्त्रेण पूर्वोक्तमन्त्रेण च तथा पुनः । ॐ जये त्वं सर्वदा भद्रे सन्तिष्ठ स्थापयाम्यहम ॥५०॥

नित्यं जयावहा दिव्या स्वामिनः शीघ्रदा भव । वायव्ये स्थापयेत्तां च जया सर्वार्थसिद्धये ॥५१॥

ईशाने स्थापयेत्पूर्णा पूर्ववत्संप्रपूज्य च । ॐ पूर्णे त्वं तु महाविद्ये सर्वसंदोहलक्षणे ॥५२॥

संपूर्ण सर्वमेवात्र प्रासादे कुरु सर्वदा । शिलानामिष्टकानां तु वाचन तदनन्तरम ॥५३॥

न कर्तव्यं तु मनसा पितुस्तु शुभ मिच्छता । आचार्याय च गां दद्यात्सवत्सां हेमसंयुताम ॥५४॥

ऋत्विग्भ्यो दक्षिणां दद्याच्छिष्टेभ्यश्च स्वशक्तित: । दैवज्ञं पूजयेच्छक्त्या स्थपतिं च विशेषतः ॥५५॥

ब्राह्मणान भोजयेच्छक्त्या दीनान्वांश्चैव तोषयेत । एव वास्तुबलिं कृत्वा भजेत षोडशभागिकाम ॥५६॥

तस्य मध्ये चतुर्भागं तस्मिम गर्भ च कारयेत । भागद्वाशकं सार्द्धततस्तु परिकल्पयेत ॥५७॥

चतुर्भागेन भित्तीनामुच्छ्राय: स्यात्प्रमाणतः । द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायाच्च मानतः ॥५८॥

शिरोर्द्धार्धस्य चार्द्धेन विधेया तु प्रदक्षिणा । चतुर्दिक्षु तथा ज्ञेयो निर्गमेषु तथा बुधैः ॥५९॥

गर्भसूत्रद्वयं भागे विस्तारे मंत्रपस्य तु । आयस्तस्य विभागांशैर्भद्रयुक्तः सुशोभनः ।

पञ्चभागेन संभज्य गर्भमानं विचक्षणः ॥६०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP