पञ्चमोऽध्यायः - श्लोक २०१ ते २२०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


शंखतूर्यादिनिघोषे वस्तुभिर्विपुल गृहम । योषितां कन्याकानां च क्रीडनं वित्तवर्द्धनम ॥२०१॥

प्रारम्भे च शुभा गेहेगोपने मृत्युरोगदा । स्तम्भद्यारोपणे मध्या प्रवेशे वृष्टिरुत्तमा ॥२०२॥

दारुणं छेदने चैव दुःखशोकामयप्रदा । परीक्षासमये चैव न तु सौख्यदा स्मृता ॥२०३॥

छत्रध्वजपताकानां दर्शने निधिसंम्भवः। पूर्णकुम्भे तु सम्प्राप्तिःस्थैर्य कलकलध्वनौ ॥२०४॥

गृहकोणेशु सर्वेषु पूजां कृत्वा विधानतः। ईशानमादितःकृत्वा प्रादक्षिण्येन विन्यसेत ॥२०५॥

अनेनैव विधानेन स्तम्भद्वारादिरापणम । वास्तुविद्याविधानं तु कारयेत्सुसभासहिताः॥२०६॥

नन्दा भद्रा जया रिक्ता पूर्णा नाम्नी यथाक्रमम । नन्दायां पद्ममालिख्य भद्रा सिंहासनं तथा ॥२०७॥

जयायां तोरणं छत्रं रिक्तायां कर्म एव च । पूणायां च चतुर्बाहुं विष्णुं सलेखेद्बुधः ॥२०८॥

ॐभूर्भवः स्वरिति तथा सर्वानावाहनं स्मृतम । ब्रह्मा विष्णुश्च रुद्रश्च ईशानश्च सदाशिवः ॥२०९॥

एते पञ्चैव पञ्चेषु भूतानावाहयेत्पुनः। स्नपनंच ततः सर्वानावाहनं स्मृतम । कुर्याद्विधिदृष्टेन कर्मणा ॥२१०॥

पञ्चभिःकलशैयुक्तासां नामान्यतः शृणु । पद्मं चैव महापद्मं शंखं च विजयं तथा ॥२११॥

पञ्चमं सर्वतोभेद्रो मन्त्रेणावाहयेत्तु तम ॥ अग्निर्मूर्द्धेति च मृदा यज्ञायज्ञेति वारुणैः ॥२१२॥

अश्चत्थेति कषायेण पल्लवेन जलेन च । गायत्र्या च गवां मूत्रैर्गन्धद्वारेति गोमयैः ॥२१३॥

आप्यायेस्वेति क्षीरेण दधिक्राव्णेति वै दधि । घृतवर्तीति घृतेन च मधुवातेति वै मधु ॥२१४॥

पयः पृथिव्यामिति च पञ्चगव्येन संस्त्रपेत । देवस्यत्वेति च कुशैःकाण्डात काण्डाच्च दूर्वया ॥२१५॥

गन्धद्वारेति गन्धेन पञ्चगव्येन वै तथा । या औषधीरोषधीभिर्या फ़लिनीति फ़लोदकैः ॥२१६॥

नमस्तेति वृक्षशृंगमृदा धान्यमसीति च । धन्यादीञ्जिघ्रमिति च कलशेन तथैव च ॥२१७॥

ओषधय इत्यक्षतैश्च यवोऽसीति तवोदकैः । तिलोऽसीति तिलैः पंचनद्येति च नदीजलैः ॥२१८॥

इमं मे गंगेति च तथा तीर्थानामुदकेन च । नमोऽस्तु रुद्रेभ्यो मृदा नगदन्तिसमुद्भावात ॥२१९॥

स्योना पृथिवी च मृदा सीतया मधुमिश्रया । हिरण्यगर्ण इति वा सुवर्णोद्कसंभवैः ॥२२०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP